SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सौरमष्टाक्षरम् । पश्चविंशोऽध्यायः । १६३ पाशाभयाक्षवलयेष्टदहस्तमेवं स्मृत्वा न्यसेत् सकलवाञ्छितवस्तुसिद्धयै ।। ७७ ॥ अपिच, अरुणकनकवर्ण पद्मसंस्थं च गौरी हरनियमितचिह्नं सौम्यतानूनपातम् । भवतु भवदभीष्टप्राप्तये पाशटङ्का भयवरदविचित्रं रूपमर्धाम्बिकेशम् ॥ ७८ ॥ अथ शङ्करनारायणःध्येयो जटामकुटचन्द्रकलार्धमूर्धा त्रीक्षस्तरवजिनपीतदुकूलवासाः । ईशान्युतस्तिशिखचक्रकपालशङ्खान् बिभ्रत् सितासितवपुयुचितात्मभूषः ॥ ७९ ॥ अथ सूर्यः रक्तासिताम्भोजधरं कराभ्या मादीप्तभामण्डलमध्यसंस्थम् । सूर्य पिशङ्गांशुकगन्धमाल्य मादीप्तदिव्याभरणं नमामि ॥ ८ ॥ अथ सौरमष्टाक्षरम् - अरुणसरोरुहसंस्थ स्त्रिहगरुणोऽरुणसरोजयुगलधरः । कलिताभयवरदकरो द्युतिबिम्बोऽमितभूषणस्त्विनोऽवतु वः॥८१ ॥ १. 'त्र्य' घ. पाठः.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy