SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ शालागृहनिर्णयो नाम शततम सूत्रम् ॥ अधो भूमौ सुविस्तीर्ण उपर्युपरि वै पुनः । गहाणक इति प्रोक्ता गृहा वै वेदसङ्ख्यया ॥१६॥ खण्डपाण्डू वाजिपूर्णौ तणच्छन्दश्च पट्टकः। छन्दाश्च षड्विधाः प्रोक्ताः प्रयुक्ता गृहकर्मसु ॥ १७ ॥ माडमौडौ शुद्धशृङ्गो तुङ्गारः सिंहकस्तथा । राजवेश्मसु षट्छन्दाः कथितास्त्वपराजित ॥ १८ ॥ सिंहकर्णः कपोताली घण्टा पनं च कुम्भकम् । ध्वजा छत्रं कुमाराश्च गृहेषु परिवर्जिताः॥ १९ ॥ इतिसूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्र भुवनदेवाचार्योक्तापराजितपृच्छायां शालागृहनिर्णयाधिकारो नाम शततमं सूत्रम् ।।
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy