SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ९ अ. हरेरष्टमः कृष्णावतारो नामाष्टाविंशं सूत्रम् ॥ कृष्णकुलमध्ये भवा मध्यतलान्तरस्थिताः । तेभ्यो कपटचिताञ्चालाय देवो (वां) भिधानको विदुः ? ॥ १६ ॥ प्रविस्तत्र वै काले प्रतिज्ञातो महारथी । शेषाश्च विनिवर्तन्ते जरासन्धभयार्दिताः ॥ १७ ॥ ये देवगिरिमाश्रित्य सौराष्ट्र देशवासिनः । वारुण्यां च दिशायां च प्रभास क्षेत्रमा गताः ॥ १८ ॥ समुद्राभ्यर्थनं कृत्वा कृष्णो वा बलदेवकः । सद्रोगेन्द्र भूमिसेना स्थितावुभौ दन्तकाष्ठादिभिः ? ॥ १९ ॥ वरुणेषु यत्र द्वारं चतुर्विंशतियोजनैः । शक्रेण प्रेषितास्तत्र निधयों धनदेन च ॥ २० ॥ तेभ्यः समुद्भवा सृष्टिः काञ्चनै रत्नसंचितैः । दिनानां त्वेकविंशत्या संबद्धा: कुलयादवाः ? ॥ २१ ॥ तत्राष्टादशकोटीनां निवासाश्च महोत्सवाः । सा पुरी च महारम्या हेमप्राकारसम्भवा ॥ २२ ॥ पुरप्राकारपरिखाप्र तोली मार्गगोपुरम् । प्रासादप्रतिमासद्ममाडोत्तुङ्गमहोत्सवम् ॥ २३ ॥ हिन्दोलकैस्तोरणैश्च रत्नैश्चैव विभूषिता । रत्नोद्योतकुलाकीर्णा हेमरौप्यादितो भवा ॥ २४ ॥ स्फटिकैर्दिव्यसोपानैस्तडागैर्विविधैस्तथा । पुष्परागेन्द्रनीलाढ्य पदकैः सूर्यरश्मिभिः ॥ २५ ॥ श्वेतरक्तहरित्पीतैः प्राकारैरैन्द्रकोपमैः । अनेकोद्यानवाटीभिर्दिव्यवृक्षलतागृहैः ॥ २६ ॥ एकाद्येकविंशत्यन्तभूम्युद्भवगृहाणि च । मालमौलिशुद्धशृङ्गहार्याणि च तथैव च ॥ २७ ॥ राजालयस्य मध्ये च सद्मानि विष्णुतेजसा ? | तानि द्वयष्टसहस्राणि माणिक्यादियुतानि च ॥ २८ ॥ मण्डपैः सुवितानैश्च चन्द्रार्कद्युतिसन्निभैः । वसन्तोत्सव संप्राप्तौ गोपीक्रीडार्थमेव च ॥ २९ ॥ तथा त्रिवलिकैस्तालैस्तथा च पटहोत्तमैः । स्वरैश्च मधुरैर्वेश्या हुडक्कैश्च सलीलया ॥ ३० ॥ विष्णोर्महोत्सवचैवं द्वारकापुर मण्डनः । वर्णितो देवदैत्याद्यैर्विष्णुराजमहोत्सवः ॥ ३१ ॥ ६५
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy