SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ ક अपराजित पृच्छा सान्धारो मध्य आख्यातो भद्रे चन्द्रावलोकना । वज्रसम्भव आख्यातः कर्तव्यः सर्वशान्तिदः ॥ १५ ॥ भक्ते छन्दे च मन्वंशैः स्तम्भकः सार्धभागतः । हिमवत्पूर्वकं शेषं पुराख्यः सर्वकामदः ॥ १६ ॥ सुन्दरः प्राग्ग्रीवयुक्तश्चैत्यो वाराटशृङ्गतः । विशालो हीनप्राग्ग्रीवः सान्धारे भट्टसंज्ञकः ॥ १७ ॥ द्राविडे पक्षशृङ्गाणि मन्दरः सर्वकामदः । लतायुक्तस्तु कुर्माख्यः सौम्यो मत्तावलम्बकैः ॥ १८ ॥ ऐरावतश्च प्राग्ग्रीवैश्चतुर्वक्त्रैर्मालाधरः । सान्धारश्छन्द आख्यातो भद्रे चन्द्रावलोकना ॥ १९ ॥ मेरुः प्रासाद आख्यातः कर्तव्यः सर्वदैवते । कर्त्ता शिवपुरं याति कौबेरं पदमाप्नुयात् ॥ २० ॥ इति सूत्र सन्तान गुणकीर्तिप्रकाशप्रोक्तृ श्री भुवन देवाचार्यो का पराजित पृच्छायां विमानप्रासादलक्षणाधिकारो नाम द्वासप्तत्युत्तरशततमं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy