SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ (१५२) गुरुयागनिर्णयो नाम द्विपञ्चाशदुत्तरशततमं सूत्रम् ॥ विश्वकर्मोवाच गुरुयागं प्रवक्ष्यामि शृणु त्वमपराजित । येनाऽसौ लभते पुण्यमिहलोके परत्र च ॥ १॥ यज्ञमण्डपमध्ये च पट्टः स्थाप्यस्तथोपरि । अष्टपत्रं लिखेत्पद्मं पूजयेद् गुरुपादुकाम् ॥२॥ आच्छाद्य युग्मवस्त्राभ्यां गन्धैधूपैश्च पुष्पतः । मन्त्रमुद्राक्रियायुक्तं पूजयेद् गुरुपादुकाम् ॥ ३॥ आवाहनाय तत्रैव दृष्टयग्ने पादुकाऽपरा । पादौ प्रक्षाल्य तत्रेव पूजयेदू भकिमावतः ॥ ४ ॥ पाटपट्टैस्तथा पटैर्दिव्यवस्त्रादिकैरपि। एवं स्त्रीनरयुग्मं च पूजयेद् गुरुपादुकाम् ॥ ५ ॥ हारकेयूरमुकुटैर्मुद्रिकाभिश्च कङ्कणैः । कर्णभूषाकटिसूत्रैः पादाभरणकादिकैः ॥ ६ ॥ स्त्री युक्ताभरणैः पूज्या वस्त्रालङ्कारभूषिता । हंसतूलयुता शय्या विविधान्यासनानि च ॥७॥ छत्रं सुखासनं चैव चामरव्यजनादिकम् । गजश्वाऽश्वो रथो वाऽपि नेकधा वाहनानि च ॥ ८॥ अन्ये चोपस्कराः सर्वे देया धान्यधनादि च । देशो ग्राम: पुरं खेटो नगरं कूटकर्वदः ॥९॥ गुरुभ्यश्च प्रदातव्या हतिसन्तुष्टचेतसा। गुरौ हृष्टे च तुष्यन्ति सुराश्च पितरोऽपि च ॥ १० ॥ गुरुः सन्तोषितो येन त्रैलोक्यं तस्य गोचरम् । सन्तोषितो गुरुयेन कैलासे युक्त ईश्वरे ॥ ११ ॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुरीशः सदाशिवः । तस्माद् दीक्षा गृहीतव्या देवीदेवार्चनक्रियाः ॥ १२ ॥ सन्ध्याश्च तर्पणं चैव सूर्यादेरर्चनाविधिः। ततो देवाग्रतो गत्वा उपस्थानानि कारयेत् ॥ १३॥ . . ओषधीस्नपनं चैव यतो व्याधिन पीडयेत् । महोत्सवं ततः कुर्यात् पुष्पवितानसंकुलैः ॥ १४ ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy