SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १५८ शिल्परने [उत्तरभागः सिद्धिसमृद्धी चान्ये कान्तिर्मदनावती मदद्रवया । द्राविणिवसुधाराख्ये मधुमत्यपि विघ्ननिधियुगप्रमदाः अथ बीजगणपतिःरक्तो रक्ताङ्गरागांशुककुसुमयुतस्तुन्दिलश्चन्द्रमौलि नेत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरात्तनासः । हस्ताग्राक्लप्तपाशाङ्कुशरदवरदो नागवोऽहिभूषो देवः पद्मासनो वो भवतु नतसुरो भूतये विघ्नराजः [॥ ५२ ॥ अथवा, धृतपाशाङ्कुशकल्प(कोलतिकास्वरदश्व बीजपूरयुतः। शशिशकलकलितमौलिस्त्रिलोचनोऽरुणतेनुश्च गज वदनः ॥५३॥ भासुरभूषणदीप्तो बृहदुदरः पद्मविष्टरो ललितः । (ध्येयोऽनायतदोःपत्सरसिरहः)संपदे सदा मनुजैः॥५४॥ अपिच, *रक्ताक्षमालां परशुं च दन्तं __भक्ष्यं च दोभिः परितो दधानम् । हेमावदातं त्रिशं गजास्यं लम्बोदरं तं शिरसा नमामि ॥ ५५ ॥ आपिच, *नमामि पाशाङ्कुशदन्तभक्ष्यसंलक्षितं त्र्यक्षमुदारकुक्षिम्। नागाननं नागकृतोत्तरीयमुत्तप्तहेमप्रभमेकदन्तम् ॥ ५६ ।। १. 'व', २. 'ह' घ. पाठः. * इमौ श्लोको ध-मातृकायां व्युत्क्रमेण दृश्येते ।
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy