SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १७८ . शिरूपरले पूर्वभागः मालिकाकूटकोष्ठादिमण्डितं वा विमानवत् । चित्रपत्राख्यमकरतोरणाढ्यमथापि वा ॥ ११ ॥ तोरणाभ्यन्तरे लक्ष्मीः साभिषेकाम्बुजासना। अन्यैर्नानालङ्करणैर्नासीगाढं तु मण्डयेत् ॥ १२ ॥ ललाटिकावगाढं तु तथैव च विभूषयेत् । ललाटीवंशसंसिद्ध मध्ये शूलं दृढीकृतम् ॥ १३ ॥ स्तम्भविस्तारविस्तीर्णा विधातव्या कुमारिका। तत्कर्णपत्रमपरं मण्डितश्चावलम्बितम् ॥ १४ ॥ अकर्णकेन चार्ध वा यथायुक्ति यथारुचि । अन्तर्गतलुपां तिर्यगग्रबन्धमनिष्टदम् ॥ १५ ॥ भद्राभिधमहानासी सर्वाङ्गपदसंयुता। उत्तरं वाजनं चाब्जं क्षेपणं नासिकादधः ॥ १६ ॥ यथायुक्ति भवन्त्येते कर्णोत्तरादिमानतः । ऊर्ध्वभूस्तम्भतारं वा त्रिपादं वार्धमेव वा ॥ १७ ॥ नासिकास्तम्भविस्तारं कर्णोत्तरान्तमुन्नतम् । वस्वश्रं वाथ वृत्तं वा युगाणं वा तदाकृति॥ १८॥ नासिकायास्तु विस्ताराद् द्विदण्डं वा त्रिदण्डकम्। हीनं शेषं विशालं स्यात् पादयोर्बाह्यसीमकम् ॥ १९ ॥ नास्यञ्ज्यभ्यन्तरे तत्र दिङ्मूर्तिस्थापनं कुरु । अथ क्षुद्रनासीसार्धदण्डं द्विदण्डं वा त्रिदण्डं वाथ विस्तृतम् ॥ २० ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy