SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ महागणपतिः] पञ्चविंशोऽध्यायः । १५७ बीजापूरगदेक्षुका करुजाचक्राब्जपाशोत्पल ब्रीद्यास्वविषाणरत्नकलशप्रोद्य(कराम्भोरुहः । ध्येयो वल्लभया च पद्मकरयाश्लिष्टी ज्वलभूषया विश्वोत्पत्तिविनाशसंस्थितिकरी विनो विशिष्टार्थवः ॥४३॥ करपुष्करधृतकलशत्रुतमणिमुक्ताप्रपालवर्षण । अविरतधारां विकिरन् परितः साधकसमग्रसम्पत्त्यै॥४४॥ मदजललोलुपमधुकरमालां निजकर्णतालताडनया । निर्वासयन् मुहुर्मुहुरमरैरसुरैश्च सेवितो युगपत् ॥ ४५ ॥ अग्रेऽथ बिल्वमभितश्च रमारमेशौ । ___ तदक्षणे वटजुध। गिरिजावृषाङ्कौ । पृष्ठेऽथ पिलजुषौ ति बाणौ सव्ये प्रियङ्गुमभितश्च महीवराहो ॥ ४६ ॥ ध्येयौ च पद्मयुगचक्रदर: पुरोक्तौ ___ पाशाङ्कुशाख्यपरशुत्रिशिखैरथान्यौ । युग्मोत्पलेक्षुभयचापशरैस्तृतीया वन्त्य, शुकहकलमाग्रगदारथाङ्गैः ॥ १७ ॥ ध्येयाः षट्कोणाश्रिषु पारतः पाशाङ्कुशाभयेष्टकर। सप्रमदा गणपतयो रक्ताका प्रभिन्नमदविवशाः ॥ अग्राश्रावामोदःप्रमोदसुमुखौ (च) तभभितोऽश्रियुगे । पृष्ठे च दुर्मुखाख्यर मुमभितो विनविनकरी ॥१९॥ सव्यापसव्यभागे तरय ध्येय च शङ्ख(पुष्प ? पद्म),नधी। माक्षिकमाणिक्या वर्षन्तो धारया धनानि सदा॥५०॥ १. 'तु' घ. पाठः.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy