SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ रवि: ] अथासुराः किरीट कुण्डलोपेतास्तीक्ष्णदंष्ट्रा भयानकाः । नानाशस्त्रधराः कार्या दैत्याः सुरगणद्विषः ॥ १३३ ॥ Sale's Fates अथ दानवाः दानवा विकृताकारा भ्रुकुटीकुटिलाननाः । किरीटेन च कुब्जेन मण्डिताः शस्त्रपाणयः ॥ १३४ ॥ दंष्ट्राकरालवदना भ्रुकुटीकुटिलेक्षणाः । पञ्चविंशोऽध्यायः । नानारूपा महाकाया नानाशस्त्र घरास्तथा ॥ १३५ ॥ अथ पिशाचाः उत्पर्व कुशकायास्ते चारास्थिस्नायुविग्रहाः । हस्वकीर्णशिरोजाः —> - १७१ जाः स्युः पिशाचाश्चित्रकर्मणि ॥ १३६ ॥ अथ वेतालाः ईशा एव वेताला दीर्घदेहाः कृशोदराः । कपोलैः पूर्वजैर्मुक्ता लेखनीया मनीषिभिः ॥ १३७ ॥ अथ ग्रहाः । रक्तवर्णो महातेजा द्विबाहुः पद्मभृद् रविः । सप्तभिस्तुरगैर्युक्ते सर्परज्जुसमन्विते ॥ १३८ ॥ एकचक्रे रथे तिष्ठन् पादाक्रान्तसरोरुहः । माणिक्य कुण्डलोपेतः पद्मरागकिरीटकः ॥ १३९ ॥ रक्ताम्बरधरो रम्यः सुव्यक्ताङ्गो मनोहरः । अनूरुः सारथिः कार्यः प्रतीहारौ च पार्श्वयोः ॥ १४० ॥ १. 'क' क. ख. ग. पाठः २. 'क्र' घ. पाठः,
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy