SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ पत्राङ्कम् ....२०६-२०७ ... २०६ .. २०८ २०८ २०९ :::::::: ...२१०-२११ ...२१२-२१४ ...२१५-२१८ २१५ २१५ ...२१६-२१७ ...२१७-२१८ ...२१९-२२४ सूत्राकम् श्लोकाङ्कम् विषयः राजभुवनम् १-५ चूडामणिमहाकूटवास्तु ६-१७ देवतापदे गृहविन्यासः प्रतोलीलक्षणम् ९-१३ उत्संग-पूर्णबाहु-हीनबाहु-प्रतिकायेति प्रतोलीवनद्वाराणि १४-२० एपोल्यलक्षणम् ... २०-२४ त्रिपोल्यलक्षणम् ... २५-२८ पञ्चपोल्यलक्षणम् ... १-२९ गृहग्रामनगरशोभा ... १-३५ गृहग्रामनगरशोभावर्णनम् शुद्धछन्दा: 1-५ राजवेश्म-तलच्छन्दः ६-१० राजवेश्मोर्धमानः ... ११-१४ गर्भच्छन्दः ३५ महाराजाधिगृहशुद्ध-शेख-संघाट-मिश्रकच्छन्दनिर्णयः ... (१-२० पर्यन्ताः श्लोका लुप्ताः ) २१-४० भूधरराख्यगृहरचनावर्णनम् । महाराजगृहमाडास्तेषां लक्षणम् ... १-७ श्रीधरमाड: १८-१९ श्रीगृहमाडः ... २०-२३ प्रतापवर्धनमाडः ... २४-२५ लक्ष्मीविलासः २६-२७ त्रैलोक्यविजय: ... २४-१९ नन्दनः ३०-३२ श्रीनिवासः ३३-३४ विमुक्तः ३५-३७ कुमशेखरः ३८ इन्द्रनील: ३९-४१ विमानम् ४२ दिग्भद्रम् । ४३-४६ क्षोणीभूषणः ४७-.९ सिद्धकामः ५०-५२ नन्दिघोषः ५३ त्रिकूट: ५०-५५ वसुधाधा ५६-५७ श्रीतिलकः iअ. प. २२० و و و و م م ::::::::::::::::::: २२१ .२२१ م २२१ له له २२२ २२२ २२२ २२३
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy