________________
१३४ शिस्परने
[उपरभाषः चक्र शखमिषु धनुश्च दधतीं कोदण्डबाणांशयो- .
मुंद्रे वाभयकामदे सकटिबन्धाभीष्टदा वानयोः॥२॥ लिपिःदेवीं कुन्देन्दुगौराममृतकरकलास्मेरकोटीरबन्धां
मुद्राबोधाक्षमालावरकलितकरां पुस्तकाक्रान्तहस्ताम् । शुभ्राकल्पां त्रिनेत्रां त्रिभुवननमितामक्षराधीनमूर्ति वन्दे वाग्देवतां तां जगदुदयकरी मातृकां विश्वयोनिम्॥ ३ ॥
अथ भुवनेश्वरीउद्यद्भास्वत्समाभां (विजितनवजपामिन्दुखण्डावनद्धां
ज्योतिर्मालां त्रिनेत्रां विविधमाणिलसत्कुण्डला पद्मसंस्थाम्। हारग्रैवेयकाञ्चीमणिगणवलयैः संयुतामम्बराळ्यामाद्यां पाशाङ्कशाभ्यामभयवरकरां भावयेद् भौवनेशीम्)
[॥४॥ अथवामुक्ताविद्युत्पयोदस्फटिकनवजपाभास्वरैः पञ्चवक्रैः
शीतांशुल्लासिचडैस्त्रिनयनलसितैर्भासुरामच्छवर्णाम् । चक्र शङ्ख कपालं गुणपरशुसुधाकुम्भवेदाक्षमालाविद्यापद्मान् वहन्ती नमत मुनिनतां भारती पद्म
[संस्थाम् ॥ ५ ॥ अपिच --
मृगपोतकपुस्तकाक्षमाला___ परशून् + दधतीं सिताम्बुजस्थाम् । तुहिनद्युतिशेखरां त्रिनेत्रां
सितभूषां सुसितां नमामि वाणीम् ॥ ६ ॥ १. 'निम् । मथवा' भ. पाठः.