SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ शक्तौ त्वरिता] चतुर्विंशोऽध्यायः । १३५ हृल्लेखा-- रक्तप्रायो + गौरां स्मररसविलसद्यौवनारम्भशोभामाताम्राकल्पकनां शशिशकलमिलत्कुन्तलां कान्त [नेत्राम् । नानालङ्कारकान्तां करयुगलसमाकान्तपाशाङ्कुशाढ्यां देवीं त्रैलोक्यवन्द्यामभयवरकरां हारिसर्वाङ्गहृद्याम् ॥७॥ अथ वागीश्वरी --- शान्तां शारदनीरदेन्दुबिमलामालेखिनीपुस्तक व्यासङ्गोधतबाहुमूर्जितवैचोविज्ञानबोधात्मिकाम् । शुभ्राकल्पविभूषितां त्रिनयनां भास्वज्जटाशेखरां सम्बोधाय सरस्वती भगवतीं वन्दे मनोज्ञाकृतिम् ॥ ८॥ अथ श्री:-- मुक्तागौरैश्चतुर्भिपिपतिभिरथो पुष्करोद्यडटास्यानिर्यद्रत्नाभिषिक्ता करकमललसत्पद्मयुग्माभयेष्टा । नानाकल्पाभिरामा द्रुतकनकनिभा रक्तपढेरुहस्था रम्याङ्गी सुप्रसन्ना वितरतु विपुलां सन्ततं श्रीः श्रियं वः ॥५॥ अपिच - शुभ्रेभद्वयपुष्करेरितघटश्च्योतद्विशुद्धोदकैः स्नायन्तीमतिहृद्यरूपविभवां नीलोल्लसत्कुन्तलाम् । शुभ्राकल्पविशेषविभ्रमरसामुत्तप्तहेमप्रभां वन्दे बाहुयुगप्रसक्तकमलां देवीं सरोजासनाम्॥१०॥ अथ त्वरिताभावोझेदवृता सहाभयवरा विस्रस्तनीलालका बिम्पोष्ठी तरुणारुणाब्जचरणा रक्तान्तनेत्रत्रया । १. 'महोवि', २. गर्भाभ', ३. 'ल' क. ग. पाठः.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy