SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ शिल्परने (उत्तरभाग: व्यासाध्यर्धविहीना स्यान्नीचा मध्येऽष्टधा तयोः । ( मध्ये १ भक्ते तु नवधा ब्रह्मशिला स्याद् द्राविडे शिवे ॥ व्यासार्धं तत्र पादोनं तयोर्मध्येऽष्टभाजिते । तु ब्रह्मशिलायाः स्यान्नवधा द्राविडाये ॥ ७१ ॥ अथ गर्भगृहार्धेन त्रिचतुर्भागविस्तृता । व्यासार्धवेदभागोच्या प्राग्वन्मध्येऽष्टभाजिते ॥ ७२ ॥ नव ब्रह्मशिलाः प्रोक्ता लिङ्गब्रह्मांशतोऽवटम् । द्वियवाधिकविस्तारं विस्ताराष्ट्रांशकं नतम् ॥ ७३ ॥ तन्मध्यवर्ग रत्नगर्तं स्याद् बेसराभिधे । अथासन शयनादीनां पीठभेदः । स्थानासनविभागेन प्रतिमानां (प? पुरे (प? पुरे ॥ ७४ ॥ एकद्वित्रिचतुष्पञ्चषण्मात्रं वाधिकं ततः । आसनानां स्वविस्तारादष्टभागाधिकायतिः ॥ ७५ ॥ द्विगुणं तन्निजायामान्मण्डनं पीठिकास्विव । रामवेदेषुभागे तु बेरोचे भागतः क्रमात् ॥ ७६ ॥ पीठस्योन्नतिरिष्टा स्याच्छ्यने वासने स्थिते । यथोचितं तथा दैर्ध्य व्यासश्च शयने स्मृतः ॥ ७७ ॥ अथासनभेदः - १५० ब्रह्मविष्णुशिवानां च गौर्यादीनां तथासनम् । सोपपीठमिहाङ्घ्रिस्थसिंहसिंहासनं स्मृतम् ॥ ७८ ॥ ग. पाठ:
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy