SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १६६ शिल्परले [ पूर्वभागः शिखरे कपोतनिष्क्रान्तं वेदितारसमं विदुः । वलभीबाह्यतो दण्डमध्यर्ध वा द्विदण्डकम् ॥ ५८ ॥ सादिण्डं वा नीनं लम्बनं च कपोतके । तन्नीप्रसदृशं तुङ्गं वलभेर्वाजनोर्ध्वतः ॥ ५९ ॥ शिरस्तादृकपोतो कारयेत् स्तृपिकाद्धः । शिखरे मध्यविस्तारं कपोताद् बाह्यतः समम् ॥ २० ॥ भीबाह्यतुल्यं वा तदर्धे वा त्रिपादकम् । चतुरश्रं च वृत्तं च षडश्राष्टाश्रमेव च ॥ २१ ॥ द्वादशाश्रं षोडशाश्रं पद्मकुड्मलसन्निभम् । तथा कमलसङ्काशं दीर्घवृत्तं च कोमलम् ॥ २२ ॥ अष्टाद्यष्टाष्टधाराणि हर्म्यादीनां शिरांसि च । षडाद्यं षष्टिकोणं च समन्तं शिखराकृति ॥ २३ ॥ शिखरस्य तु विस्तारे बाणाग्न्यंशं तु विस्तृतम् । शिखरे बलिकस्थानं भुतांशे तु शिरोदये ॥ २४ ॥ नीतो वेदभागान्ते बलिकस्थानमाचरेत् । त्रिचतुःपञ्चमात्रं वा बलिमण्डलविस्तृतम् ॥ २५ ॥ ì तत्तारस्य चतुर्थीशं तन्मण्डलघनं भवेत् । युग्मं वायुग्मसंख्यं वा परितः कल्पयेत् समम् ॥ २६ ॥ बलिकानामधोर्ध्वं वेत्रं तस्यार्धमानतः । बलिमण्डलविस्तारपञ्चभागहिभागिकम् ॥ २७ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy