SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ लुपालक्षणम् ] त्रयस्त्रिंशोऽध्यायः । शिरःपद्मविशालं तु तदुच्चं शिखरावधिम् । १६७ + + + + + + + + + + + + पञ्चद्विसप्तत्रिकं . त्वष्टाश्रस्य नवाम्बुधिश्व शिखरे त्वेकादशात् पञ्च वा । वृन्नानां त्वथ षट्त्रयोदशतिदा (?) तिथ्यंशसप्तांशकैः शालायाश्च निजार्थमेव नवतिः सप्तादशांशे भवेत् (?) ॥ इति शिल्परत्ने शिखरलक्षणं नाम द्वात्रिंशोऽध्यायः । अथ त्रयस्त्रिंशोऽध्यायः । अथ लुपालक्षणम् । कुर्यादुत्तरपट्टिको परिलुपाः कूटप्रविष्टाग्रकाः स्वस्वांशाहित कर्णसूत्रकमितान्मध्यादिकर्णावधि | स्तम्भो शरशैलनन्दनयनैर्भक्ते चतुर्घोत्तरात् तासां स्यादवलम्बनं नयनवह्नयब्ध्युर्वरांशैः क्रमात् ॥ १ ॥ अधोमूलाश्रोर्ध्वकेशा लुपाः सर्वाः प्रकीर्तिताः । स्तम्भोत्सेधत्रिभागैकं लुपालम्बं करोतु वा ॥ २ ॥ चतुरङ्गुलतो विभजेद् विकृतिलुपापङ्किसंख्यकार्थेन । एकैकांशविहीनेष्वखिलभुजेष्वन्धिमात्रकं कोटिः ॥ ३ ॥ तत्कर्णोन्मितभुजया कोट्या पूर्वोक्तया + चयः । तेन छुपाया दैर्ध्य षड्गुणितेनाश्विहस्तविततिगृहे ॥ ४ ॥ तस्मान्न्यूनाधिकस्तारगृहे नीलम्बनेऽथो । पुतदत्तरकूटादीनां घने चानुपाततः कार्यम् (?) ॥ ५ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy