SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ४८ अपराजितपृच्छा अन्धकार तथा घोरे नष्टे स्थावरजङ्गमे । चन्द्रार्कपवने नष्टे ज्योतिषि प्रलयं गते ॥ ३१ ॥ एवं जाते तदाकाले विष्णौ क्षीरादसंस्थिते । क्षीरोदस्थितविष्णोश्च शेषपर्यशायिनः ॥ ३२ ॥ नामेब्रह्मा समुत्पन्नः पद्मयोनिश्च सृष्टिकृत् । ततः सर्व समुत्पन्नं जगत्स्थावरजङ्गमम् ॥ ३३ ॥ योऽसौ क्षीरोदमध्ये तु सप्तलोकजलाम्बुधौ । शेषे च नागपर्य शेषस्याहेश्च तद्विधिः १ ॥ ३४ ॥ ...............फणिमणिकिरणैय॑ज्यते श्वासवातैः । ................ऋषिमुनिगणग्यजुः साममन्त्रैः । ...............स्तूयमानो............ब्रह्मादि देवैः । विष्णुस्त्रैलोक्यनाथ: कलिकलुषहरः पातु वः पद्मनाभः ॥ ३५ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां कल्पनाधिकारो नाम विशं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy