SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ११२ ५२ सूत्राकम् श्लोकाङ्कम् विषयः पत्राङ्कम् ४७ २२-२५ वृत्तफलम् १११ २६-२९ गोलफलम् १११ अष्टाश्रक्षेत्रफलम् ... १११ घडभ्रक्षेत्रफलम् ... ११२ षोडशाश्रक्षेत्रफलम्... ३३-३४ चापाकारक्षेत्रफलम... ११२ ३५ त्रिकोणक्षेत्रफलम् ... ३६ अर्धचन्द्रक्षेत्रम् ... ११२ १-१० भुपरीक्षा ११३ ११-१५ शकुनविलोकनम् ... ११३ १६-३२ ग्रहपूजा-वास्तुपूना- प्राचार्यादिपूजनम्-ततः कर्मसमारंभः ...११४-११५ १-१८ सूत्रधारपरीक्षा ... ...११६-११७ १-२४ सूत्रधार लक्षणम् ... ...११०-११९ १-४९ । भूपरिग्रहकालकारोपगम् ...१२०-१२२ १-२९ (द्विसूत्रस्य मिश्रणे सजातं दृश्यते )... ...१२३-१२४ १-३० प्रमाणप्रतिष्ठा ...१२५-१२६ ५३ १-३८ देवासुरसंग्रामादिवास्तूदद्भवः ...१२७-१२९ ५४ १-२६ महेश्वरशुक्रसंवादे वास्तूत्पत्तिः ... ...१३०-१३१ ५५ १-१२ वास्तूत्पत्त्य देवतान्यासः १३२ १३-१४ षोडशसन्धि-अटाङ्गद्वयष्टसूत्रपञ्चक्षेत्रेम वास्तुस्वरूपम्... १३२ १५-१७ अष्टाङ्गसूत्राणि ... ५६ १-१६ वास्तुदेवतानिघण्टुः ...१३४-१३५ ५. 1- ३ वास्तुक्षेत्राणि-वस्तिक-पुषक-जन्द-घोडशाक्ष-कुति कयुभद्र-मरीचित्रण- १३६ भद्रक-कामद-भद्र-सर्वतोभद्रेति ... ४.- ७ तेषां पदसङ्ख्या ... ८-१७ वास्तुस्थानानि... 1८-२५ चतुरायतवृत्तवृत्तायताष्टाधार्धचन्देति षडाकारक्षेत्रस्य प्रयोजनम १३७ वास्तुपददेवताभिधाननिर्णयः ...१३८-१४० १-३ स्वस्तिकवास्तु ... ४- ५ पुषकक्षेत्रे देवतापदविन्यासः ६ नन्दक्षेत्र देवतापदविन्यासः ७ षोडशारव्यवास्तु ... १३८ ८ कुलतिलकवास्तु ... १३८ ९ सुभद्रवास्तु १०-११ मरीचिगणवास्तु १३८ ..... १२-१४ भद्रकवास्तु
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy