SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ लिङ्गलक्षणम् !] द्वितीयोऽध्यायः । प्रासादमानाच्च तथा वेदवाणर्तुभागतः ॥ १५ ॥ लिङ्गायामोऽथवा कार्यः प्रकारोऽन्यश्च कथ्यते । गर्भगेहविशालार्ध लिङ्गायाम प्रकल्पयेत् ॥ १६ ॥ द्वाराधिष्ठानपादानां समं पादाधिकं तु वा । पादहीनमथैतेषां तन्मध्येऽब्धिविभाजिते ॥ १७ ॥ पृथक्कृत्वा तत्तदंशैः स्यान्मानं नवधा स्मृतम् । लिङ्गानि सायककरादिपदोनिताश्वि___ हस्तान्तिमानि चराणांशवियुक्तक्लुप्त्या । स्युर्वर्णिनां मुखभुजोरुपदोद्भवानां पञ्चाग्निपावकजगत्परिसङ्ख्यकानि ॥ १८ ॥ अङ्घयंशकक्रमकृतहसनेन भूयो द्वे चैकमप्यनुविलोमकुलोत्थयोः स्युः । तान्युत्तरोत्तरकुलप्रभवेषु चानुलोम्यात् प्रकल्पयतु चैककरादिकानि ॥ १९ ॥ . आरभ्य हस्तं नवहस्तकान्तं लिङ्गं विधेयं नरदैत्यदेवैः । हस्तादिकं पञ्चकरान्तमादौ ___ लिङ्गं मनुष्यस्य विभिन्नवर्णम् ॥ २० ॥ दैत्यस्य षट्सप्तकरं च लिङ्गं गीर्वाणलिङ्गं च नवाष्टहस्तम् । देवादियोन्यष्टकभेदकानि ... लिङ्गानि सन्त्यत्र न वर्णितानि ॥ २१ ॥ मा
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy