SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १३८ शिल्परत्ने उत्तरभागः अथ वनदुर्गा अरिशङ्खकृपाणखेटबाणान् सधनुश्शूलकतर्जनर्दिधाना । भवतां महिषोत्तमाङ्गसंस्था नेवदूर्वासदृशी श्रियेऽस्तु दुर्गा [॥ २३ ॥ अपिच, उदयार्कसमप्रख्यां किरणानेकसङ्कुलाम् । बन्धूकपुष्पस्तबकसिन्दूरसदृशोज्ज्वलाम् ॥ २४ ॥ पीतवस्त्रावृतां देवीं सर्वाभरणभूषिताम् ।। नीलकुश्चितकेशाढ्यां प्रसन्नवदनाम्बुजाम् ॥ २५३ ॥ विचित्ररत्ननिष्ठयूतकुण्डलोद्दयोतिताननाम् । स्वनेत्रकान्तिनिर्धूतकोत्पलविराजिताम् ॥ २६ ॥ अर्धचन्द्राकृतिस्पर्धिललाटतिलकोज्ज्वलाम् । चतुष्टयभुजाक्लप्तशलारीष्टाभयोद्यताम् ॥ २७॥ वलित्रयोर्मिसंभिन्नमध्यराजिविराजिताम् । तैप्तहाटकसंक्लप्तस्तम्भोरुद्वयशोभिताम् ॥ २८ ॥ वृत्तजङ्घा गूढगुल्फां रश्म्यावृतपदाम्बुजाम् । रक्ताम्भोजे समासीनामुद्यत्सूर्यायुतप्रभाम् ॥ २९ ॥ सर्वलोकमयीं देवी दुर्गा महिषमर्दिनीम् ॥ ३०॥ यहा, हेमप्रख्यामिन्दुखण्डात्तमौलिं शखारीष्टाभीतिहस्तां त्रिनेत्राम् । हेमाजस्थां पीतवर्णा प्रसन्नां देवी दुर्गा दिव्यरूपां नमामि ॥ ३१ ॥ . १. 'कपालखे', २. 'वनदू', ३. 'स्त्र', ४. 'ल' घ. पाठः. ५. 'भि' क. ग. पाठः. ६. 'मध्यराजितसं' घ. पाठः. ७. 'अपिच, हे' क. ग. पाठः,
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy