________________
वैष्णवे रामध्यानभेदः) त्रयोविंशोऽध्यायः ।
१२९ गोविन्दं स्वर्णवर्ण मणिकलशमुखस्पर्शवामानिमीडे रुक्मिण्याधष्टदेवीकरमणिकलशै रत्नधाराभिषिक्तम्॥२६॥
अष्टादशाक्षरीअव्यान्मीलत्कलायधुतिरहिरिपुपिञ्छोल्लसत्केशपोशो
गोपीनेत्रोत्पलाराधितललितवपुर्गोपगो(वि ? वृ)न्दवीतः । श्रीमहारविन्दप्रतिहसितशशाङ्काकृतिः पीतवासा
देवोऽसौ वेणुवाचक्षपितजनधृतिर्देवकीनन्दनो वः।। २७॥ तहेदःअंसालम्बितवामकुण्डलयुतं मन्दोन्नतभ्रूलेतं
किशित्कुञ्चितकोमलाधरपुटं सावप्रचारेक्षणम् । आलोलाङ्गुलिपल्लवं मुरलिकामापूरयन्तं मुदा मूले कल्पतरोस्त्रिभङ्गिललितं जाने जगन्मोहनम् ॥२८॥
श्रीरामषडक्षरंकालाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासितं
मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि । सीतां पार्श्वगतां सरोरुह करां विद्युन्निभां राघवं पश्यन्तं मकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥२९॥
रामध्यानभेद:वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् ।
१. 'जालो गो' क. ग. पाठः, २. 'तलं कि', ३. ' घ. पाठः,
S