SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ज्योतिषलक्षणात्मकं षट्चत्वारिंशं सूत्रम् ॥ सिंहाली च घटवृषौ लग्नवेलासु चोत्तमाः । प्रासादप्रतिमालिङ्ग जगतीपीठमण्डपात् ॥ ३३ ॥ नगराराम निवेशं प्रतिष्ठाऽम्बुनि घेस्तथा । गढदुर्गाणि गृहाच स्थिरलग्नेऽतिशोभनाः ॥ ३४ ॥ कन्याधनुर्मोनयुग्मे स्वभावा लग्न वै दिवे ? | महोत्सवाभिषेकं च विवाहव्रतबन्धनम् । तथा गृहप्रवेशश्च शोभनानि विनिर्दिशेत् ॥ ३५ ॥ तुलार्क मेघन लग्नाश्चत्वार उत्तमाः । यात्राद्या विविधा पषु राजकटकादिशोभनाः ॥ ३६ ॥ सप्तपञ्चाशलाकाश्च मद्रभिश्चक्र कोत्तमम् ? | स्वरे स्वामिकान्तारेषु ग्रहवेधविशोधनम् ॥ ३७ ॥ रविवेधे च वैधव्यं चन्द्रे भृत्यं न जीवति । कुजे प्रजाक्षयं विद्याद् वन्ध्या सोमसुते मता ॥ ३८ ॥ प्रव्रज्या गुरुवेधे तु अपुत्रा शुक्रवेधतः । दुःखदा सूर्यपुत्रेण ग्रहवेधविशोधनम् ॥ ३९ ॥ इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवनदेवाचार्योक्ता पराजित पृच्छायां ज्योतिषलक्षणाधिकारो नाम षट्चत्वारिंशं सूत्रम् ॥ १०९
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy