SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ६२ सूत्राकम् श्लोकाङ्कम् विषयः पत्राङ्कम् २४ १०.४२ मन्दरमन्धनाच्चतुर्दशरत्नसमुद्भवस्तेषां वर्णननामानि च ५५-५७ २५ १-२१ वराहावतारवर्णनम् ... ५८-५९ २६ १-१० चतुर्थो नृसिंहावतार: ११-२२ वामनावतार: १-७ जमदग्निसुतः परशुरामो हरेः षष्ठोऽवतार: ८-१६ हरेः सप्तमो रामावतार: ... ६२-६३ १-४५ हरेरष्टमः कृष्णावतारः... १-१८ शुद्धोदनसुतो नवमो बुद्धावतारः ... १९-२७ दशमो हरिः ... ... ६७-६८ १-३८ सोमेश्वरनिर्णयः ... ... ६९-७१ १-१० एकादश रुद्रा: ११-३ विश्वकर्मा १४-४३ द्वादशशिवरात्रिनिर्णयः शिपूजनविधिमाहात्म्यं च ३२ १-२४ विश्वकर्मावतार:-तस्य स्वरूपवर्णनम् १-१९ पृथुपृथिवीसंवादे भूलों के विश्वकर्मागमनम् ७७-७८ 1-८ जयपृच्छागमः-- श्लोकसङ्ख्या तद्गतविषयःश्च ९-१४ विजयपृच्छा ५५-१७ सिद्धार्थपृच्छा--तद्गत विषयाः ... . १८-२० अपराजितस्य प्रश्ना: १-६ . भूतधात्रीप्रमाणम् ... ७-१८ सप्तपातालानां नामान्य धिमाश्च ... ८१-८२ १९ जम्ब-लक्ष-कुश--ौज-शाक-शाल्मलि-पुष्करेति सप्तद्वीपा: २०-२२ तेषां नृमभिधानानि .." २३-२५ जम्बूद्वीपस्य संस्थान: २६-२७ क्षारक्षीरदधिसमिध्विारसोदेति सप्तसागरास्तेषां संस्थानश्च २७-२८ भुवों क- स्वलोक-महाक-जनोलोक-तपोलोक - सत्यलोक - ज्ञानलोके ति सप्तलोका: ... ... २९-३५ पातालद्वोपार्णवसप्तोर्ध्वगोकाना संस्थानवर्णनम् मेदिकुलाचलाष्टकसंस्थानम् ६-७ उदयायादिमहाशेलाः ... ८-९ मेरोवर्णन प्रमाणं च । १०-१५ मन्दरादिकुलाचलान प्रमाणम् ... १६-२० सप्तद्वीपाना समुद्राणां च संस्थितिप्रमाणम् ३७ १-२४ विश्वकर्मावलोकितपृथ्व्या नवखण्डानि... ३८ १-२९ भारतक्षेत्रग्रामसङ्ख्यानृपराज्यप्रमाणम् -८९ ३९ १-४ महावनानि ३६ "
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy