SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ वैष्णवे रामध्यानभेदः) त्रयोविंशोऽध्यायः । १२९ गोविन्दं स्वर्णवर्ण मणिकलशमुखस्पर्शवामानिमीडे रुक्मिण्याधष्टदेवीकरमणिकलशै रत्नधाराभिषिक्तम्॥२६॥ अष्टादशाक्षरीअव्यान्मीलत्कलायधुतिरहिरिपुपिञ्छोल्लसत्केशपोशो गोपीनेत्रोत्पलाराधितललितवपुर्गोपगो(वि ? वृ)न्दवीतः । श्रीमहारविन्दप्रतिहसितशशाङ्काकृतिः पीतवासा देवोऽसौ वेणुवाचक्षपितजनधृतिर्देवकीनन्दनो वः।। २७॥ तहेदःअंसालम्बितवामकुण्डलयुतं मन्दोन्नतभ्रूलेतं किशित्कुञ्चितकोमलाधरपुटं सावप्रचारेक्षणम् । आलोलाङ्गुलिपल्लवं मुरलिकामापूरयन्तं मुदा मूले कल्पतरोस्त्रिभङ्गिललितं जाने जगन्मोहनम् ॥२८॥ श्रीरामषडक्षरंकालाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासितं मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि । सीतां पार्श्वगतां सरोरुह करां विद्युन्निभां राघवं पश्यन्तं मकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥२९॥ रामध्यानभेद:वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् । १. 'जालो गो' क. ग. पाठः, २. 'तलं कि', ३. ' घ. पाठः, S
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy