SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ विषयः विषयः सूसाङ्कम् श्लोकाङ्कम् पत्राङ्कम् ६९ २२. द्विशालगृहसङ्ख्या... १३ त्रिशालगृहसया,.. २४-२५ चतुःशाल हराणां सङ्ख्या १७० २६-३४ माडमोडशुद्धशिखरतुङ्गमारसिंह केति राजवेश्मानां पड्भेशः १७० ३५-४४ चक्रवर्ति-खग हुज-मण्डलाधिप-सामन्त-लघुसामन्त-छत्रधार-प्रतिहार-खङ् गधर- चतुर्वंशोपानद्वराङ्गाक्षक-सुभट्टादीनां मालिका प्रकार: भूवरादिब्रह्मनगरवर्णनम् ....१७२-१७४ १-४८ भूवरनगरस्य प्रमाणमू ...१७२-१७४ १-१५ ब्रह्मनगराणां द्वितीय हेमकूटनगरप्रमाणम् १७५ १६-३१ ब्रह्मनगराणां तृतीयरत्नकूटनगरप्रमाणम् १- ७ ज्येष्ठमध्यमाधमपुराणां प्रमाणे मार्गाश्च १७७ ८ प्राकारोच्छ्य-कन्धविस्तार: १७७ ९-१) कण्डवारणीसंस्थान कपिशीर्षप्रमाणं च १२ प्राकारे चतुष्प्रकारप्रवेशनम् १३-३१ पुरे देवपुरादिरचना १७८ ३२-४० क्रयवस्तुयुतोकविन्यासः ... १७९ ४१-४८ नगरमध्ये विप्रादिवर्णविन्यासः ...१७९-१८० ४९ पुरमध्ये प्राकारस्योपरि च सूर्यग्रन्त्रस्थापनम् ... १८० ५०-५३ भैरवादिय-त्राणि ... १८० १- ४ विंशतिपुरनामानि ... १८१ ५-७ तेषामाकारलक्षणादिगुणाः १८१ १४-११ दोषदाः सप्तपुर; ... २०-२१ सप्तदोषितपुराणामाकारा: १८२. २२-२५ तेषां दोषाः ... १८२ २६-२८ कूरखेटकनामादिपुरविभागा:-तेषु मार्गसङ्ख्याश्च १-४ श्रीमुखाद्या: शंकराना दशकूयाः ... १८३ ५-८ तेषां लक्षणानि १८३ ९-११ चतुर्विधवा यस्तासो नामानि लक्षणं च १८३ १२-३१ चतुः कुण्डवाराणसी १८४ ३२-३४ षड्विधास्त डागाः ... १८५ ३५-३६ तेषां पालिदैर्ध्य ... १८५ ३७-३८ जाश्रयमाहात्म्यम्... १८५ १-४ कलियुगलोकोत्तरणप्रश्न: ५-३० सुभिक्षदुर्भिक्षलक्षणम् ...१८६-१८७ ३१-४१ कलियुगे तारणं शस्योदूभवः ... १८८ ७६ - -३१ महाराजनिवेशलक्षणम् ...१८९-१९१ १८२ १८२
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy