SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ अथ द्वार चक्रम् अच्चित्वारि ऋक्षाणि ऊमें चैव पदापयेत् । द्वौद्वौ दद्याच कोणेषु शाखायाञ्च चतुःश्चतुः ॥ २६२ ।। अधश्चत्वारि देवानि मध्ये त्रीणि प्रदाययेत् । ऊध्र्षे तु लभते राज्यमद्वेगः कोणकेषु च ।। २६३ ।। शाखायां लभते लक्ष्मीमध्ये राज्यप्रद तथा । अधस्ते मरणं प्रोक्त द्वारचक्र प्रकीर्तितम् ।। २६४ ॥ સૂર્યનક્ષત્રથી દિનિયા નક્ષત્ર સુધી ગુણ પહેલા ચાર નક્ષત્ર ઉતરશે રાજ્ય પ્રાપ્તિ પછીના ચાર ખૂણુના બન્ને નક્ષત્ર મળી આઠ નક્ષત્ર ઉદ્વેગ કરાવેપછીના ચચ્ચાર નક્ષત્રો બેઉ શાખામાં તે લક્ષમી પ્રાપ્તિ કરાવે, પછીના ચાર નક્ષત્રો નીચે ઉંબરામાં તેનું મૃત્યુ ફળ, પછીના બ કીના છેલ્લા ત્રણ નક્ષત્રો દ્વારની મધ્યમાં રાજ્યપ્રાપ્તિ-આ રીતે દ્વારચક્રનું શુભાશુભ ફળ કહ્યું. तभा शुस ५ देनार नक्षत्रीमा दार स्थापन ४२. २६२-६३-६४ सुर्य नक्षत्रसे दिनिया नक्षत्र तक गीनकर पहले चार नक्षत्र उतरंगसे राज्य प्राप्ति, बादके चार कोनेके दो दो नक्षत्र सब मिलकर उद्वेग करावेपादके चार चार नक्षत्र दोनों शाखामें हैं वे लक्ष्मी प्राप्ति करावे. बादके बाद चार नक्षत्रसे नीचे देहली में मृत्युफल बताता है । बादके अंतीम तीन नक्षत्र द्वारकी मध्यमें राजप्राप्ति । भिस तरह द्वार चक्रका शुभाशुभ फल कहा हैं । शुभफल दीखते हो वैसे नक्षत्रों में द्वार स्थापन करें । २६२-६३-६४ घ नेष्ट २ मेष्ट नक्षत्र (૧) ઉતરંગ ૪ રાજપ્રાપ્તિ द्वारचक (૨) ચાર ખૂણુના ૮ નેષ્ઠ श्रेष्ट ध (3) शाम ८ श्रे (४) 64 ४ नष्ट (५) मध्य मेष्ट २ | ध श्रेष्ट २ नेष्ट २८ ध श्रेष्ट
SR No.008436
Book TitleVedhvastu Prabhakara
Original Sutra AuthorN/A
AuthorPrabhashankar Oghadbhai Sompura
PublisherBalwantrai Sompura
Publication Year1965
Total Pages194
LanguageGujarati, Hindi, Sanskrit
ClassificationBook_Gujarati & Art
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy