SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ APPY. सप्तविंशोऽध्यायः । १८५ नि (द्रवं ? द्रां तु) पट्टिकां व्यंशादर्धात् पद्माज्यंधृग् भवेत् । लक्ष्मीसुन्दरसंज्ञं तु पीठमेवं प्रसिध्यति ॥ २४ ॥ पीठोच्चे षोडशांशे तु वाश्विभूतकराब्धिभिः । करेणैकेन जगतीमब्जं वेत्रं च पङ्कजम् ॥ २५ ॥ पीठलक्षणम् ] पट्टिकामाज्यधारां च विष्णुसम्मीलनाभिधे । अष्टादशांशे पीठो चे भवेत् सार्धंशतः खुरम् ॥ २६ ॥ सार्धत्रयेण जगती सार्धेनाब्जं धृगर्धतः । पट्टं चार्धेनोपपट्टे कण्ठं त्र्यंशं तदूर्ध्वतः ॥ २७ ॥ उपेप करोत्व पट्टमर्धेन चोपरि । यंशं वाजनमुद्दिष्टम पट्टाज्यधृग् भवेत् ॥ २८ ॥ पद्मभद्रमिदं पीठं विज्ञेयमतिशोभनम् । धृत्यंशे पीठतुङ्गे तु घृतवार्यर्धतः स्मृता ॥ २९ ॥ अर्धेन कम्पः सार्धाभ्यां भागाभ्यां वाजनं भवेत् । . पट्टोपपट्टावर्धाभ्यां कण्ठोऽशौ पट्टमर्धतः ॥ ३० ॥H उपपट्टो मष्टाश्रः कुम्भः स्याच्चतुरंशतः । पञ्चांशा जगती तद्वत् सार्धंशेन खुरं भवेत् ॥ ३१ ॥ एतत् सामाङ्गभद्राख्यं पीठं भवति शोभनम् | अत्यष्टयंशे तु पीठोच्चे खुरं भागेन वप्रकम् ॥ ३२ ॥ चतुर्भिश्च दल सार्धादर्धं कम्पों धृगंशतः । कम्पोऽर्धनाम्भोजे वृत्तं ( चावर्ति ? द्वावर्ध) तो दलम् ॥ Z
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy