SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ २८५ अपराजितपृच्छा पुरुषे स्थाप्यमानेवागमोकमन्त्रतस्तथा । तपोलोके ब्रह्मलोके क्रीडति त्रिदशैः सह ॥ १५॥ प्रस्थाप्यमाने कलशे क्षीरार्णवसमुद्भवे । काञ्चने पुष्पविमाने सत्यलोके स गच्छति ॥ १६ ॥ कृते महाध्वजारोपे पताकाध्वजचामरैः । स गच्छेद् शानलोके तु यत्र शम्भुश्च देवता ॥ १७ ॥ बलीवः कर्मकरा अपराश्च शिवालये । ते यान्ति परमं लोकं यत्र देव उमापतिः ॥ १८॥ मत्काष्ठलोहशैला वा ये लग्नाश्च शिवालये। दिव्यमूर्तिधराः सर्वे शिवलोके प्रजन्ति ते ॥ १९ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोस्तृश्रीभुवनदेवाच यॊक्तापराजितपृच्छायां मिश्रकप्रासाद सप्तपुण्याहमाहात्म्यनिर्णयाधिकारो नाम चतुर्दशोत्तरशततम् सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy