SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सूत्राकम् लोका कम् १९० २-३ ४-९ १०-१८ १९१ १९२ १-२ ३-४ ५-६ 6 G १० ११-१२ १३-१४ १५-१७. १-१२ १३-१७ १७- १९ २० २१ २२ २३-२४ २५ २६-२८ २९ ३० ३१-३५ विषय: एतेषां भेदा:-शुद्ध-संघाट - भिन्नोद्भिन्नानीति द्विमिश्रणे - पद्मनाभ सभाषद्म-सभामन्दारक-कमलोद्भवेति मिश्रकचतुष्टयम् कस्य कस्य देवस्य कः कोवितान:- तस्य योजनाच्छादिकथनम् वितानदेवतानुक्रमः -- त्रिपुरान्तके पद्म विकाशाष्टपत्र लुकर्णिक छत्र - नागवीत्री-पुष्पकभ्रमरावलय इत्यष्टविताना: गरुडध्वजे नाभ्य-नाभ्युद्भव - श्रीवास - मालाधर - नन्दाख्य-सूर्योद्भव-गरुःवैष्णवा इत्यष्टवितानाः परमेष्ठिनि कमल-कमलोद्भव - शङ्खावर्त - मेघोदर - महापद्म - महाकान्तहंस-हंस पक्षा इत्यष्टविताना: 404 *** भास्करे व्योम-त्योमाङ्क - किरण-व्योमाक्ष- सर्व सुन्दर - मेघच्छत्र - महाबिंब दीप्ता इत्यष्टविताना: पार्वत्यादीश्वरीषु पद्मनाभ - सुगंभीर - सिंहकर्ण - पताकि- घण्टानाद - महानादतिलक-सर्वसुन्दरा इत्यष्टविताना: ... गगाधिपे सभापद्म - कुञ्जर - मेघराज्य - मेघोद्भव - हर्ष - मोदक - शान्त - विजया इत्यष्टविताना. वीतरागे सभामन्दारक- रम्य - हर्ष - वसन्तोद्भव वसन्ततिलक-सैन्य-विचित्रचूडामण्य इत्यष्टवितानाः सर्वसुरेषु कमलोद्भव - रम्य-विचित्र-चित्रकर्मक-तारागण-वृद्धिराम सुच्छत्रविमानका इत्यष्टविताना: पद्मभू विकाशम् अष्टपत्रम् १९ 630 ... छत्रम् सुकर्णिकमू नागवीथी पुष्पके.. भ्रमरावेली नान्यच्छन्दोद्भववितानाष्टकम् ... नाभ्यम् नाभ्योद्भवम् पञ्चनाभ्यश्रीवत्सम् सप्तनाभ्य मालाधरम् विशेष लक्षणम् ... वितानच्छन्दकोद्भवा लूमा: ... तुम्बिनी-लंबिनी हेला - शान्ता - मनोरमा गान्धारी - हस्तिजिह्वा - नागान:पुनावलीति नव उमास्तासां च लक्षणानि पद्मकच्छन्दोद्भववितानाष्टकम् - ... :: 40+ ::: ... ⠀⠀⠀⠀⠀⠀⠀ ... ... *** ⠀⠀⠀⠀ sot ... ... ... ... ... 644 *** पत्राङ्कम् ४८९ ४८९ ... ४१० ४९१ : : : : ४९१ ११ ४९१ ४९२ ..४९३-४९७ ४९ १ ४९१ ४९१ ४९१ ४९१ .......४९३–४९४ ४९३ ४९४ ४९४ xx ४९४ ४९४ ४९४ ४९४ ४९४ ४९५ ४९५
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy