SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ शिल्परले अथाल्पप्रसादः । युग्मायुग्मकरैः पङ्किनवहस्तादितः क्रमात् । अष्टसप्तकरैः श्रेष्ठा कानि तु +++++ ॥ ३२ ॥ चतुस्त्रिद्दितलानि स्युः क्षुद्राख्यानि यथाक्रमम् । अथवा त्रिचतुर्हस्तव्यासात् क्षुद्रेषु धामसु ॥ ३३ ॥ एकभौमं द्विभौमं च यथायुक्ति नियोजयेत् । पङ्क्तिहस्तततं नन्दकरव्यासमिहोत्तमम् ॥ ३४ ॥ भवेदेकतलं हस्तैर्मध्यं वस्तृषिसं (ख्य ?) मितैः । कनिष्ठमृतवाणैः स्यादित्थमेकतलत्रयम् ॥ ३५ ॥ ज्याद्याशाकरपश्चिमं शशितलं बाणादिमार्ताण्डदो: पर्यन्तं द्वितलं हयादिनृपहस्तान्तं त्रिभूम्यन्वितम् । कुर्याद् धाम निजोचितोच्छ्रययुतं प्रोक्तोच्छ्रयेष्वेष्वतो युक्त्या पाददलत्रिपादकरसंयोगक्षयौ च कचित् ॥ ३६ ॥ हस्तच्छेदं तु वृद्धया वा हान्या वा पूर्णमाचरेत् । अथवा सर्वजात्यानां विमानानां समासतः ॥ ३७ ॥ स्वव्यास द्विगुणादुच्चमष्टां (शं)वाधिकं भवेत् । अथवाल्पकनिष्ठानां व्यासे सप्तविभाजिते ॥ ३८ ॥ ८२ [पूर्वभागः षडंशादिकमुचं स्यान्मध्यानां पञ्चकाधिकम् । विमानं शतहस्तोच्च कांधि + न कलौ स्मृतम् ॥ ३९ ॥ महावातादिपीडाभिः पीड्यते यद्यतोऽधिकम् । अथ नागरादिविधिः । नागरं द्राविडं चैव वेसरं चेति तत् त्रिधा ॥ ४० ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy