SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ समर्द्धिः ] पञ्चविंशोऽध्यायः । १५३ प्रविचिन्त्य मन्त्रमभुमेव जपन् - वशयेत् क्षणेन सुरपौरजनम् ॥ १ ॥ तविष्टम् - मातङ्गारातिपीठे स्थितमतिरुचिरे नन्दने कल्पवृक्ष मन्दाराधैमनोज्ञैर्विबुधमुनिनतं तप्तकर्तिस्वराभम् । हस्तोद्यत्स्वर्णकुम्भप्रकरपरिंगलद्रत्नधाराप्रवाहान् वर्षन्तं वाञ्छितार्थप्रदममरपतिं सुप्रसन्नं नमामि ॥ १५ ॥ अथाग्निः - त्रिनयनमुरुतप्तं बद्धमौलें सुशुक्ला बरमरुणमनेकाकल्पमम्भोजसंस्थम् । अभिमतवरशक्तिस्वस्तिकाभीतिहस्तं नमत कनकमालालकृतं तं कृशानुम् ॥ १६ ॥ संवादामिः --- धवलनलिनराजच्चन्द्रमध्ये निषगं करावलसितपाशं साङ्कुशं सामयं च । (स)वरदममलेन्दुक्षीरगात्रं त्रिनेत्रं प्रणमत सुरककं मसु संवादयन्तम् ॥ १७ ॥ समाई:-- हैमाश्व सुद्रुमदरभुवो निर्यान्तमश्वाकृति वन्तिं धनधान्यरत्ननिचयं रन्त्रैः स्वकैः सन्ततम् । ज्वालापल्लवितस्वरोमविवरं भक्तातसम्भेदनं वन्दे धर्मसुखार्थमोक्षफलदं दिव्याकृति पावकम्॥ १८ ॥ १. 'नु' ख. पाठः, २. 'अभिः' घ. पाठः.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy