SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ वैष्णवे आवहन्ती] त्रयोविंशोऽध्यायः । दोर्दण्डाम्बुजबद्धचापशरपाशाद्यङ्कुशाख्यं परं ध्यायेद् वा तमरातिवर्गहननायातीव सम्पत्तये ॥१६॥ श्रीपञ्चामृतम् - क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकते मौक्तिकानां मालाक्लुप्तासनस्थः स्फटिकमाणनिभो मौक्तिकैर्मण्डिशुभैरभैरदभैरुपरिविरचितैर्मुक्तपीयूषव- [ताङ्गः । रानन्दी नः पुनीयादारनलिनगदाशङ्खपाणिर्मुकुन्दः॥१७॥ सन्तानगोपालम् --- अन्याद् व्याकोचनीलाम्बुजरुचिररुणाम्भोजनेत्रोऽम्बुजस्थो बालो जङ्घाकरीषस्थलकलितरणकिङ्किणीको मुकुन्दः। दोभ्या हैयङ्गवीनं दधदतिविमलं पायसं विश्ववन्द्यो __++गोपीपरीतो रुरुनखविलसत्कण्ठभूषश्चिरं वः॥१८॥ तद्भेदः चक्रशङ्खधरं कृष्णं रथस्थं च चतुर्भुजम् । सर्वाभरणसन्दीप्तं पीतवाससमच्युतम् ॥ १९ ॥ द्विजवर्यार्चनयुतं विष्णुतेजोपबृंहितम् । समर्पयन्तं विप्राय नष्टपुत्रान् सबालकान् ॥२०॥ आवहन्ती अरुणनलिनसंस्थं काञ्चनोद्दीप्तवर्ण करधृतदरचक्रं पतिकौशेयवस्त्रम् । कनककलशरक्तोत्पलासक्तपाणिं (?) श्रियमपरकराभ्यां बिभ्रतं नौमि विष्णुम् ॥२१॥ १. 'निभैर्मोक्ति' क. ग. पाठः. २. 'परिचि', ३. 'व' घ. पाठः,
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy