SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ २७७ . अपराजितपृच्छा छन्दोभेदा न कर्तव्या जातिभेदास्तथा पुनः । होनशाखा न कर्तव्या लतिने चन्द्रलोकनम् ॥ १६॥ तलच्छन्दानुसारेण हीनाङ्ग शिखरं भवेत् । ऊवं तु फांसनाकारं जातिभेदोऽत्र जायते ॥ १७ ॥ होनशाखा न कर्तव्या लतिने चन्द्रलोकना । भिन्नदोषाश्च चत्वारः प्रासादे दारुकर्मणि ॥ १८ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तश्रीभुवनदेवाचायोक्तापराजितपृच्छायां प्रासादनवजीर्णवास्तुनिर्णयाधिकारो नाम दशोत्तरशततमं सूत्रम् ।।
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy