SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ शौ इन्द्राणी ] चतुर्विंशोऽध्यायः । पद्मस्थामिक्षुचापं कुसुमशरसृणीपद्मयुग्माक्षमाला विद्यापाशान् दधानां कुचभरविनमन्मध्यवल्लीं त्रिनेत्राम् । त्रैलोक्य मोहिनी - रक्तां रक्ताङ्गरागाम्बर कुसुमयुतां सुप्रसन्नाननाब्जां त्रैलोक्यक्षोभदात्रीं मुनिविबुधनुतां देवतां तां नमामि ||३२|| संवित्उद्यद्भास्करसप्रभां त्रिनयनामापीनतुङ्गस्तनीं - पाशं पुस्तकमङ्कुशं जपपटीं चाबिभ्रतीं बाहुभिः । रक्ताकल्पदुकूलमाल्यलसितां बालेन्दुचूडामणि भक्ताभीप्सितकामधेनुमनिशं वन्दे परां देवताम् ॥ ३३ ॥ इन्द्राणीकल्पद्र्धानमध्ये विविधमणिलसन्मण्डपान्तर्विराज अथवा w १३९ ― न्मातङ्गारातिपीठप्रविलसितसरोजन्मसंस्थां प्रसन्नाम् । पीनो तुङ्गस्तनात पृथुजघनभरां पद्मपत्रायताक्षीमिन्द्राणीमिन्द्रनीलोत्पलशकलसमां हृद्यभूषां नमामि [11 38 11 सञ्चिन्त्य नन्दनोद्यानं मन्दाराद्यैः सुरद्रुमैः । कल्पवल्लीशतैश्वापि फलपुष्पभरानंतैः ॥ ३५ ॥ अलङ्कृतं तस्य मध्ये रत्नमण्डपमुज्ज्वलम् । रत्नसिंहासनगतां तन्मध्ये शक्रवल्लभाम् ॥ ३६ ॥ मन्दारमाल्यैमसृणमल्लधम्मल्लुमन्थराम् । मृगाङ्कवल्लीमन्दारमन्दस्मितमनोहराम् ॥ ३७ ॥ मत्तमातङ्गमहितमस्तकोद्यत्स्तनद्वयाम् । मृणालतन्तुमृदुलमध्यवल्लीमनोरमाम् ॥ ३८ ॥ १. 'ल्या' '.. 'ल' ग. पाठः २. 'नाङ्ग' कं. ग. पाठः
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy