SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ शक्तिवादः । ( १६५ ) न च स्वार्थस्य साक्षात् परम्परया वा यदर्थे विशेषणत्वं तादृशार्थवाचकताव्युत्पत्तेर्नायं दोष इतिवाच्यम्, एवमपि 'स्वपुत्रश्चैत्रेण दृश्यते' इत्यादौ चैत्रपुत्रयोधानुपपत्तेः । समभिव्याहृत क्रियान्वयिवाचकत्वमापे न विचारं सहते - परम्परया क्रियान्वयित्वस्य 'चैत्रभ्राता स्वं पश्यति' इत्यादौ चैत्रादिसाधारणत्वात्, साक्षात् क्रियाFatata 'चैत्रः स्वं पश्यति' इत्यादावप्यभावात् तत्र विभक्त्यर्थद्वारेव नामाये धात्वर्थयोर्भेदान्वयस्य व्युत्पन्नत्वात् । + क्रियान्वयिप्रत्ययार्थं साक्षादन्वयित्वविवक्षणान्न दोष इतिचेत् । एवमपि 'स्वव्यापकवह्निसमानाधिकरणधूमवान् पर्वतः' इत्यादौ स्वशब्देन धूमादिपरामस्वपदार्थस्य चैत्रे साक्षादेव विशेषणत्वमित्याशङ्क्याह - न चेति । परिहारहेतुमाह-- एवमपीति, 'स्त्रपुत्रश्चैत्रेण दृश्यते' इत्यत्र 'चैत्रकर्तृकदर्शनविषयः स्वपुत्रः' इत्याकारकबोधोदयात् चैत्रस्यैव स्वपुत्रे विशेषणत्वमस्तीति स्वपदार्थस्य न साक्षात् न वा परम्परयापि चैत्रे विशेषणत्वमस्ति पुत्रे एव विशेषणत्वादित्यत्र स्त्रपदेन चैत्रबोधानुपपत्तिः स्त्रपुत्रपदेन चैत्रपुत्रबोधानुपपत्तिरित्यर्थः । ननु स्त्रसमभिव्याहृतक्रियान्वयिवाचकत्वं स्वपदस्योच्यते तथा च 'स्वपुत्रचैत्रेण दृश्यते' इत्यत्र स्वकर्तृकत्वसंबन्धेन दर्शनक्रियायां चैत्रस्यान्त्रयोस्ति 'चैत्रः स्वं पश्यति' इत्यत्र तिर्थाश्रयत्व संबन्धेन चैत्रे दर्शनक्रियाया अन्ययोस्ति 'स्वपुत्रदर्शिनं चैत्रम्' इत्यत्रापि चैत्रस्य दर्शनक्रिययाऽन्वयोस्तीति स्वपदेन न चैत्रपरामर्शानुपपत्तिरित्याशङ्कयाह-- समभिव्याहतेति । उक्ते दोषमुद्घाटयति - परम्परयेति, यद्यत्र परम्परया क्रियान्वयित्वमुच्यते तदा 'चैत्रभ्राता स्वं पश्यति' इत्यत्र भ्रातृद्वारा दर्शनक्रियायाश्चैत्रेप्यन्वयोस्तीति स्वपदेन चैत्रस्यापि परामर्शः स्याद् न चैतदिष्टम्, एतद्दोपरिजिहीर्षया यदि साक्षात् क्रियान्वयित्वमुच्यते तदा विभक्तद्वारैव सर्वत्र नामार्थधात्वर्थयोभेदेनान्वयो भवति न साक्षादिति 'चैत्रः स्वं पश्यति' इत्यादावपि स्वपदेन चत्रपरामर्शो न स्यादेव - अतिश्रयत्वद्वारैव दर्शनक्रियायाचैत्रेऽन्ययसंभवादित्यऽसंभव एव दोष इत्यर्थः । अभेदान्वयपि बाधित एव । पदम् ] याप्रार्थे यस्य पदार्थस्य साक्षादन्ययो भवति तद्वाचकत्वं स्वपदस्योच्यते तथा च न कोपि दोषो यथा 'चैत्रः स्त्रं पश्यति' इत्यत्र क्रियान्त्रयितिप्रत्ययार्थे आश्रयत्वे चैत्रस्य साक्षादेवान्वय: 'स्वपुत्रत्रेण दृश्यते ' इत्यत्र क्रियान्वयितृतीयाप्रत्ययार्थे कर्तृत्वे चैत्रस्य साक्षादेवान्वयः 'स्वपुत्रदर्शिनं चैत्रम्' इत्यत्र च क्रियान्वयिकृत्प्रत्ययार्थकर्तृत्वे चैत्रस्य साक्षादेवान्वय इति न स्त्रपदेन चैत्रपरामर्शो नुपपत्तिः, 'चैत्रभ्राता स्वं पश्यति' इत्यत्र तु क्रियान्त्रयिप्रत्ययार्थे चैत्रस्य न साक्षादन्वय इति न स्वपदेन चैत्रपरामर्शापत्तिरित्याशङ्कते - क्रियान्वयीति ॥ परिहरति-स्वन्यापकेति 'स्वव्यापक वह्निसमानाधिकरणधूमवान् पर्वतः' इत्यत्रास्तीत्यादिक्रियान्वविप्रत्ययार्थे पर्वतस्यैव साक्षादन्वयोस्ति न तु धूमस्येति स्वपदेन धूमपरामर्शो न स्यादेव इष्टश्वात्र 1
SR No.008430
Book TitleShaktivadadarsha
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy