SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १५२ शिल्परले उत्तरभागः . दोसुवर्णचषकस्थमकुप्यजात मादाय सांधकवराय समर्पयन्तम् ॥ १० ॥ अथवाधवलनलिनमध्ये सन्निषण्णं सिताङ्गं सुरमुनिपितृसिद्धैः सेवितं सुप्रसन्नम् । दशशतभुजदेण्डोल्लासिपीयूषकुम्भै रमृतजलमजलं स्रावयन्तं निर्जीङ्गे ॥ ११ ॥ सुरपरिवृढमेवं चिन्तयित्वा सहस्रं जपतु नियमयुक्तो मन्त्र(सुर्वर्यनयो :)यः । स तु दुरितवियुक्तो विश्वसंवादयुक्तो गदगणरहितं वै विन्दते दीर्घमायुः ॥ १२ ॥ अपिच, ऐन्द्री गायत्रीपारिजाततरुमूलबद्धर्मणिकुट्टिमोपरिसमास्थितं पाणिपङ्कजयुगात्तरत्नकलशाभिषिक्तनिविग्रहम् । पाटलाङ्गमरुणार्भवस्त्रममलेन्दुसुन्दरमुखश्रियं पाकशासनमहर्निशं नमत धर्मकामधन मोक्षदम् ॥१३॥ अर्थवा अरुणाम्बुज + + + मध्यगतं सृणिपाशशक्तिशेतकोटिकरम् । .. १. 'क' ख., 'कुर्वजा' क. ग. पाठः. २. 'ग', ३. 'न्ती', ४. 'जाशे ॥' घ. पाठः. ५. 'न्त्रवर्य' ख. ग. पाठः. ६. 'युः । ऐ', ७. 'ष', ८, 'दं जपे ॥ अ' का ख. ग. पाठः. ९. 'ग', १०. 'टीरम्' घ. पाठः,
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy