SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ अवकहोडाचक्रज्योतिषं नाम चतुश्चत्वारिंशं सूत्रम् ॥ प्रोक्तः पूषणठो हस्तः पेपोरारी तु चित्रका | रूरेयेता तथा स्वाती तितृतेतो विशाखिका ॥ १५ ॥ अनुराधा ननीनूने ज्येष्ठा तोयायियुर्मता । तथा योभभी मूलं पूर्वाषाढा भुधाफढा ॥ १६ ॥ भोजज्युत्तराषाढा जुजेजोषा तथाभिजित् । खिखूखेखो वो ज्ञेयो गगीगूगे धनिष्ठिका ॥ १७ ॥ गोसासि शताख्यं च पूभा सेसोददी मता । ऊभा दूधाझझा ज्ञेया देदोचाची च रेवती ॥ १८ ॥ अष्टोत्तरशतं वर्णा: (नक्षत्र चरणोद्भवाः । सम्भवन्त्यवक होडाचक्रानुक्रमतः किल ) ॥ ६९ ॥ अश्विनीभरणीधिष्ण्ये कृत्तिकाप्रथमांत्रिकम् । मेषः स्यात् कृत्तिकापादत्रितयं रोहिणी तथा ॥ २० ॥ वृषभो मृगपूर्वार्धं तदर्थे च तथार्द्रभम् । पादत्रयं पुनर्वस्वोः स राशि मिथुनाभिधः ॥ २१ ॥ तदन्त्योऽविस्तथा पुष्यो ह्यश्लेषा कर्कटाभिधः । मघापूर्वोत्तराद्योऽधिः सिंहस्तच्चरणत्रयम् ॥ २२ ॥ हस्तचित्रा पूर्वार्धे कन्या चित्रोत्तरं दलम् | स्वातिभं च विशाखायाश्चरणत्रितयं तुला ॥ २३ ॥ तदन्त्योंत्र्यनुराधाख्ये ज्येष्ठाभं वृश्चिकः स्मृतः । मूलं पूर्वोत्तराषाढाप्रागंघ्रिः कथितो धनुः ॥ २४ ॥ उत्तरांप्रित्रयं कर्णे धनिष्ठाप्रथमार्धकम् । मकराख्यो धनिष्ठाद्विर्दलं च शततारका ॥ २५ ॥ पूर्वापादत्रयं कुम्भस्तद्न्यश्चरणस्तथा । ऊभा रेवती चैव मीनराशिः प्रकीर्तितः ॥ २६ ॥ मेषो वृषोऽथ मिथुनं कर्कटः सिंहकन्यके । तुलाथ वृश्विको धन्वी मकरः कुम्भमीनको ॥ २७ ॥ द्वादशैवं राशयः स्युर्मेषाद्याः संप्रकीर्तिताः ॥ इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवन देवाचार्योक्ता पराजित पृच्छायामत्रकहोडाचक्रज्योतिषाधिकारो नाम चतुश्चत्वारिंशं सूत्रम् ॥ १०३
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy