SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १२६ शिल्परत्ने [उत्तरभार्गः हैमाभिः स्वप्रभाभिस्त्रिभुवनमखिलं भासयन् वासुदेवः पायाद् वः पायसाशी नवनवनवनीतामृताशी वशी सः [॥ १२ ॥ धन्वन्तरिः - क्षीराब्धेर्मथ्यमानादमृतमभिलषद्बुद्धिभिर्वैबुधौधै रुत्तीर्णः पीतवासा घनरुचिररुचिर्विश्वसन्त्राणहेतुः । बिनद् दोभिश्चतुर्भिर्जलभवमभयं चामृतं शस्त्रयन्त्रं योऽसौ धन्वन्तरिनः सकलगदभयादादिदेवः सदाव्यात् तद्भेदः - अरिसदरजलूकारत्नपीयूषकुम्भ प्रतिघटितकरान्तः कान्तपीताम्बरायः । तनुवसनविराजन्मौलिरारोग्यदायी शतमखमणिवर्णः पातु धन्वन्तरिनः ॥ १४ ॥ हयग्रीवः - क्षीरोदन्वदुदारवीचिवलयैरत्यन्तशीतीकृते हैमाश्वत्थसुरद्रुमे मणिमये सिंहासने प्रोज्ज्वले । आसीनं हयवऋमिन्दुवपुषं व्याख्यानमुद्रान्वितं शिष्येभ्यः प्रतिपादयन्तमनिशं शास्त्राणि विद्यामहम् [॥ १५ ॥ अथ कार्तवीर्यः-- कैलासाद्रिसमप्रभं द्विपपतेः पृष्ठस्थितं भीषणं नागस्यन्दनवाजिपत्तिनिकरैरापूर्णसैन्यावृतम् । १. 'हम् । का' घ. पाठः. २. 'भ' क. ग. पाठः.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy