SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ अपराजित पृच्छा दशधा मूलपृथुत्वे षड्भागः स्कन्ध उच्यते । पञ्चभागोऽथवा स्कन्धो भागो वामे च दक्षिणे ॥ १४ ॥ बाह्ये दोषदः प्रोक्तः पञ्चाधश्च न शस्यते । षट्पञ्चमध्यतः स्कन्धे ऊर्ध्वभागे जिनाङ्किते ॥ १५ ॥ विभक्तिसूत्रक्रमतः स्कन्धाः स्युः पञ्चविंशतिः । नामान्यनुक्रमात्तेषां कथये तब साम्प्रतम् ॥ १६ ॥ समः शान्तः शुभः सौम्यो गन्धर्वः शङ्खवर्धनः । कीर्तिनन्दो महाभोगः सम्भ्रमो दिशिनायकः ॥ १७ ॥ रुद्रतेजाः सदाभ्यासो जनानन्दस्तथाद्रकः । यक्षो दक्षः क्षितिधरः समानः संयुतस्तथा ॥ १८ ॥ शेखरश्च प्रजापूर्णः प्रवर्तश्च प्रघातकः । रेखातिभूषणञ्चैव विजयानन्द इत्यमी ॥ १९ ॥ स्कन्धास्तु नामतो ज्ञेयाः सङ्ख्याताः पञ्चविंशतिः ॥ इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवनदेवाचार्योक्ता पराजित पृच्छायां रेखार्णवस्कन्धोदयकला भेदाधिकारो नामैकचत्वारिंशदुत्तरशततमं सूत्रम् ॥ ३५१
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy