Page #1
--------------------------------------------------------------------------
________________ "अहो श्रुतज्ञान" ग्रंथ जीर्णोध्धार 27 न्याय ग्रंथ शक्तिवादादर्शः द्रव्य सहायक : दीक्षा दानेश्वरी आचार्य भगवंत श्री गुणरत्नसूरीश्वरजी म.सा.नां आज्ञावर्ति तपस्विनी प.पू.सा.श्री पुष्पलताश्रीजी म.सा. ना शिष्या प्रवर्तिनी गुरूमाता प.पू.सा.श्री पुण्यरेखाश्रीजी म.सा.नां सुशिष्या प.पू.सा.श्री अमितरेखाश्रीजी म.सा. आदि ठाणानी प्रेरणाथी शा. गजीबेन मणीलाल, एम.एम.जैन सोसायटी साबरमतीमां थयेल चातुर्मासनी बहेनोनी ज्ञानखातानी उपजमांथी : संयोजक : शाह बाबुलाल सरेमल बेडावाळा श्री आशापूरण पार्श्वनाथ जैन ज्ञानभंडार शा. वीमळाबेन सरेमल जवेरचंदजी बेडावाळा भवन हीराजैन सोसायटी, साबरमती, अमदावाद-380005 (मो.) 9426585904 (o.) 22132543 (रहे.) 27505720 संवत 2065 I.sa. 2009
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________ SHARELVINARIYARSATTARAISAWARSAS // श्रीः ॥ तर्कशास्त्रसाम्राज्यधुरन्धरमहामहोपाध्यायविद्वद्वर-- श्री गदाधर भट्टा चार्य प्रणीतः प्रकृतिशक्तिनिरूपणपरः शक्तिवादः (शब्दखण्डग्रन्थः) --- ---- पञ्चनदीय( पंजाबी )पण्डितसुदर्शनाचार्यशास्त्रिप्रणीतया आदर्शाख्यव्याख्यया संवलितः स चैत्र खेमराजश्रीकृष्णदासश्रेष्ठिना बंबईनगरे ( खेतवाडी सातवीं गली खंबाटा लैन) स्वकीयश्रीवेङ्कटेश्वरयन्त्रालये मुदयिस्या प्रकाशितः वैक्रमसंवत् 1970 पुनर्मुद्रणे श्रीवेङ्कटेश्वरयन्त्रालयाध्यक्षस्यैवाधिकारः
Page #4
--------------------------------------------------------------------------
Page #5
--------------------------------------------------------------------------
________________ // shriiH|| भूमिका अथे गीर्वाणवारवलिललितालवालकल्पा अनल्पादरकीयादिकमनीयगुणगणार्णवा विद्याविन्दवो विभूषितवसुन्धराः ? विदितमेवैतत् तत्रभवतां यत् सर्वं हि वक्तव्यं श्रोतव्यं च शब्दाधीनमेव उक्तं चाभियुक्तः " न सोस्ति प्रत्ययो (ज्ञानम्) लोके यः shbdaanugmaahte| अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ॥ " इति । स च शब्दः किं च कथं च बोधयति शब्दखण्डेन निरूप्यते, शब्दपि प्रकृतिप्रत्ययभेदेन द्वौ भागौ तत्र प्रत्ययार्थस्य श्रीगदाधरभट्टाचार्येण व्युत्पत्तिवादे निरूपणं कृतम् (तस्यापि मयाऽऽदीख्या व्याख्या विरचितास्ति) प्रकृत्यर्थस्य शक्तेश्चात्र शक्तिवादे, अस्य च ग्रन्थस्य सामान्यकाण्डविशेषकाण्डभेदेन भागद्वये यथाक्रमं सामान्यविशेषशब्दानां शक्तेर्विचारः कृतः, अन्ते च मीमांसकमतमपि पूर्वपूर्वमतखण्डनपुरस्सरमुपन्यस्तं किं तु ज्ञानशक्तिवादस्य सर्वान्तनिक्षिप्तस्य खण्डनं नोपलभ्यते तस्य कारणं न विज्ञायते किं नष्टः स भागः किं वा अन्थकारेणैव केनचित्कारणेन न निर्मित इति । अस्य च शक्तिवादस्य ये खलु मयाऽर्थी विद्यागुरुभ्यो महामहोपाध्याय सी AI I श्री 7 श्रीगङ्गाधरशास्त्रिचरणेभ्योऽगुमात्रमगतास्तान स्वकीयज्ञानरक्षार्थ संकलय्याऽऽदर्शसमाख्येयं व्याख्या केवलं छात्राणामुपयोगार्थ प्रकाशितास्ति । एते चार्थाः प्रायः काशीस्थवैयाकरणकेसरिसांप्रदायिका एव । मूलपाठोप्यासमाप्ति यथामति प्राक्तनलिखितानेकपुस्तकसाहाय्येन संशोधित इति मन्ये प्रीतिकरः कोविदानां भविष्यतीति निवेदयन् "न चात्रातीव कर्तव्यं दोषदृष्टिपरं मनः । / दोषो ह्यविद्यमानोपि तच्चित्तानां प्रकाशते " इत्यादीन्यत्र वाक्यानि चिन्तनीयानि कोविदः । शुद्धं यदा तद् ग्राह्यं दुरं चास्तु ममैव मे । / इति विज्ञापयति-- श्रीमतीयः पश्चनदीयः सुदर्शनाचार्यः काशी
Page #6
--------------------------------------------------------------------------
________________ मथ शुद्धिपत्रम् गंगा 25 481 - 48 48 शुद्धम् गङ्गा ताच्छेद तावच्छेद तदशे तदेशे संधन्धेन संबन्धेन धर्मिता धर्मिता सबन्ध संबध घटरवे निरूप . निरूपित सयवाये घमवाये रिजि परिजि त्व वत्व संसगरवे संसर्गत्वे स्वं सर्वपदम् (स्वं सर्वपदम) भाग भाग नप नुप घटेरवे 48 48 128 136 एतदिशा स्वयं शोध्यमशुद्धं यदि दृश्यते । अवश्यं शिष्यवेऽशुद्धिः सूक्ष्मदृष्टयापि दर्शने ॥
Page #7
--------------------------------------------------------------------------
________________ विषय: वृत्तिपदार्थः पदार्थ पदार्थः अर्थ विषयानुक्रमणिका शक्तिस्वरूपम् मीमांसकमतेन पूर्वपक्ष: ज्ञानशक्तिवादः अन्विताभिधानवादः क्रोडपत्रारम्भः तर्क मतसिद्धान्तः सामान्यकाण्डसमाप्तिः विशेषकाण्डारम्भः अदः पदम्... स्वपदम् एकपदम्... *** ... आकाशपदम् सामान्यवाचक शब्दानां विशेषधर्मावच्छिन्ने लक्षणा.. विशेषवाचकशब्दानां सामान्यधर्मावच्छिन्ने लक्षणा... धेनुपदम् .. पुष्पवन्तपदम् तत्पदम् युष्मदस्मत्पदे सर्वपदम् किं पदम् यत्पदम् ... तत्पदावशिष्टम् इदमेतत्पदे ... 1300 : : सामान्यकाण्डावशिष्टम् मीमांसकविशेषमतानि 6.4 : : : : इति 208 ::: ::: ::: **** ... ** pR0 1 2 3 6 12 24 28 39 57 58 58 65 66 67 72 85 111 126 154 160 162 163 163 163 171 173 175
Page #8
--------------------------------------------------------------------------
________________ का ARIAENT 125THATISEASESERastrasesex // श्रीः । / "मत्यैरसर्वविदुरैर्विहिते व नाम ग्रन्थेस्ति दोषविरहः सुचिरन्तनेपि ?" / श्रीः । / SResesecessSEFTSERISecaserasverest YAR
Page #9
--------------------------------------------------------------------------
________________ // श्रीः ॥ अथ सटीकः शक्तिवादः ॥ श्रीमते हयग्रीवाय नमः ॥ संकेतो लक्षणा चार्थे पदवृत्तिः । अथ ॥ शक्तिवादादर्शः ॥ ॥ भगवते श्रीहयग्रीवाय नमः ॥ आचं विद्यानिदानं विधिविधवरैर्वन्द्यमानापि धाम्नां धामैन्दवानां दनुजमुजरुजां जन्मनां छम जिह्नभू । प्रज्ञालो कार्कमतिप्रतिकृति ममतिध्वान्तदन्त्येणशकं क्रं भक्ताच हरिमितुरगग्रीवमुग्रं प्रपद्ये ॥ नवा श्रीमद्वेयग्रीवं व्याख्या विघ्नविनाशनम् । स्मृत्वा श्रीमत्पदाम्भोजं श्रीगङ्गाधरशास्त्रिणाम् ॥ करोति बालबोधार्थं मूलार्थप्रतिपादिकाम् । सुटीको शक्तिवादस्य ह्याऽऽदर्शाख्यां सुदर्शनः ॥ अथ सर्वेषां जनानां श्रुतैरपि सर्वैः पदैः शाब्दबोधो न जायते किंतु कैश्विदेवेति शाब्दबोधं प्रति वृत्तिप्रयोज्यपदार्थोपस्थितेरन्वयव्यतिरेकाभ्यां कारणत्वमवधार्यते तत्र का नाम वृत्ति रिति जिज्ञासायां श्रीगदाधरभट्टाचार्यो वृत्तिपदार्थनिरूपणमारभते - संकेत इति । "अर्थे" इति सप्तम्यर्थों निरूपितत्वं पदस्य वृत्तिः पदवृत्तिः षष्ठ्यर्थो निष्ठत्वं तथा च- अर्थनिरूपिता पदनिष्ठा या वृत्तिः सा संकेतो लक्षणा चेत्यर्थः । तत्र घटादिनिरूपिता वटादिपदनिष्ठा वृत्तिः संकेतरूपा, तीरादिनिरूपिता गंगादिपदनिष्टा या वृत्तिः सा लक्षणारूपेति विवेक: / 'शक्तिलक्षणा चार्थे पदवृत्ति:' इत्युक्ते शक्तेरीश्वरसंकेतरूपत्वेन पित्रादिकृतानामाधुनिक संकेतानां संग्रहो न स्यादिति दुभयसंग्रहार्थम् श्रतः इत्युक्तम् । वृत्तिपदस्य चात्र वृत्तिपदव्यवहार्य एवार्थः, अन्यथाऽर्थनिरूपितत्वमेव वृत्तित्वमिति वृत्तिपदार्थज्ञानार्थमर्थपदार्थज्ञानापेक्षा अर्थत्वं च वृत्त्या पदप्रतिपाद्यत्वमित्यर्थ पदार्थज्ञानार्थं वृत्तिपदार्थ
Page #10
--------------------------------------------------------------------------
________________ (2) सादर्श: [सामान्यवृत्त्या पदप्रतिपाद्य एव पदार्थ इत्यभिधीयते । ज्ञानापेक्षेति परस्पराश्रयो दोषः स्यात, वृत्तिपदस्य वृत्तिपदव्यवहार्यत्वपरत्वे च नायं दोषः, तथा च संकेत लक्षणां चोद्दिश्य वृत्तिपदव्यवहार्यत्वमत्र विधीयते । अर्थषदमप्यत्र वस्तुमात्रपरं न तु तत्पदामिधेयपरम्, अन्यथोक्तरीत्याऽन्योन्याश्रयः स्यात्-तत्पदामिधेयत्वज्ञानार्थमर्थनिरूपि. तत्वरूपवृत्तिपदार्थज्ञानापेक्षाया उक्तत्वात् ॥ किंवा 'शक्तिर्लक्षणा च वृत्तिपदव्यवहार्या' इत्येवं वृत्तिपदार्थज्ञाने जाते "वृत्त्या पदप्रतिपाद्यः" इत्यग्रिमवाक्येनाऽर्थपदार्थज्ञाने च जातेऽत्राऽर्थदस्य निवेशः कर्तव्यस्तथा च नाऽन्योन्याश्रयः । उक्तवाक्यघटकार्थपदार्थ व्याचष्टे-वृत्त्येति, "वृत्त्या" इति तृतीयार्थः प्रयोज्यवम्, पदेन प्रतिपाद्यः पदप्रतिपाद्यस्तृतीयार्थो जन्यत्वम्, प्रतिपाद्यः प्रतीतिविषयः विषयत्वं च प्रत्ययार्थस्तथा च वृत्तिप्रयोज्यपदजन्यप्रतीतिविषयः पदार्थ इति संकलितोर्थः । प्रतीतिश्च शाब्दबोधः, अत्र यदि "वृत्त्या'' इति नोक्तं स्यात् किं तु 'पदजन्यशाब्दबोधविषयः पदार्थः' इत्येवोक्तं स्यात्तदा 'नीलो घटः' इत्यत्र अभेदसंबन्धावच्छिन्ननीलत्वावच्छिन्न प्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताक: शाब्दबोधो भवति एतादृशशाब्दबोधविषयत्वं यथा घटस्यास्ति तथा नालस्याप्यस्त्येवेति नीलस्यापि घटपदार्थत्वं स्यादिति तद्व्यावृत्तये "वृत्त्या" इत्युक्तं तथा चात्र नीलस्य घटपदजन्यशाब्दबोधविषयत्वेपि नीले घटपदस्य वृत्तिर्नास्तीति नीलस्य नीलनिरूपितघटपदनिष्ठवृत्तिप्रयोज्यघटपदजन्यशाब्दबोधविषयत्त्वं नास्तीति न नीलस्य घटपदार्थत्वापत्तिः । किं पात्र प्रतीतिपदेनोपस्थि. तिर्लाह्या तथा च वृत्तिप्रयोज्यपदजन्योपस्थितिविषयत्वं पदार्थत्वमिति प्राप्तं नीलादेश्च घटादिपदजन्यशाब्दबोधविषयत्वेपि घटादिपदजन्योपस्थितिविषयत्वं तु नास्त्येव-नीलादिपदजन्योपस्थिति. विषयत्वादिति न नीलादेर्घटादिपदार्थत्वापत्तिः । नन्वेवमपि यत्र 'घटो घटपद शक्यो नीलश्च घटसम्बन्धी' इत्याकारा समूहालम्बनात्मिकोपस्थितिर्भवेत् तत्र घटपदनिष्ट्रवृत्ति प्रयोज्योपस्थितिविष. यत्वं यथा घटस्यास्ति तथा नीलस्याव्यस्त्येव-घटनीलयोरुभयोरप्येकोपस्थितिविषयत्वादिति नीलस्य घटपदार्थत्वापत्तिस्तदवस्थैवेति चेत् ? 'स्वनिष्ठवृत्तिविषयकज्ञानत्वावच्छिन्नजनकतानिरूपित. janyatAvacchedakaviSayatAvatvama'rthatvam ( पदार्थत्वम् ) इति वक्तव्यम्. अत्र च स्वं घटपदं तन्निष्ठा या वृत्तिस्तद्विषयकं यज्ञानत्वावच्छिन्नं ज्ञानम् 'घटो घटपदशक्यः' इत्याकारकं ज्ञानं तादृशज्ञाननिष्ठा या जनकता ( उपस्थितिजनकता ) सादृशजनकतानिरूपितं यदुपस्थितिनिष्ठ जन्यखं तादृशजन्यताया अवच्छेदकीभूता या विषयता तादृश विषयतावत्त्वं प्दार्थ्त्व्मित्य्न्व्य्ः। भत्रोपस्थिती जन्यताप्यस्ति निरूपकत्वसम्बन्धेन च विषयताप्यस्तीति विषयता जन्यतावच्छेदिका जाता सा च विषयता निष्ठत्वसंबन्धेन घटेस्ति घटपदजन्योपस्थितिनिरूपितैतादृशविष. यतावत्वं चोक्तस्थलेपि घटस्यैव भवति न नीलस्येति न नीलस्य घटपदार्थत्वापत्तिरिति सारः । एवमेव 'वटो घटपदशक्यः पुरुषो राजसंबन्धी' इत्यादिसमूहालम्बनात्मकोपस्थितिविषयत्येषि
Page #11
--------------------------------------------------------------------------
________________ काण्डम् ] shktivaadH। 'इदं पदमिममर्थ बोधयतु' इति 'अस्माच्छन्दादयमों बोदव्यः' इति वेच्छा संकेतरूपा वृत्तिः । तत्र-आधुनिकसंकेतः परिभाषा तया चार्थवोधकं पदं पारिभाषिकं यया शास्त्रकारादिसंकेतितनदीवृद्धयादिपदम् । ईश्वरसंकेतः शक्तिस्तया चार्थबोधकं पदं वाचकं यथा गोत्वादिविशिष्टबोधकं गवादिपदं तद्धोध्योऽर्थों गवादिर्वाच्यः स एव मुख्यार्थ इत्युच्यते । पुरुषादीनां घटादिपदार्थत्ववारणमवधेयम् । प्रतीतिरदेन शाब्दबोधग्रहणे च 'घटादिपदजन्यतावच्छेदकविषयत्वायत्त्वं घटादिपदार्थत्वम्' इत्येवं वक्तव्यं घटादिपदजन्यशाब्दबोधनिष्ठा या जन्यता तदवच्छेदकत्वं च घटादिविषयताया एत्र संभवति-अन्यूनानतिप्रसक्तत्वात् न तु नीलादिविषयतायास्तस्याः 'पीतो वटः' इत्यत्रासत्त्वेन न्यूनवृत्तित्वात् 'नीलः पटः' इत्यादौ च सत्त्वेनातिप्रसक्तत्वाद् अन्यूनानतिप्रसक्तधर्मस्यैवावच्छेदकत्वस्वीकारादू अतिप्रसक्तधर्मस्यावच्छेदकत्वस्वीकारेपि न्यूनवृत्तिधर्मस्य सर्वथैवावच्छेदकत्वासंभवात् तादृशविषयतावत्त्वं च घटादावेव न नीलादाविति न नीलादेर्धटपदार्थत्वापत्तिरिति संक्षपः । न्यायमते संकेतस्येच्छारूपत्वेन प्रथमं पदविशेष्यकसंकेतमाह-इदमिति, पदशब्दस्य प्रथमातत्वेन पदविशेष्यकत्वम्-प्रथमान्तार्थमुख्यविशेष्यकबोधस्वीकारात, तथा च गोत्वाद्यवच्छिन्नविषयतानिरूपकबोधनिरूपितजनकताश्रयो गवादिपदमिति फलितं गोत्वाद्यवच्छिन्नविषयतानिरूपकत्वं बोधे तादृशबोधनिष्ठजन्यतानिरूपितजनकता च पदे इति स्पष्टमेव । अर्थविशे. व्यकसंकेतमाह--अस्मादिति, यथा गवादिपदाद् गवादिपदार्थो बोद्धव्यस्तथा च गवादिपदजन्यबोध विषयताश्रयो गवा दिकमिति फलितं गवादिपदजन्यबोधनिष्ठविषयितानिरूपितविषयताश्रयत्वं च गवादी स्पष्टमेव । एवं बोधादिविशेष्यकोपि संकेतः संभवति यथा-'गोत्वाद्यवच्छिन्नविषयको बोधो गवादिपदजन्यो भवतु' इति संकेतं द्विधा लिमजते-तति, आधुनिकसंकेतः जीवकृतः संकेतः परिभाषेत्युच्यते । तया परिभाषया । उदाहरति-यथेति, "यूखारूपो नदी'' इत्यनेन भगवता पाणिनिना नित्यस्त्रीलिङ्गानामीकारान्तानामूकारान्तानां च शब्दानां नदीसंज्ञा कृतेति तादृशशब्देषु नदीपदं पारिभाषिकम्, एवम् "वृद्धिरादैच" इत्येनेन वृद्धिपदमादैचोः पारिभाषिकम्, लोकप्रसिद्धार्थे तु शक्तिरेव-ईश्वरसंकेतसत्वात् । पित्रादिसंके. तितचैत्रादिपदं तु पुरुषादिव्यक्तौ शक्तमेव न पारिभाषिकम् शादोषि मिता नाम कुर्यात्' इत्याकारकश्रुत्यनुमितेश्वरेच्छाविषयत्वात् । शक्तिस्वरूपमाह-ईश्वरेति, ईश्वरस्य संके. तरूपा इच्छा शक्तिस्तस्याश्चाकारद्वयमुक्तमेव । तया शक्त्या बोधकं पदं वाचकमित्युच्यते । उदाहरति-यथेति, गोत्वादिविशिष्टगवाद्यर्थबोधकं गवादिपदं गवादिवाचकं तबोध्या शतया बोध एव गवादिपदार्थों वाच्य इत्युच्यते सः शक्त्या वोध्य एव गवादि स्पार्थः -मुखमिव प्रथमप्रतीतिविषवस्वाच्छन्यस्य मुख्यार्थत्वमित्या
Page #12
--------------------------------------------------------------------------
________________ (4) सादर्श: [सामान्य-- वाच्यवाचकादिपदे ईश्वरेच्छाया बोधजनकत्वेन या विषयता सैव धात्वर्थस्तस्या आश्रयत्वरूपं कर्तृत्वं पदे कर्तृप्रत्ययेन बोध्यते 'पदं गां वक्ति. गां ब्रूते. गोर्वाचकम्' इत्यादौ कर्मप्रत्ययान्तेनार्थवाचकपदेन तत्तदर्थविषयकत्वरूपतत्तकर्मकत्वं धात्वथैकदेशे बोधे बोध्य्ते। 'पदेन गौरुच्यते' 'पदस्य गौर्वाच्यः' इत्यादौ पदनिष्ठधात्वर्थीभूततादृशविषयसायाः परम्परया निरूपकत्वम्, तच्च धात्वर्थीभूततादृशविषयतानिरूपकबोधजन 'गवादिर्वाच्यः' 'पदं वाचकम्' इत्यादिवाक्यघटकघाच्यवाचकादिपदप्रकृतिभूतवन्चधातोरर्थमाह-वाच्येति, उच्यते इति वाच्यः पदार्थः, वक्तीति वाचकं पदम्, "ईश्वरेच्छाया:" इतिषष्ठयों निरूपितत्वम्, "बोधजनकत्वेन" इतितृतीयाया वैशिष्ठयमर्थस्तथा च बोधजनकत्यसमानाधिकरणा या विषयतेति फलितं पदविशेष्यकेच्छापक्षे बोधजनकत्वविषयतयोः पदे सत्त्वादेव, ईश्वरेच्छाया बोध जनकत्वेन या विषयता नाम या बोधजनकत्वनिष्ठप्रकारता. निरूपितभगवदिच्छीयविषयता सैव वाच्यवाचकादिपदेषु धात्वर्थः, विषयता चैषा विशेष्यतास्यरूंगा विज्ञेया । आख्यातादिकर्तृप्रत्ययस्य व्युत्पत्तिवादोक्तदिशाऽऽश्रयत्वरूपकर्तृत्वे शक्ति स्वीकृयाह-तस्मा इति, तस्याः धात्वर्थीभूतविषयताया आश्रयत्वरा कर्तृत्वं पदे कर्तप्रत्ययेन-बक्ति ब्रूते इत्यादावाख्यातेन याचकमित्यत्र च कृता बोध्यते, पदे भगवदिच्छीयविषयतानिरूपिता कर्तृत्वरूपा कृतिर्न संभवतीति तादृशविषयतानिरूपितमाश्रयत्वमेवात्र कर्तृत्वं ग्राह्य तथा च "पदं गां वक्ति, गां ब्रूते, गोर्वा चकम्" इत्यादौ 'गोत्वावच्छिन्नविषयकबोधकजनस्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविषयता( विशेष्यता )'ऽश्रयो गोपदम्' इति बोधाकारः । पदे बोधजनकत्वं बोधे च गवादिनिष्ठविषयतानिरूपकत्वं स्पष्टमेव । "पदं गां वक्ति'' इत्यादिवाक्यघटककर्मप्रत्ययान्तगवादिपदबोध्यमाह--पदमिति । कर्मप्रत्ययान्तेन द्वितीयादिविभक्त यन्तेन अर्थवाचकपदेन गवादिवाचकेन गामित्यादिपदेन तत्तदर्थविषयकत्वरूपम् गवाद्यर्थविषयकत्वरूपं यत् तत्तत्कर्मकत्वम् गवादिकर्मकत्वं तदेव धात्वर्थंकदेशभूते बोधे बोध्यते इत्यन्वयः, 'बोधजनकत्वनिष्ठ प्रकारतानिरूपितभगवदिच्छीयविशेष्यता . धात्वर्थः' इत्युक्तं तादृशधात्वर्थंकदेशत्वं सद्धटकबोधे स्पष्टमेव सादृशबोधे उक्तशाब्दबोधानुसारेण यद् गवादिपदार्थविषयकत्वरूपं गवादिपदार्थकर्मकल्वं भासते तत् कर्मप्रत्ययान्तगवादिपदादेव भासते तथा चात्र विषयत्वं कर्मप्रत्ययार्थ इति फलितम्, 'गोर्वाचकम्' इत्यत्र च षष्टी कर्मप्रत्ययः । / ___ कर्मप्रत्ययान्तधातुघटितप्रयोगमुदाहरति-पदेनेति, 'पदेन गौरुच्यते' इत्यादी पदनिष्ठा या धात्वर्थीभूता तादृशविषयता नाम वोधजनकत्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविषयता तस्याः परम्परया निरूप्क्त्व्म्। परम्परया तन्निरूपकत्वम् ) गवादौ कर्मप्रत्ययेन-धातूत्तरवर्तिकर्भप्रत्यमेन वोध्यते इत्यन्वयः, तच्च निरूपकत्वं तादृशक्रियाकर्मत्यरूपम् वच्यादिक्रियाकर्मत्वरूपं विज्ञेयम् तादृशक्रियाकर्मत्वस्यापि स्वाभीष्टस्वरूपमाह- तच्चेति, 'बोधजनकत्वनिष्ठप्रकारतानिरूपि.
Page #13
--------------------------------------------------------------------------
________________ काण्डम् ] shktivaadH। कत्यप्रकारतान्तःपातिबोधनिष्ठविषयतानिरूपकविषयितासंबन्धावच्छिन्नप्रकारता. श्रयत्वरूपं तादृशक्रियाकर्मत्वं गवादौ कर्मप्रत्ययेन बोध्यते । द्वितीयेच्छायाः संकेतरूपत्वे वैपरीत्यभूमिति न्यायसिद्धान्तः । तभगवदिच्छीयविषयता' इत्यत्र 'बोधो जनकत्वं प्रकारता विषयता च । एते चत्वारः पदार्थाः सन्ति तत्राऽन्त्यविषयतायाः (धात्वर्थीभूततादृशविषयतायाः ) निरूपिका बोधजनकत्वनिष्ठा प्रकारता प्राह्या--बोधजनकत्वनिष्ठप्रकारतानिरूपिताया एव भगवदिच्छीयविषयताया धात्वर्थत्वस्वीकारात् तादशप्रकारतान्तःपाती यो बोधस्तादृशबोधनिष्ठा या विषयतानिरूपिका विषयिता ( विषयता चात्र गवादिपदार्थनिष्टा ग्राह्या तन्निरूपकविषयिताया बोधे सत्वात् ) तादृशवि. षयितासंबन्धेन गवादिपदार्थस्य बोधेऽन्धयस्वीकाराद् गवादिपदार्थनिष्ठा प्रकारता विषयितासंबन्धा. वच्छिन्ना जाता तादृशप्रकारताश्रयत्वं यत् तदेव तादशक्रियाकर्मत्वमत्र गवादावस्ति तच्च कर्मत्वं पदनिष्ठधात्वर्थीभूततादशविषयतायाः परम्परया बोधजनकत्वनिष्ठप्रकारताद्वारा निरूपकरवरूपमस्ति- बोधस्यात्र गोविषयकत्वेन गोबर्बोधविशेषणत्वाद् बोधजनकत्वनिष्ठप्रकारताद्वारा गोर्धात्वर्थीभूतोक्तविषयतानिरूपकत्वात् तस्मात् तादृशगोनिष्टकर्मत्वं परम्परया पदनिष्ठधात्वर्थीभूततादृशविषयतानिरूपकत्वरूपं जातम्, तादृशविषयतायाः साक्षानिरूपकत्वं तु बोधजनकत्वनिष्ठप्रकरतायामस्तीतिसारः । अत्र 'पदनिष्टधात्वर्थीभूततादृश विषयतानिरूपकबोधजनकत्वनिष्ठप्रका. रतान्त:पातिबोधनिष्ठबिषयतानिरूपकविषयितासंबन्धावच्छिन्न प्रकारताश्रयो गौः इति शाब्दबोधः । ___ अत्रापि पदविशेष्यकभगवदिच्छास्वीकारादुक्तम्-पदनिष्ठेति, तथा च भगवदिच्छानिरूपित. विशेष्यतात्र पदेस्ति बोधनिरूपितविशेष्यता च गव्यस्ति-प्रथमान्तार्थमुख्यविशेष्यकबोधस्वीका. रादित्यवधेयम् । पदविशेष्यकेश्वरेच्छारूपशक्तिपक्षे ऽपदेन गौरुच्यते ' इत्याकारकार्थविशेश्यक. शाब्दबोधः, अर्थविशेष्यकशक्तिपक्षे च 'पदं गां वक्ति ' इत्याकारकपदविशेष्यकशाब्दबोधः कथं स्यादिति तु न शक्यम्-शक्तिभूतेश्वरेच्छायाः शाब्दबोधनियामकत्वाभावात, काममीश्वरेच्छा पाशी तादृशी भवतु सर्वविधेश्वरेच्छापक्षेपि सर्वविधः शाब्दबोधः संभवतीति प्रत्येकमीश्वरेच्छा. रूपशक्तिपक्षे पदविशेष्यकोऽर्थविशेष्यकश्च शाब्दवोधो नानुपपन्नः । अर्थविशेष्यकभगवदिच्छारूपशक्तिमुद्दिश्याह-द्वितीयेच्छाया इति, द्वितीयेच्छाया "अस्मात पदादयमों बोद्धव्यः" इतीच्छाया: संकेतरूपत्वे-शक्तित्वपक्षे । चैपरीत्यमिति " इदं पदमिममर्थ बोधयतु" इत्याकारकपदविशेष्यकशक्तिपक्षे ऽपदं गां वक्ति ' इत्यत्र 'बोधजनकत्वनिष्ठप्र. कारतानिरूपितभगवदिच्छीयविशेष्यता धात्वर्थः । इत्युक्तम्, "अस्मात् पदात् " इत्याकारकार्थविशेष्यकशक्तिपक्षे तु 'पदं गां वक्ति' इत्यत्र विषयत्वनिष्ठप्रकारतासमानाधिकरणविशेष्य. तानिरूपितबोधनिष्ठप्रकारतासमानाधिकरणविशेष्यतानिरूपितजन्यत्वनिष्ठपकारतासमानाधिकरणविशेष्यतानिरूपितप्रकारता धात्वर्थो जात इति चैपरीत्यं तथा " इदं पदम् " इत्याकारकपद
Page #14
--------------------------------------------------------------------------
________________ (6) सादर्शः [ सामान्यात्र मीमांसकानुयायिनः-अपभ्रंशादपि शक्तिभ्रमेणार्थप्रत्ययात् सन्मात्रविषयके भगवत्संकेते तस्यापि बोधकत्वेन विषयत्वमिति नैयायिकैरभ्युपगमात् तस्यापि वाचकत्वं साधुत्वं च स्यात् । एवं लाक्षणिकगङ्गादिपदस्योक्तयुक्त्या तीरादिवाच्क्त्वाप्त्तिः। यत्तु तादशेच्छया भगवदुचरितत्वं वाचकत्वम् अपभ्रंशादयश्च नाऽर्थप्रत्यायने. च्छया भगवदुच्चरिता इति नातिप्रसङ्गा, तन्न-asmadAdyuccaritapadeSva'vyApteH / भगविशेष्यकशक्तिपक्ष 'पदेन गौरुच्यते ' इत्यत्र 'धात्वर्थीभूततादृशविषयतानिरूपकबोधजनकत्वनिष्ठप्रकारतान्तःपातिबोधनिष्टविषयतानिरूपकविषयितासंबन्धावच्छिन्नप्रकारता कर्मप्रत्ययार्थः । इत्युक्तम् "अस्मात् पदात्" इत्याकारकार्थविशेष्यकशक्तिपक्षे तु 'पदेन गौरुच्यते ' इत्यत्र पदनिष्ठा या प्रकारता तादृशप्रकारतानिरूपितजन्यत्वनिष्ठविशेष्यतासमानाधिकरणप्रकारतानिरूपितबोधनिष्टविशेष्यतासमानाधिकरणप्रकारतानिरूपितविषयत्वनिष्ठविशेष्यतासमानाधिकरणाकारतानिरूपितविशेष्यता कर्मप्रत्ययार्थो जात इति वैपरीत्यम् । पदविशेष्यकत्वार्थविशेष्यकत्वाभ्यामपि धैपरीत्यं विज्ञेयम् । " अस्मात् पदत् " इत्याकारकशक्तिपक्षे ' पदं गां वक्ति ' इत्यत्र 'धात्वर्थीभूतोक्तप्रकारतासमानाधिकरणविशेष्यताश्रयः पदम्' इति शाब्दबोधः-अत्र पदे भगवदिच्छानिरूपितप्रकारतायाः शाब्दबोधीयविशेष्यतायाश्च सत्त्वात् । 'पदेन गौरुच्यते । इत्यत्र च प्रत्ययार्थीभूतोक्तविशेष्यताश्रयो गौः' इतिशाब्दबोधः । बोधविषयरधनिष्ठप्रकारतानिरूपितगोत्वाद्यवच्छिन्नविशेष्यताका चैषा भगवदिच्छा विज्ञेया । विस्तरस्तु विशिष्टगुरोरवगन्तव्यः । न्यायमतविषयकमीमांसककृतकुचोद्यमनुवदति-अत्रेत्यादिना, अपभ्रंशात्-नागरीत्यादिलौकिकशब्दात् । तस्य--अपभ्रंशस्य । अयमर्थः--गगरीत्याद्यपभ्रंशशब्दाद् घटादिपदार्थबोधः शक्तिभ्रमेण भवति भगवदिच्छा च सन्मात्रविषयास्ति अपनंशशब्दस्तनिष्ठ बोधकत्वं तद्वोध्यो घटादिश्च सदेवेति तस्यापि अपभ्रंशस्यापि बोधकत्वेन रूपेण भगवत्संकेतविषयत्वं प्राप्तं बोधकरवेन भगवत्संकेतविषयत्वमेव च वाचकत्वं साधुत्वं चेति नैयायिकैरभ्युपगम्यते तथा च तस्य:अपभ्रंशस्यापि बोधकत्वेन रूपेण भगवत्संकेतविषयत्वाद् वाचकत्वं साधुत्वं च प्राप्नोति न च नैयायिकैरपभ्रंशस्य वाचकत्वं साधुत्वं च स्वीक्रियते ityaakssepH। दोषान्तरमाह-एवमिति । उक्तयुक्तयेति-बोधकत्वेन भगवत्संकेतविषयत्वमेव वाचकत्वं भगवत्संकेतश्च सन्मात्रविषयो गङ्गादिपदेन तीरादिबोधनमपि च सदेवेति गङ्गादिपदस्यापि तीरादिबोधकत्वेन भगवत्संकेतविषयत्वं प्राप्तमिति गङ्गादिपदस्य तीरादिवाचकत्यापत्तिः, न चैतदिष्टमित्यर्थः । ननु न बोधकत्वेन भगत्संकेतविषयत्वं वाचकत्वं येनोक्तदोषापत्तिः स्यात् किं तु तादृशेच्छयाबोधकश्वेच्छया "इदं पदमिममर्थ bodhayatu"ityAdyAkArakecchayeti यावद्भगवदुश्चरितत्वमेव वाचकत्वम् अपभ्रंशशब्दाश्च नार्थप्रत्यायनेच्छया भगवदुचरिता इति अतिप्रसङ्गः अपभ्रंशानां वाचकत्वापत्तिर्नास्तीत्याशङ्कते- यत्त्विति । परिहरति- तन्नेति, एवं हि न्यायमते पदानामनित्वेनाऽस्मदा
Page #15
--------------------------------------------------------------------------
________________ काण्डम् ] shktivaadH। वदुच्चरितजातीयत्वनिवेशोप वेदस्थलाक्षणिकेषु शब्देष्वसिव्याप्तेः, सादिदेवदत्तादिपदेऽव्याप्तेश्च । "द्वादशेहि पिता नाम कुर्यात्' इतिवेदस्थनामपदस्य देव. दत्तादिपदपरत्वोपे देवदत्तेत्यादिस्वरूपाणां भगवदनुचरितत्वात् । एवम्-ईश्वरसंकेतस्य शक्तित्वे ईश्वरानङ्गीकर्तृमते shaabdbodhaanuppttiH| -- द्युञ्चरितघटादिपदानामपि भगदुचरितत्वाभावाद्वाचकत्वं न स्यादित्यव्याप्तिआरत्यर्थः । ननु ताहशेच्छया भगवदुचरितसजातीयत्वं वाचकत्वमिति वक्ष्यामस्तथा चाऽस्मदाधुचरितघटादिपदानां भगवदुचरितघटादिपदस जातीयत्वेन न वाचकत्वानुपपत्तिरित्याशङ्कयाह--भगवदुचरितसजातीयत्वेति, अत्रापि दोषमाह-वेदस्थेति, भगवदुच्चरितसजातीयत्वनिवेशेनाऽस्मदाधुञ्चरितघटा दिपदानां वाचकत्वे प्राप्तेपि वेदस्थलाक्षणिकेषु शब्देषु="आदित्यो वै यूपः" इत्यादिवेदवाक्यवटकाऽऽदित्यादिशब्देष्वप्यस्मदाथुचरितेषु तादृशेच्छया भगवदुचरितसजातीयत्वसत्त्वेन वाचकत्यस्यातिव्याप्तिः स्याद् न चैतेषां वाचकत्वमिष्टं लाक्षणिकत्वस्वीकारादित्यर्थः,किं चैवं भगवदुचरितशब्दानां वाचकत्वं न स्यात्-भगवदुचारतसजातीयत्वाभावात् । दोषान्तरमाह-सादीति, सादिभूतं देवदत्ता. दिपदं भगवता देवदत्तादिव्यक्तिबोधनाय नोचरितमिति तस्य वाचकत्वं न स्याद् इष्टं च न्याय. मते तस्यापि वाचकत्वमित्यव्यातिः । सादित्वं च देवदत्तादिशब्दानामेवेष्टं न घटादिशब्दानामिति सादित्वं स्वजन्यबोधविषयतावच्छेदकधर्मावच्छिन्नविषयकबोधानुत्तरत्वं विज्ञेयं स्वं देव. दत्तादिपदं तज्जन्यो यो देवदत्तादिविषयको बोधस्तादृशबोधविषयताया अवच्छेदको धर्मो देवदत्तत्वं तदवच्छिन्न देवदत्त )विषयको यो बोधो देवदत्तपदजन्यशाब्दबोधस्तदनुत्तरत्वम् = पूर्वभावित्वं देवदत्तपदेऽस्त्येव देवदत्तपदजन्यशाब्दबोधापेक्षया देवदत्तपदस्य पूर्वभाषित्वाद् देवदत्तव्यक्तौ देवदत्तपदसंकेतानन्तरमेव देवदत्तपदजन्यशाब्दबोधसंभवात् , यद्यपि तर्कमते घटादिशब्दोपि सादिरेव तथापि न तस्य घटत्वावच्छिन्नविषयकबोधानुत्तरत्वम्-ईश्वरीयघटविषयकबोधानन्तरमेव घटादिशब्दानी जातत्वादित्यवधेयम् । ननु "द्वादशेऽहनि पिता नाम कुर्यात्' इति श्रूयते तथा चैतद्वेदवाक्यघटकं नामपदं देवदत्तादिपदपरमेवेति देवदत्तादिपदानां समान्यतो नामपदेन भगवदुचरितत्वं प्राप्तमिति न तेषु वाचकत्वाव्याप्तिरित्याशङ्याह-द्वादशेति, उत्तरमाह-देवदत्तेत्यादिस्वरूपाणामिति, स्वरूपाणाम् आनुपूर्वीगाम्, भगवता हि नामपदमेवोचारितं न तु देवदत्तादिपदमिति देवदत्तादिपदानां भगवदनुचरितत्वाद्वाचकत्वानुपपत्तिस्तदव. स्थैवेत्यर्थः । - किं च विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वादीश्वरसंकेतस्य शक्तित्वे तादृशशक्तिज्ञानार्थमीश्वरज्ञानापेक्षास्ति-ईश्वरसंकेतरूपशक्तावीश्वरस्य विशेषणत्वाद् ईश्वरानङ्गीकर्तुश्च मीमांसकस्येश्वरज्ञानासंभवेन ईश्वरसंकेतरूपशक्तेरपि ज्ञानं न संभवति तथा च शाब्दबोधानुपपत्ति:शाब्दबोधं प्रति शक्तिज्ञानस्य कारणत्वादित्यभिप्रायेण दोषान्तरमाह-एवमिति ।
Page #16
--------------------------------------------------------------------------
________________ (8) सादर्श: [ सामान्य अथ शाब्दबोधोपयोगितायामीश्वरीयत्वमनुपादेयमेव. एवं चाधुनिकसंकेतज्ञानादपि शाब्दबोधस्तादृशसंकेतस्य वृत्तित्वं च निर्वहति । 'चाधुनिकसंकेतस्य वृत्तित्वे तात्पर्यस्यापि तथात्वप्रसङ्गः: - तस्यापि बोधकत्वेन पदविषयकतया संकेतरूपत्वात् न चेष्टापत्तिः तथा सति लक्षणास्थलेपि तात्पर्यस्य वृत्तितया लक्षणाया वृत्तित्त्वोच्छेदप्रसङ्गादिति वाच्यम्, यतः पदार्थोंपस्थितिव्यापारकः संकेतो वृत्तिः तात्पर्यज्ञानं च साक्षादेव शाब्दबोधोपयोगिन तु पदार्थोपस्थितिद्वारा-वृत्त्युपस्थापितपदार्थे एव प्रकरणादिना वक्तृतात्पर्यावधारणात् तथा च लक्षणाया वृत्तित्वानुपगमे गङ्गादिपदात् तीरादिपदार्थानुपस्थितौ तत्र तत्तत्पदव्य क्तेस्तात्पर्याग्रहाच्छाब्दबोधानुपपत्तिरिति तस्पा वृत्तित्वमावश्यकम् । न्यायमतेनाशङ्कते - अधेति, शाब्दबोधोपयोगितायाम् = शाब्दबोधकारणतायामिति यावत् ईश्वरीयत्वमनुपादेयम्= ईश्वरनिवेशो न कर्तव्यस्तथा च 'ईश्वरसंकेतः शक्तिः' इति नोच्यते किं तु 'संकेतः शक्तिः' इत्युच्यते संकेतश्चेच्छा एवं चेश्वरानङ्गीकर्तृमते शाब्दबोधानुपपत्तिर्नास्ति-शक्तिस्वरूपे ईश्वरनिवेशाभावादित्यर्थः । ईश्वरीयत्व निवेशपरित्यागे तार्किक उपयोगान्तरमाह - एवं चेति, समान्यतः 'संकेत: शक्ति:' इत्युक्ते आधुनिक संकेतस्य = पाणिन्यादिक्कतनदीवृद्धयादिरूपसंकेतस्थापि वृत्तित्वं निर्वहति तादृशाधुनिकसंकेतज्ञानाच्छन्दबोधश्वापि निर्वहति, वृत्तित्वं च शाब्दबोधजनक पदार्थोपस्थितिरूपव्यापारवत्सम्बन्धत्वं तच्चाधुनिक संकेतेप्यस्त्येवेत्यर्थः । 3 नवाधुनिक संकेतस्य वृत्तित्वे तात्पर्यस्यापि तथात्वप्रसङ्गः - वृत्तित्वं स्यात् यतः 'इदं पदमिममर्थं बोधयतु' इत्येवं रूपेण यद् बोधकत्वेन पदविषयकत्वं तदेव संकेतत्वं तच्च तात्पर्येप्यस्तीति तस्यापि = तात्पर्यस्यापि वृत्तित्वं स्यादेव न चात्रेष्टापत्तिः संभवति तथा सति तात्पर्यस्य वृत्तित्वे हि लक्षणास्थलेपि तात्पर्यस्यैव वृत्तित्वम् = शाब्दबोधजनकपदार्थोंपस्थितिरूपव्यापारवत्संबन्धत्वं स्यादिति लक्षणाया वृत्तियोच्छेदप्रसङ्गः =लक्षणाया वृत्तित्वं न स्यात् तात्पर्यज्ञानादेव गङ्गादिपदात् तीरादिपदार्थोपस्थितिसंभवादित्याशङ्क्याह- न चेति । परिहारमाह-यत इति, पदार्थोपस्थितिरूपव्यापारक एव संकेतो वृत्तिरित्युच्यते पदार्थोंपस्थितिद्वारा शाब्दबोधोपयोगित्वं वृत्तित्वमितिलब्धं तात्पर्यज्ञानं च साक्षादेव शाब्दबोधोपयोगि न तु पदार्थोपस्थितिद्वारा, यतो वृत्त्या पदार्थोपस्थितौ जातायामेत्र तादृशवृत्त्युपस्थापितपदार्थे प्रकरणादिना वक्तृतात्पर्याव* धारणं भवति नतु पदार्थोपस्थितेः पूर्वमपि तथा च तात्पर्यस्य वृत्तित्वप्रसक्तिर्नास्तीत्यर्थः । लक्षणाया वृत्तित्वमुपपादयति तथा चेति, यदि लक्षणाया वृत्तित्वं न स्यात्तदा गङ्गादिपदात् तीरादिपदार्थोपस्थितिरपि न स्यात्तथा च तत्र = तीरादिपदार्थे तत्तत्पदव्यक्तेः गङ्गादिपदस्य तात्पर्यग्रहोपि न स्यात् तथा च शाब्दबोधोपि न स्याद् न चैवमस्ति गङ्गादिपदात् तीरादिवि
Page #17
--------------------------------------------------------------------------
________________ (9) काण्डम् ] shktivaadH। न च तात्पर्यग्रहार्थ लक्षणाधीनोपस्थितेरपेक्षितत्वेपि तदधीनोपस्थितित्वेन शाब्दबोधहेतुत्वे मानाभावात् तस्या वृत्तित्वाऽसिद्धिः-लक्षणास्थले तात्पर्यात्मकसंके. ताधीनोपस्थितित एव शाब्दबोधनिर्वाहाद् आधुनिकसंकेतस्थले तात्पर्याधीनोप. स्थितेः शाब्दबोधप्रयोजकतायाः क्लप्तत्वादिति वाच्यम्, लक्षणाधीनपदार्थोपस्थितिसत्त्वे मुख्यार्थबाधादिना तत्तदर्थे तत्तत्पदव्यक्तेस्तात्पर्यग्रहे (जाते) उपस्थित्यन्तरमन्तरेणैव तत्तदर्थानुभवस्य सर्वानुभवसिद्धत्वात् । आधुनिकसंकेतस्थले च पूर्व संकेतकर्तृपुरुषवाक्यतोऽर्थविशेषे डित्थादिपदस्य संकेतग्रहात् तत्तत्पदेनाऽर्थविशेषोपस्थितौ (जातायाम् ) प्रकरणादिना तत्तत्पदव्यक्तेस्तत्र तात्पर्यग्रहे सति शाब्दबोधस्य वृत्त्यन्तराधीनोपस्थितिमन्तरेणैवोत्पत्त्या आधुनिकसंकेतस्य वृत्तित्त्वमितिचेत् ? षयकशाब्दबोधस्य सर्वप्रसिद्धत्वात् तस्मात् तस्याः लक्षणाया वृत्तित्वमावश्यक लक्षणाया वृत्तित्वे च लक्षणया गङ्गादिपदात तीरादिपदार्थे उपस्थिते तत्र गङ्गादिपदस्य वक्तृतात्पर्ये गृहीते तीरादिविषयकशाब्दबोधः संभवतीत्यर्थः । ननु यथाऽऽधुनिकसंकेतस्थले तात्पर्याधीनोपस्थितेः प्रयोजकत्वमस्ति तथा लक्षणास्थलेपि तात्पर्यात्मकसंकेतज्ञानाधीनोपस्थितितः शाब्दबोधनिर्वाहः संभवतीति तात्पर्यग्रहार्थं लक्षणाधीनोपस्थितेरपेक्षितत्वेपि तदधीनोपस्थितित्येन लक्षणाधीनोपस्थितित्वेन रूपेण शाब्दबोधं प्रति हेतुत्वे मानाभावात् तस्याः लक्षणाया वृत्तित्वानुपपत्तिस्तदवस्थैवेत्यभिप्रायेणाशङ्कते- न चेति । यज्ञानाधीनोपस्थितेः शाब्दबोधं प्रति हेतुत्वं तस्यैव वृत्तित्वमभिमतं लक्षणास्थले च लक्षणाज्ञानाधीनोपस्थितेस्तात्पर्यप्रहं प्रत्येव हेतुत्वं न शाब्दबोधं प्रति, शाब्दबोधं प्रति तु तात्पर्यज्ञाना. धीनोपस्थितेरेव हेतुत्वमिति तात्पर्यस्य वृत्तित्वं वक्तव्यं न लक्षणाया इत्यर्थः । आधुनिकसंकेतस्थलेपि तात्पर्यज्ञानाधीनोपस्थितेः शाब्दबोधं प्रति हेतुत्वं नास्ति यदृष्टान्तेन लक्षणास्थल तात्पर्यज्ञानाधीनोपस्थितेः शाब्दबोधं प्रति हेतुत्वं स्यात् तेन च लक्षणाया वृत्तित्वोच्छेदः स्यादित्यभिप्रायेण परिहरति-लक्षणाधीनपार्थोपस्थितिसत्त्वे इति, गङ्गादिपदाद् मुख्यार्थबाधा. दिना लक्षणाधीनतीरादिपदार्थोपस्थितिसत्त्व तत्तदर्थे-तीरादिपदार्थे तत्तत्पदव्यक्तेः गङ्गादिपदस्य तात्पर्यग्रहे जाते पुनस्तीरादिविषयकोपस्थितेरपेक्षा न भवतीत्युपस्थित्यन्तरमन्तरेणैव tattadarthAnu'bhavaH=तीरादिविषयकशाब्दबोधः सर्वानुभवसिद्धोस्तीति, लक्षणाज्ञानाधीनपदार्थोपस्थितेः शाब्दबोधं प्रति हेतुत्वात् लक्षणाया वृत्तित्वं सिद्ध तात्पर्यज्ञानाधीना तूपस्थितिरेव न जायते यस्याः शाब्दबोधं प्रति हेतुत्वं स्यात् तेन च तात्पर्यस्य वृत्तित्वं स्यादित्यर्थः । आधुनिकसं तस्थलेपि पूर्व संकेतकर्तृपुरुषस्य 'डित्यपदादयं पिण्डो बोद्धव्यः' इत्याकारकवाक्यतोऽर्थविशेषे खित्यादिपदार्थे डित्यादिपदस्य संकेतग्रहो भवति तेन च संकेतज्ञानेन डित्यादिपदाद् डित्यादिपदार्थः
Page #18
--------------------------------------------------------------------------
________________ सादर्श: [सामान्यएवमपि संकेतस्य शब्दसम्बन्धत्वे मानाभावेन निष्प्रतियोगिकतया तदसंभवेन व पदार्थोपस्थापकत्वासंभवेन वृत्तित्वानिर्वाहात् । स्योपस्थितिर्भवति प्रकरणादिना तत्तत्पदव्यक्तः=डित्यादिपदस्य तत्र=डित्यादौ तात्पर्यग्रहे सति जाते वृत्त्यन्तराधीनोपस्थिति बिनैव शाब्दबोधो जायते इति तत्राधुनिकसंकेतज्ञानाधीनोपस्थि तेरेव शाब्दबोधं प्रति हेतुत्वादाधुनिकसंकेतस्य वृत्तित्वं सिद्धं तार्यज्ञानाधीना तूपस्थितिरेव न भवति यस्याः शाब्दबोधं प्रति कारणत्वं तेन च तात्पर्यस्य वृत्तित्वं स्यादित्याहभाधुनिकसंकेतस्थलेइति । आधुनिकसंकेतविषयनदीदित्यादिपदानामनेकार्थत्वात् तत्तात्पर्यग्रह प्रति प्रकरणादेहेतुत्वादुक्तम्-"प्रकरणादिना" इति । लक्षणास्थले हि प्रथमं गङ्गादिपदाच्छक्त्या मुख्यार्थप्रवाहाद्युपस्थितिर्भवति तादृशमुख्यार्थे घोषाद्याधारस्वादिबाधज्ञाने जाते "एकसंबन्धिज्ञानमपरसम्बन्धिस्मारकम्" इतिरीत्या प्रवाहादिज्ञानेन तीराद्युपस्थितिर्भवति तदनन्तरं तीरादिविषयकशाब्दबोधो भवतीतिक्रमः, अत्र च यद्यपि प्रवाहादिमुख्यार्थज्ञानेन तीरोपस्थितिर्भवतीति लक्षणाया मुख्यार्थवृत्तित्वं वक्तव्यं न पदवृत्तित्व गङ्गादिपदेन तीरोपस्थितेरसंभवाद् मुख्यार्थोपस्थापनानन्तरं लक्ष्यार्थोपस्थापकत्वासंभवात् शब्दबुद्धिकर्मणां विरम्य व्यापाराभावाद् मुख्यार्थोपस्थितेश्वावश्यकत्वात् तथापि "शाब्दी ह्याकाङ्क्षा शब्देनैव प्रपूर्यते" इतिनियमाद् मुख्यार्थवृत्तिलक्षणाया अपि पदे आरोपो भवति अन्यथा लक्ष्यार्थबोधस्य मुख्यार्थप्रवाहसंबन्धज्ञानाधीनोपस्थित्या जायमानत्वेन लक्षणावृत्त्या पदज्ञानजन्योपस्थित्या चाऽजायमानत्वेन शाब्दबोधत्वं न स्यात् । पदजन्यपदार्थोपस्थितिजन्यबोधस्यैव शाब्दबोधत्वस्वीकारादित्यवधेयम् । अथेत्यादिनाशङ्कितं परिहरति-एवमपीति, शाब्दबोधोपयोगितायामीश्वरीयत्वानुपादानेनेश्व. रानङ्गीकर्तृमते शाब्दबोधसंभवेपीत्यर्थः । यदि संकेतस्य शब्दसम्बंधत्वं स्यात् तदा संकेतस्य ज्ञातस्य पदार्थोपस्थापकरवं स्यात् तदा च वृत्तित्वमपि स्याद् न च संकेतस्य शब्दसम्बन्ध माममस्ति-यतः 'अयमस्य पिता अयमस्य पुत्रः' इत्येवं यत्र प्रतीतिर्भवति तत्रैव जन्यजनकमा वादेः संबन्धत्वं भवति, अत्र च "अर्थवत् पदम्' इतिप्रतीतिसत्त्वेपि 'पदवानर्थः' इतिप्रतीत्यमा वान्न संकेतस्य पदपदार्थसम्बधत्वं संभवति, संबन्धत्वाभावाच्च पदार्थोपस्थापकत्वाभावः प्राप्त पदार्थानुपस्थापकस्य च दृत्तित्वं नेष्टमित्यर्थः । ननु यथा 'भूतलवान् घटः' इतिप्रतीत्यभाये 'घटवद् भूतलम्' इतिप्रतीतिमात्रेण घटभूतलयोः संयोगस्य संबन्धत्वं भवति तथा 'पदवानर्थः इतिप्रतीत्यभावेपि 'अर्थवत् पदम्' इतिप्रतीतिमात्रेण संकेतस्य पदपदार्थसम्बन्धत्यं किं न स्यादि त्याशङ्कयाह-निप्रतियोगिकतयेति, निरूपकाशे नित्य्साकान्ग्क्स्स्स्वाभावादित्य्र्थ्ः। संयोगस्तु प्रति योग्यंशे (मिपकाशे ) नित्यसाकाङ्क्ष एव यतः संयोग इत्युक्तो सात जिज्ञासा कस्येति, संकेत स्त्विच्छैव इच्छा च प्रतियोग्यशे नित्यसाकाङ्क्षा न संमवतीति निष्प्रतियोगिकतया संकेतस्या
Page #19
--------------------------------------------------------------------------
________________ काण्डम् ] shktivaadH। (11) एतेन शाब्दबोधौपायकसम्बन्धत्वेन ईश्वरसंकेतज्ञानं हेतुस्तञ्च मीमांसकानामपि संभवति तादृशज्ञानविरोधिविपरीतज्ञानाभावादित्यपि निरस्तम् । यत्तु स्वजन्यज्ञानविषयत्वप्रकारकेच्छाविशेष्यत्वमर्थे पदसम्बन्धः पदे चार्थस्य विपरीतः, अस्य सम्बन्धत्वमन्यथानुपपत्त्या कल्प्यते, एतादृशपरम्पराया अपभ्रंशादिस्थले सम्बन्धत्वं न स्वीक्रियते इति तत्र तत्सम्बन्धावगाहि ज्ञानं भ्रम सम्बन्धत्वसम्भवोपि नास्ति सम्बन्धस्यामा च पदार्थोपस्थापकत्वामावस्तेन च वृतित्वमा अनर्थः । यद्यपि पदज्ञानस्यैव पदार्थोपस्यापकत्वमस्ति तथापि संकेतज्ञानस्यापि सहकारित्वात् संकेतस्य पदार्थोपस्थापकत्वमुक्तमित्यवधेयम् । प्रत्युत 'पदमर्थवाचकमर्थश्च पदवाच्यः' इत्येवं प्रतीतिसत्वाद् वाच्यवाचकभाव एव पदपदार्थयोः सम्बंध इति मीमांसकामिप्रायः । ननु यदीश्वरसंकेतत्वेन रूपेणेश्वरसंकेतस्य ज्ञानं शाब्दबोधहेतुरित्युच्येत तदेश्वरानङ्गीकर्तृमते ईश्वरज्ञानासंभवाच्छाब्दबोधानुपपत्तिः स्यादपि न चैवमस्ति किं त्वीश्वरसंकेतस्यापि शाब्दबोधौपयिकसम्बंधत्वेन ज्ञानं शान्दबोधहेतुरित्युच्यते तच्च ईश्वरसंकेतस्यापि शाब्दबोधौपयिक ( शाब्दबोधोपायभूत ) सम्बन्धत्वेन ज्ञानं तु मीमांसकानामपि संभवत्येत्र, अत्र हेतुमाह- तादृशेति, तादृशज्ञानस्य ईश्वरसंकेतस्य शाब्दबोधौपयिकसंबन्धत्वेन ज्ञानस्य विरोधिभूतं यद् विपरीत ज्ञानम् ='ईश्वरसंकेतः शाब्दबोधौपयिकसम्बन्धो न' इत्याकारकं झानं तदभावात, ईश्वरसंकेतः शाब्दबोधौपयिकसम्बन्धो न इत्याकारकं ज्ञानं प्रत्यपीश्वरज्ञानापेक्षास्ति न चेश्वरज्ञानं मीमांसकानां संभवतीत्यभिप्रायेणाह-- एतेनेति । एतेन-उक्तेनेत्यपि निरस्तमित्यन्वयः, थदीश्वर. संकेतस्य सम्बन्धत्वं स्यात्तदेश्वरसंकेतस्य शाब्दबोधौपयिकसम्बन्धत्वेन ज्ञानं स्यादपि तेन च शाब्दबोधोपि स्याद् न चेश्वरसंकेतस्य सम्बन्धत्वं सम्भवति निस्स्प्र्तियोगिक्त्वादित्य्र्थ्ः। पुनराशङ्कते-यत्त्विति । स्वजन्यज्ञानविषयत्वप्रकारकेच्छाविशेष्यत्वं नाम पदजन्यो यो बोधस्तादृशबोधनिरूपितं यदर्थे विषयत्वं तादृशविषयत्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यत्वं सच्चार्थेऽस्त्येव तदेवार्थे पदस्य सम्बन्धः एतादृशसम्बन्धेन पदविशिष्टोऽर्थ इतियावत् पदे चार्थस्य सम्बन्धो विपरीतो नाम स्व( अर्थ )विषयकबोधजनकत्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यत्वं तच्च पदेऽस्त्येव, उक्ते प्रमाणमाह-अस्येति, अस्य स्व जन्येत्यायुक्तसम्बन्धद्वयस्य, पदज्ञानेन पदार्थोपस्थितिर्भवत्येव सा च पदपदार्थयोः सम्बन्धं विना नोपपद्यते इत्यन्यथानुपपत्त्या स्वजन्येत्यायुक्तस्य सम्बन्धत्वं कल्प्यते, सिद्धे च सम्बन्धे "एक्स्म्ब्न्धिज्ञ्यान्म्प्र्स्ण्ब्न्धिस्मार्क्म्|" इतिश्यायेन पदज्ञानादर्थोपस्थितिः संभवति, ननु स्वजन्येत्यायुक्तपरम्परासंबन्धोऽपभ्रंशादिस्थलेपि 'स्यात् तेन चापभ्रंशस्यापिवाचकरवं साधुत्वं च स्यादित्याशङ्कयाह-एतादृशेति । तत्र अपभ्रंशादि स्थले । तत्सम्बन्धावगाहि-स्वजन्येत्याद्युक्तसंबन्धावगाहि ज्ञानं भ्रमात्मकमेवेति नापभ्रंशस्य.वाचक
Page #20
--------------------------------------------------------------------------
________________ (12) सादर्श: [सामान्यएवेति संप्रदायस्तदपि तुच्छम्- अक्लप्तस्य तादृशेच्छाविषयत्वस्य संबन्धतोपगमे तादृशज्ञानविषयत्व-स्वसमानकालीनज्ञानविषयत्वादिपरम्पराया आप विनिगमनाविरहेण संबन्धताप्रसङ्गगातू, तस्मात् पदपदार्थयोः संबन्धान्तरमेव वाच्यवाचकभाव इति वदन्ति । / __ यत्तु ज्ञाने पदानां शक्तिर्नत्वर्थ तथा च तज्ज्ञानशक्तत्वं तवाचकत्वं तच्च तद्विष. यकशान्दधीजनकतावच्छेदकधर्मवत्वम्, स च धर्मो वयादिनिष्ठदाहाधनुकूलशक्तिवत् पदार्थान्तरमेव । लाक्षणिकं च नानुभावकमेवेति न तत्र शक्तिः । वापत्तिरित्यर्थः । परिहरति-तदपि तुच्छमिति । विनिगमनाविरहाद् दोषमाह-अक्लुप्तस्येति, स्वजन्येत्यायुक्तसंबन्धः क्लुप्तस्तु नास्ति किं तु लया कल्प्यते तथा चाऽक्लप्तस्य तादृशेच्छाविषयत्वस्य-स्वजन्यज्ञानविषयत्वप्रकारकेच्छाविशेष्यत्वस्य संबन्धत्वस्वीकारे विनिगमनाविरहात ताशज्ञानविषयत्वस्य नाम पदजन्यबोधनिरूपितार्थनिष्ठविषयत्वनिष्टप्रकारतानिरूपितभगवज्ञानीयविशेष्यत्वस्यापि संबन्धत्वं स्यात् पदपदार्थयोर्भगवज्ञानीय विशेष्यताया अपि सत्त्वात् तथा स्वसमानकालीनज्ञानविषयत्वस्यापि संबन्धत्वं स्यादेव-अर्थसमानकालिकं यद् भगवज्ञानं तद्विषयत्वस्य पदे पदसमानकालिकभगवज्ञानविषयत्वस्य चार्थे सत्त्वादित्यर्थः । तस्मात्तार्किकोक्तसरन्धानामुपपत्त्यभावात् पदपदार्थयोर्वाच्यवाचकभाव एवं संबन्धः स्वीकार्य इति मीमांसकः स्वाभिप्रायमुद्घाटयति-तस्मादिति । "वदन्ति" इत्यस्य पूर्वोक्तेन "अत्र मीमांसकानुयायिनः" इत्यनेनान्वयः । उक्तरीत्या मीमांसकाभिप्रायमनूद्य पुनरपि मीमांसकमतमनुवदति- यत्त्विति, जन्यनिरूपिता हि जनके शक्तिर्भवति यथा वह्नौ वह्निजन्यदाहपाकादिनिरूपिता, पदज्ञानेन चार्थज्ञानमेव जन्यते नत्वर्थस्तस्य पूर्वमेव सिद्धत्वादिति ज्ञाने-पदार्थज्ञाने ( निरूपितत्वं सप्तम्यर्थः) पदानाम् पदज्ञानस्य शक्तिरित्यर्थः । वाचकत्वलक्षणमाह-तज्ज्ञानमिति, तज्ञानशक्तत्वं नाम घटादिपदार्थविषयकज्ञानोत्पादकशक्तिमत्त्वम् । ननु यदि तद्विषयकज्ञानोत्पादकशक्ति. मत्त्वं वाचकत्वं तदा धूमस्यापि वहिवाचकत्ये स्याद् धूमज्ञानेन वहिज्ञानस्य जायमानत्वादित्याशङ्कयाह-तच्चेति, तद्विषयकेति-यथा घटविषयकशाब्दबोधजनकता घटपदेस्ति तत्र तादृशशाब्दबोधानुकूला शक्तिरप्यस्तीति सा शक्तिस्तादृशशाब्दबोधजनकताया अवच्छेदिका जातेति ताद शशाब्दबोधजनकतावच्छेकदकशक्तिरूपो यो धर्मस्तद्वत्त्वं पदेऽस्त्येव तदेव तद्वाचकत्वम्, धूमे । न वह्निविषयकशाब्दबोधजनकत्वमिति न धूमस्य वह्निवाचकत्वापत्तिः । तथा च तद्विषयकशाब्द बुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकशक्तिमत्वं तद्वाचकत्वमिति सिद्धम् । उक्तजन कतावच्छेदकधर्मस्वरूपमाह-सचेति । मीमांसकः शक्तेः पदार्थान्तरत्वस्वीकारादुक्तम्-पदार्धा न्तरमिति । नन्वेवं लाक्षणिकस्य गल्लादिपदस्यापि तीरादिवाचकत्वं स्यात्-तीरादिविषयकशा ब्दबोधजनकशक्तिमत्त्वादित्याशङ्कयाह-लाक्षणिकमिति, लाक्षणिकपदस्य लक्ष्यार्थविषयकशाब्द बोधजनकत्वमेव नास्तीति न गङ्गादिपदस्य तीरादिवाचकत्वापत्तिरित्यर्थः । अनुभावकम्= शाब्दबोधजनकमितियावत् ।
Page #21
--------------------------------------------------------------------------
________________ काण्डम्. ] shktivaadH। घटादिपदस्य मितिमातृविषयकधीजनकत्वेपि न तद्वाचकत्वम्-तद्विषयकत्वाव च्छिन्नज्ञानशक्तपदस्यैव तदायकत्वात्, मितिमातृविषयकत्वेन च ज्ञानस्य न किंचित्पदशक्यता-ज्ञानसामान्यसामग्र्या एवं मितिमातृभासकतया पदान्तरस्य च तदर्थभासकतया तद्विषयकत्वस्य तत्पदजन्यतावच्छेदकत्वे मानाभावात् । ननु यदि तद्विषयकशाब्दधीजनकतावच्छेदकधर्मवत्त्वमेव तद्वाचकत्वं तदा तब प्राभाकरस्य मते प्रत्येकज्ञाने विषयस्येव मितेःतज्ज्ञानस्य मातुः-प्रमातुः ( आत्मनः ) च प्रकाशो भव. स्येवेति घटादिपदस्य मितिमातृविषयकधीजनकत्वेन=मितिमातृविषयकशाब्दधीजनकतावच्छेदक-. धर्म( शक्ति )वत्त्वेन तद्वाचकत्वम्-मितिवाचकत्वं मातृवाचकत्वं च स्यादेवेत्याशङ्कयाहघटादिपदस्येति । एवं घटादिपदजन्यबोधे नीलादीनां भासमानत्वेन नीलादिवाचकवापत्तिरपि ज्ञ्येया। घटादिपदस्य मितिमातृवाचकत्वाभावे हेतुमाह-तद्विषयकत्वेति, तद्विषयकत्वावच्छिन्नं यज्ज्ञानं तादृशज्ञानशक्तपदस्य तद्वाचकत्वमुच्यते तद्विषयकत्वावच्छिन्नेल्यत्र तद्विषयकत्वनिष्ठ ज्ञाननिरूपि, जमवच्छेदकत्वं चाऽन्यूनानतिप्रसक्तं ग्राह्य मितिमातृविषयकत्वं च सकलज्ञानसाधारणत्वादतिप्रसक्तवति न तस्य घटादिपदजन्यज्ञानावच्छेदकत्वमिति न घटादिपदस्य मितिमातवाचकत्वापत्तिः, लादिविषयकत्वं च नीलपटादिविषयकबोधेप्यस्तीत्यतिप्रसक्तं पीतघटपदजन्यवोधे नास्तीति यूनवृत्त्यपीति न नीलादिविषयकत्वस्यापि घटादिपदजन्यबोधावच्छेदकत्वं येन घटादिपदस्य नीलावाचकत्वं स्यात् , घटादिविषयकत्वं च घटादिपदजन्यबोधस्याऽन्यूनानतिप्रसक्तत्वादवच्छेदकं वीति घटादिपदस्य घटादिवाचकत्वं च प्राप्तम्, तथा च तद्विषयकत्वावच्छिन्नशाब्दबुद्धित्वावच्छिजन्यतानिरूपितजनकतावच्छेदकशक्तिमत्त्रं तद्वाचकत्वम्' इति वक्तव्यम् । मितिमातृविषयकत्वस्य घटादिपदजन्यतावच्छेदकत्वाभावमुपपादयति-मितिमातृविषयकत्वेनेति,ज्ञानस्य मितिमातृविषयकत्येन रूपेण किंचित्पदशक्यता नाम मितिमात्रादिपदभिन्नं यद् घटादिपदं तच्छक्यता नास्ति यतो ज्ञानसा. मान्यसामाग्या मितिमातृभानं भवति तथा पदान्तरस्य=मितिमात्रादिपदस्य च तदर्थभासकतया मि. तिमातभासकतया मितिमातृविषयकत्वस्यातिप्रसक्तत्वात् तत्पदजन्यतावच्छेदकत्वे घटादिपदजन्य. तावेच्छेदकस्वे( घटादिपदजन्यज्ञानावच्छेदकत्वे ) मानं नास्तीति न घटादिपदस्य मितिमातृवाचकस्वम्- यद्विषयकत्वस्य यत्पदजन्यतावच्छेदकत्वं तत्पदस्यैव तद्वाचकत्वस्वीकारादित्यर्थः । ननु यद्य'. तिप्रसक्ताया विषयताया घटादिपदजन्यतावच्छेदकत्वं न स्वीक्रियते तदा घटपदस्य घटवाचकत्वमपि न स्याद् यतो यत्र घटपदजन्यता नास्ति कलशपदजन्यतास्ति तत्रापि शाब्दबोधे घटत्वावच्छिन्नविषयतायाः सत्त्वेनातिप्रसक्तत्वादितिचेन्न यत्रैकं कार्य प्रत्यनेकानि कारणानि भवन्ति तत्र कार्यतावच्छेदककोटौ कारणाव्यवहितोत्तरत्वनिवेश आवश्यक एव तथा च घटपदज्ञानाव्यवहितोत्तरजा. यमानघटत्वावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति घटपदज्ञानं कारणं कलशपदज्ञानाव्यवहितो. तरजायमानघटत्वावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति कलशपदज्ञानं कारणमित्येवं विशिष्य कार्यकारणभावो वक्तव्यस्तथा च घटपदज्ञानाव्यवहितोत्तरत्वविशिष्टा घटत्वावच्छिन्न विषयता
Page #22
--------------------------------------------------------------------------
________________ ( 14 ) सादर्श: x2 [ सामान्य- 'कार्यान्वितस्वार्थे पदानां शक्तिः' इति वादिनां साक्षात्परम्परासाधारणकार्यत्वविषयतानिरूपितत्वेन घटादिविषयताया घटादिपदजन्यतावच्छेदकत्वेपि न घटादिपदस्य कार्यावाचकत्वम् अपि तु लिङादिपदस्यैव तद्विषयकत्वावच्छिनेत्यत्र साक्षात्परम्परासाधारणनिरूपितत्वाऽविशेषणतयाऽवच्छेदकत्वस्यैव निवेशात् । घटपदजन्यताया अतिप्रसक्ता नास्ति कलशपदजन्यतास्थले कलशपदज्ञानाव्यवहितोत्तरत्वविशिष्टाया एवं घटत्वावच्छिन्नविषयताया सत्त्वादिति न घटपदस्य घटवाचकत्वानुपपत्तिरित्यवधेयम् । ननु त्वया हि 'तद्विषयकत्वावच्छिन्नशाब्दबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकशक्तिमत्वं तद्वाचकत्वम् इत्युक्तं तत्र घटपदजन्यशाब्दबोधे यथा घटविषयकत्वमस्ति तथा तत्र प्रभाकरस्य मते कार्यान्वितस्वार्थे पदानां शक्तिस्वीकारात् कार्यत्वविषयकत्वमप्यस्त्येव कार्यत्व - स्यापि तादृशशाब्दबोधे मासमानत्वादिति घटपदस्य घटवाचकत्वमिव कार्यस्ववाचकत्वमपि स्यादित्याशङ्कयाह - कार्यान्वितेति । कार्यत्वविषयतानिरूपिता आनयनादिरूपकार्यनिष्ठा विष. यता, कार्यनिरूपिता व घटादिनिष्ठा विषयता ( विशेष्यताख्यविषयता ) भवतीति ' घट मानय' इत्यादी साक्षात् कार्यत्वविषयतानिरूपिता हि कार्यनिष्ठा विषयता, परम्परया कार्यस्वविषयतानिरूपिता च घटनिष्ठा विषयता- कार्यनिष्ठविषयताद्वारे घटविषयतायाः कार्यत्वविषयतानिरूपितत्वात्, निरूपितत्वेनेति तृतीयार्थी वैशिष्ट्यमितिपदार्थाः तथा च साक्षात्य रम्परासाधारणं यत् कार्यत्वविषयतानिरूपितत्वं तद्विशिष्टा या घटनिष्ठा विषयता ( घटतिषयकत्वमितियावत् ) सा घटपदजन्यशाब्दबोधनिष्ठजन्यतायाः सामानाधिकरण्येनावच्छेदिका भवतीति यद्यपि घटादिपदस्य कार्यत्ववाचकतापत्तिरस्ति शाब्दबोधनिष्ठघटादिपदजन्यतावच्छेदकीभूताया घटादिविषयतायाः परम्परया कार्यत्वविषयतानिरूपितत्वात् कार्यत्वस्यापि शाब्दबोधे भासमानत्वाद् अन्यथा घटादिवाचकत्वमपि न स्यात् तथापि न घटादिपदस्य कार्यता * वाचकत्वं किं तु लिङादिपदस्यैव कार्यतावाचकत्वमस्तीत्यन्वयः । घटादिपदस्य कार्यस्ववाचकस्वाभावे हेतुमाह-तद्विषयकत्वावच्छिन्नेति, तद्विषयकत्वावच्छिन्नेत्यत्र नाम " तद्विषयकत्वावच्छि नज्ञानशक्तपदस्य " इत्यत्र ( उक्तवाचकत्वलक्षणे इति यावत् ) शाब्दबोधनिष्ठजन्यताया या तद्विषयकत्वनिष्ठा अवच्छेदकता सा यदि साक्षात्परम्परासाधारणीभूतनिरूपितत्वे विशेषणी - भूतापि गृहीता स्यात्तदा कार्यत्वविषयतानिरूपितघटत्वावच्छिन्न विषयताशालिशाब्दबोधेन कार्यत्वविषयकत्वनिष्ठावच्छेदकत्वस्यापि वाचकत्वव्यवहारप्रयोजकत्वापत्त्या घटादिपदस्य कार्य ववाचकत्वमापद्येतापि यदा च साक्षात्परम्परासाधारणीभूत निरूपितत्वे अविशेषणीभूतमेवाव च्छेदकत्वं गृह्यते तदा कार्यत्वविषयकत्वनिष्ठावच्छेदकत्वं तूक्तनिरूपितत्वांशे विशेषणमेवास्तीति तन ग्राह्यं घटविषयकत्वनिष्ठावच्छेदकत्वं च नोक्तनिरूपितश्ये विशेषणम् - विशेष्यभूतत्वाद् घट "
Page #23
--------------------------------------------------------------------------
________________ कादम् ] विषयतया विशेष्यतारूपत्वात् कार्यत्वविषपतानिरूपितवत्वावच्छिन्नविषयताकशाब्दबोधस्त्रीकारात् पूर्वपूर्वपदार्थस्य विशेषणत्वादुत्तरोत्तरपदार्थानां विशेष्यत्वादिति न घटादिपदस्य कार्यतावाचकत्वापत्तिरित्यन्वयः, तथा च 'निरूपितत्वांशे अविशेषणतापन्ना या तद्धर्मावच्छिना ( घटत्वाद्यवच्छिन्ना) विषयता तादृशविषयतानिष्टा याऽवच्छेदकता तादृशावच्छेदकतानिरूविका या शाब्दबोधनिष्ठा जन्यता तादृशजन्यतानिरूपितजनकतावच्छेदकशक्तिमत्त्वं तद्वाचकस्वम्' इति सिद्धम्, कार्यत्वविषयतानिरूपितले हि विशेषणतापन्ना कार्यत्यविषयतैवास्ति न तु घटविषयतेति घटपदस्य घटवाचकरवं प्राप्तं न तु कार्यतावाचकत्वमितिसारः । अविशेविणतया = अविशेषणत्वेन रूपेण । अवच्छेदकत्वस्यैवेत्येवकारो भिन्नक्रमस्तेन 'अविशेषणतयैवाऽवच्छेदकत्वस्य निवेशात्' इत्यन्वयः । "अवच्छेदकत्वस्य "" इत्यत्र 'अवच्छेदकस्य' इतिपाठे तु अवच्छेदकपदेन तद्विषयकत्वं ग्राह्यम्, अवच्छेदकीभूतं घटविषयकत्वं च कार्यत्वविषयतानिरूपितत्वांशे विशेषणं नास्ति कार्यत्वविषयकत्वं च तत्र विशेषणमेवेत्युक्तमेव । तद्विषयकत्वं तद्विषयता चेत्यनर्थान्तरम् । किं वा घटादिनिष्ठापि विषयता निरूपकत्वसम्बन्धेन शाब्दबोधत्तित्वाच्छाब्दबोधनिष्ठजन्यताया अवच्छेदिका भवत्येव । शक्तिवादः । 1 ( 15 ) ननु कार्यत्वविषयतापि 'पटमानय' इत्यादावपि सत्त्वादतिप्रसक्तैव अतिप्रसक्तधर्मस्य चात्रौदकत्वं न स्वीक्रियते इति घटादिपदस्य पूर्वोक्तमितिमा तृवाचकत्वपरिहारेणैव तद्रीत्या कार्यवाचकत्वपरिहारोपि संभवतीति किमर्थोयम् ( कार्यान्वितस्वार्थे इत्यादिः ) ग्रन्थ इति चेत् ? तरीत्यत्रापि कार्यतावच्छेदककोटौ कारणा व्यवहितोत्तरत्वनिवेश आवश्यक एव तथा च घटज्ञानाव्यवहितोत्तरजायमान कार्यत्वविषयतानिरूपितघटत्वावच्छिन्नविषयताकबोधं प्रति घटज्ञानं कारणमित्येवं विशेषरूपेणैव कार्यकारणभावो वक्तव्यः घटपदज्ञानाव्यवहितोत्तरत्वविशिष्टा कार्यत्वविषयता घटपदजन्यताया अतिप्रसक्ता नास्ति 'पटमानय' इत्यादिवाक्यजन्यशाब्दबोधस्थले पटादिपदज्ञानाव्यवहितोत्तरत्वविशिष्टाया एव कार्यत्वविषयतायाः सत्त्वादिति घटपदस्य कार्यतावाचकत्वं प्राप्तं तत्परिहारायायं ग्रन्थः । नन्वेवं घटपदज्ञानाव्यवहितोत्तरत्वविशिष्टा मितिमातृविषयताऽपि घटपदजन्यताया अतिप्रसक्ता न स्यादिति घटपदस्य मितिमातृवाचकत्वं पुनरापद्येतेति चेत् ? मितिमात्रोर्विषयतैव नास्ति येन मितिमातृविषयताया घटादि - दजन्यतावच्छेदकत्वेन घटादिपदस्य मितिमातृवाचकत्वं स्याद् मितिमात्रोर्विषयित्वात् तयो स्यिता स्वीक्रियते न विषयता तथा च न घटपदस्य मितिमातृवाचकत्वापत्तिः । 'ज्ञानमस्ति न वा' ' अहमस्मि न वा इत्याकारकसंशयव्यवच्छेदायैव मितिमात्रोर्विषयता स्त्रीक्रियते शशसंशयव्यवच्छेदस्तु मितिमात्रोर्भास्यतयापि संभवत्येव विषयतासम्बन्धेन संशयं प्रति विषतासंबन्धेन निश्वयस्य प्रतिबन्धकत्ववद् मास्यतासंबन्धेनापि निश्चयस्य प्रतिबन्धकत्वस्वीकारा - देति संक्षेपः, विस्तरस्तु गुरुमुखादेवावगन्तव्यः । 1
Page #24
--------------------------------------------------------------------------
________________ (16) सादर्श:-- [ सामान्यन च कार्यानुकूलशक्तेः स्वरूपसत्या एव कार्यानुकूलतया पदार्थोपस्थितौ शाब्दबोधे घ ज्ञातोपयोगिनोऽथै पदस्थ वृत्तिरूपशक्त्यन्तरस्य स्वीकार आवश्यक इति वाच्यम् , दाहादिकार्य वन्ह्यादिनिष्ठशक्तेः स्वरूपसत्या एवोपयोगित्वेपि शाब्दबोधानुकूलशक्तेः शाब्दबोधे पदार्थोपस्थितौ च ज्ञातोपयोगित्वोपगमे बाधकाभावात् । अतीतानागतपदज्ञानादपि शाब्दबोधोत्पत्त्या पदानामहेतुत्वेन तत्र हेतुतावच्छेदकशक्तयसंभव इति तु न शक्यम्, तन्मते पदानां नित्यत्वात् । अस्तु वा तज्ज्ञाननिष्ठशक्त्या तस्य वाचकत्वमिति मीमांसकमतविशेषः न चेति-- वह्रौ दाहानुकूला शक्तिरस्तीति ज्ञानाभावेपि वहिसंयोगेन दाहो भवति, पदनिष्ठ, शक्तश्च ज्ञानाभाचे तत्कार्यभूता पदार्थोपस्थितिनं भवतीति ज्ञाता सत्येव तादृशा शक्तिरुपयो. गिनी भवतीति पदे ज्ञातोपयोगिन्येव शक्तिः स्वीकार्येति पूर्वपक्षार्थः, " ज्ञातोपयोगिनः । इति " वृत्तिरूपशक्तयन्तरस्य " इत्यस्य विशेषणम्, " अर्थे " इति सप्तम्यर्थों निरूपितत्वम्! " पदस्य " इति षष्ठ्यर्थो निष्ठत्वम्, उक्तं स्वीकरोति- दाहादिकार्ये इति । अत्र पूर्वोत्तरपक्षयोः सामानार्थत्वादयमभिप्राय:-यथा हि वन्ह्यादिनिष्ठा शक्तिः स्वरूपसत्येवोपयोगिनी पदनिष्ठा च शक्तिः ज्ञातासत्युपयोगिनीति वैषम्यमस्ति तथा वन्ह्यादिनिष्ठा शक्तिस्तु जन्यो यो दाहादिस्तन्निरूपिता भवतु पदनिष्ठा च शक्तिर्जन्यं यज्ज्ञानं तन्निरूपिता न भवतु किं तु जन्यं यज्ञानं तद्विषयो योऽस्तन्निरूपितास्तीत्यपि वैषम्यंकिं न स्यात्, पदनिष्टशक्तरर्थनिरूपितत्वस्वी, कारे हि " ज्ञाने पदानां शक्तिनत्वर्थे " इति सिद्धान्तहानिः स्यादिति पूर्वपक्षाशयः, परिहारस्तु- एकवैषम्ये प्राप्ते सकलधर्मवैषम्यं न युक्तमिति यथा वन्ह्यादिनिष्ठा शक्तिर्जन्यदाहादिनिरू पिता तथा पदनिष्ठापि शक्तिर्जन्यज्ञाननिरूपितैव तथा च " ज्ञाने पदानां शक्तिः । " इति सिद्धमित्युत्तरपक्षाशयः । nanva'tItAnAgatapadAnAmapi ज्ञानाच्छाब्दबोधो भवति अतीतानागतपदानां सत्याभावात्तेषु हेतुतावच्छेदकभूतशक्तः सत्त्वं न संभवति-सत्येव पदार्थे हेतुताया हेतुतावच्छेदकशक्तेश्च संभवादित्याशङ्कयाह-अतीतेति । उत्तरमाह-तन्मते इति, मीमांसकमते वर्णात्मकान्येव पदानि वर्णाश्च :नित्या इति पदानां नित्यत्वादुक्तशङ्काया अवसरो नास्तीत्यर्थः । अतीतपदानां ज्ञानाच्छाब्दबोधः पत्रपठनादौ विज्ञेयः--तत्र लेखकोच्चरितपदानामतीतत्वात्, भनागतपदानां ज्ञानाच शाब्दबोधो भविष्यत्कालिकराजाज्ञाप्रचारकपत्रपठनादौ विज्ञेयस्तत्र राज्ञोचार्यमाणपदानामनागतत्वात्, पत्रपठनं चैतत्पदोच्चारणहीनं मानसिकरूपं विज्ञेयम् । ननु वर्णानां नित्यत्वैपि पदानां नित्यत्वं न संभवति वर्णानुपूर्व्या एव पदरूपत्वाद् आनुपाश्च स्पष्टमनित्यत्वात् तस्माद् यथा पदार्थज्ञाननिरूपिता शक्तिर्न पदार्थनिरूपिता तथा पदज्ञाननिष्ठा शक्तिर्न पदनिष्ठा तथा च यथा पदार्थज्ञाननिरूपितशक्तिस्वीकारेपि पदार्थस्यैव याच्यत्वं न पदार्थ,
Page #25
--------------------------------------------------------------------------
________________ काण्डम्, shktivaadH। (17) न चासौ विचारसहः, यतस्तन्मते लाक्षणिकस्याननुभावकत्वं दुर्घटम्-पदार्थोपस्थितिद्वारा शक्यार्थानुभवे शक्तस्येव लक्ष्यार्थबोधे लाक्षणिकस्यापि हेतुवाया दुर्वारत्वात् तत्रापि शक्तेरावश्यकतया वाचकतापत्तेः, पदार्थोपस्थित्याऽन्यथासिद्धत्वे शक्तस्यापि सथात्वापातात् । न चाऽनुभावकतावच्छेदकशक्त्यभावाल्लाक्षणिकस्य नाऽनुभावकत्वसंभव इति वाक्यार्थघटकीभूतार्थान्तरवाचकमेव पदं स्वार्थस्येव तदन्वयप्रतियोगिलक्ष्यार्थस्याप्यनुभावकमुपेयते इतिवाच्यम्, एवं सति -- गङ्गायां घोषः' इत्यादौ घोषाज्ञानस्य तथा पदज्ञाननिष्ठशक्तिस्वीकारेपि पदस्यैव वाचकत्वं न पदज्ञानस्य, पदज्ञानं तु पदानामतीतानागतावस्थायामपि संभवतीति तत्र हेतुतावच्छेदकशक्तरनुपपत्तिर्नास्तीत्यभिप्रायेणाह-अस्तु वेति, तज्ज्ञाननिष्टशक्त्या पदज्ञाननिष्ठशक्त्या । तस्य पदस्य । मीमांसकमतमुपसंहरतीतिमीमांसकमतविशेष इति । ___ मीमांसकमतस्याऽयुक्तत्वमाह-न चासाविति । अयुक्तत्वमुपपादयति-यत इत्यादिना। तन्मते= सीमांसकमते यद् लाक्षणिकस्य पदस्याऽननुभावकत्वम्-शाब्दबोधाजनकत्वमुक्तं तद् दुर्घटम दुरुखपादमित्यन्वयः । उक्तदुर्घटत्वे हेतुमाह-पदार्थेति, स्पष्टोयं ग्रन्थः । स्वाभिप्रायमुद्घाटयति-तत्रापीति, तत्रापि लाक्षणिकपदेपि, तव मते उक्तरीत्या शाब्दबोधजनकशक्तिमत्वमेव वाचकत्व लाक्षणिकपदे च तादृशशाब्दबोधानुकूलशक्तेः स्वीकारे लाक्षणिकपदस्य लक्ष्यार्थवाचकत्वं । त्यावे, लाक्षणिकपदस्य लक्ष्यार्थविषयकशाब्दबोधजनकत्वं तु सर्वप्रसिद्धमिति तदनुकूलशक्तस्तत्र स्वीकारोग्यावश्यक एवेत्यर्थः । ननु लाक्षणिकपदेन लक्ष्यार्थस्योपस्थितिमात्रं भवति तादृशोपस्थित्या च लक्ष्यार्थविषयकः शाव्दबोधो भवतीति लाक्षणिकपदस्य लक्ष्यार्थविषयकोपस्थित्या लक्ष्यार्थविषयकशाब्दबोधं pratya'nyathAsiddhatvena कारणत्वमेव नास्ति येन त्र लक्ष्यार्थविषयकशाब्दबोधजनकशक्तिस्वीकारापत्तिः स्यादित्याशङ्कय प्रतिबन्दीमाह-पदा. होपस्थित्येति । एवं हि शक्तपदेन शक्यार्थविषयकोपस्थितिमात्रं तया चोपस्थित्या शाब्दबोध : त्यपि स्वीकार्य तथा च शक्तस्यापि पदस्य . शक्यार्थविषयकोपस्थित्या शक्यार्थविषयकशाब्दबोधं प्रत्यन्यबासिद्धरपेन कारणत्वं न स्यादिति कि शक्तिस्वीकारोव्यर्थरएको यादित्यर्थः । तर्कमते तु ' गङ्गापदं तीरं बोधयतु ' इत्याकारकविशिष्टेश्वरेच्छायाः स्वीकाराभा. हत् लाक्षणिकपदस्य लक्ष्यार्थवाचकत्यापत्तिर्नास्ति, अधिकमग्रे वक्ष्यति । / nanva'nubhAvakatAvacchedakazaktimato ह्यनुभावकत्वम्-शाब्दबोधजनकत्वं संभवति यथा zakta'padasya लाक्षणिकपदस्य चानुभावकताच्छेदकशक्तिरहितत्यान्नानुभावकत्यसंभवः, 'गङ्गायां घोषः' इत्यादिवाक्यार्थघटकीभूतं यदर्थान्तरं घोषपदार्थस्तद्वाचकं यद् घोषपदं तदेव स्वार्थस्येव-dhoSapa'dArthasyeva तदन्ययप्रतियोगिभूतम् घोषान्वयप्रतियोगिभूतं यल्लक्ष्यार्थभूतं तीरं तस्यानुभावकमुपेयते इति लक्ष्यार्थविषयकशाब्दबोधस्याप्यनुपपत्तिर्नास्तीत्याशङ्कयाह-न चेति । घोषे तीरस्या
Page #26
--------------------------------------------------------------------------
________________ (18) सादर्श: [सामान्यदिपदस्य गङ्गातीरादिरूपार्थाऽनुभावकतावच्छेदकशक्तिमत्त्वेन तद्वाचकत्वापतेः । लाक्षणिकस्याननुभावकत्वे शक्तपदाघटितात् 'धूमात् ' इत्यादिहेतुवाक्यादन्वयानुपपत्तिः-तत्र धूमादिपदस्य ज्ञाने विभक्तेश्च ज्ञाप्यत्वे लाक्षणिकत्वात् । अथ लक्ष्यार्थस्य न शाब्दबोधे प्रवेशः अपि तु स्मृतस्य तस्य समभिव्याहृतपदार्थेऽसंसर्गाग्रहमानं तथा च नानुपपत्तिरिति, न च लक्ष्यार्थस्य शाब्दबोधविषधेयतासंबन्धनान्धयात् तीरस्य घोषान्वयप्रतियोगित्वं ज्ञेयम् । उक्त दोषमाह-एवमिति । एवं दि घोषपदस्य तीरवाचकावं प्राप्तं न चैतदिष्टमित्यर्थः । तद्वाचकत्वापत्तः तीरवाचकत्वापत्तः । ननु शक्तिर्हि द्विविधास्ति-पदार्थोपस्थित्यनुकूला शाब्दबोधानुकला च तत्र यत्रोभयविधैव शक्तिर्भवति तस्यैव वाचकत्वमिष्टं यथा शक्तवटादिपदस्य. 'गङ्गायां घोषः ' इत्यत्र गङ्गापदे तीरोपस्थित्यनुः कूलशक्तेः सत्त्वपि तीरविषयकशाब्दबोधानुकूलशक्तिर्नास्तीति न गङ्गापदस्य तीरवाचकत्यापत्तिः, घोषपदे च तीरविषयकशाब्दबोधानुकूलशक्तेः सत्त्वेपि तीरोपस्थित्यनुकूला शक्ति र्नास्तीति न घोषपदस्यापि तीवाचकत्वापत्तिः, गङ्गापदेन तीरोपस्थितिर्भवति घोषपदेन च तीरविषयकशाव्यबोधो भवतीति न काचिदापत्तिर्वाऽनुपपत्तिर्वा, वाचकत्वं तु तद्धर्मावछि. न्नविषयकोपस्थितिनिष्ठजन्यतानिरूपितजनकतावच्छेदकशक्तिमत्त्वे सति तद्विषयकत्यावच्छिन्नशा. ब्दबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकशक्तिमत्त्वम्, न च तीरनिरूपितैतादृशोमय शक्तिमत्त्वं गङ्गापदे वा घोषपदे वास्तीति न तयोस्तीरवाचकत्यापत्तिरित्याशङ्कय दोषान्तरमाहलाक्षणिकस्येति, 'गङ्गायां घोषः' इत्यादौ शतगङ्गाघोषादिपदसत्त्वेन तादृशपदेन लक्ष्यार्थविषयकशाब्दबोधसम्भवेपि पर्वतो वह्निमान् धूमात्' इत्यत्र 'धूमज्ञानज्ञाप्यवह्निमान् पर्वतः' इत्याकारकवोधोदयेन 'धूमात्' इतिवाक्ये धूमपदस्य धूमज्ञाने पञ्चमी विभक्तेश्च ज्ञाप्यत्वे लक्षणास्वीकारात् शक्तस्य पदान्तरस्य चाऽभावात् 'धूमात्' itihetuvAkyAda'nvayAnupapatti: शाब्दबोधानुपपत्तिः स्यादिति लाक्षणिकपदस्याप्यनुभावकत्वं स्वीकार्यमित्यर्थः । ननु लक्ष्यार्थस्य शाब्दबोधे प्रवेश एव नास्ति नाम शाब्दबोधविषयत्वमेव न स्वीक्रियते इति लक्ष्यार्थविषयकशाब्दबोधानुपपत्तिर्न दोषः, इत्याशङ्कते-अथेति । नन्वेवम् 'गङ्गायां घोपः' इन्यत्र तीरबोधाभावे घोपार्थिनस्तीरे प्रवृत्तिः कथं स्यादित्याशङ्क्याह-अपि स्विति, लक्ष्यार्थस्य तीरादेगङ्गादिपदेनोपस्थितिस्तु भवत्येवेति स्मृतस्य तस्य लक्ष्यार्थस्य समभिव्याहते घोपादिप. दार्थेऽसंसर्गाप्रहमात्रेण तत्र प्रवृत्तिः संभवत्येवेति अनुपपत्तिःप्रवृल्यनुपपत्ति स्ति, यथा मीमांसकमते शुक्तिरजतज्ञानस्थले रजतप्रत्यक्षाभावेपि 'नेदं रजतम्' इत्याकारकबाधज्ञानाभावादेव रजताआर्थन: शुक्तिग्रहणे प्रवृत्तिर्मवति तथा 'गङ्गायां बोपः' इत्यत्रापि तीरविषयकशाब्दबोधाभावेपि 'घोषस्तीरवृ. त्तिन' इत्याकारकबावज्ञानामावादेव घोषार्थिनस्तीरे प्रवृत्तिः सम्भवतीतिभावः, बाधज्ञानाभाव एवासंसर्गाऽग्रहपदेनोच्यते । ननु यदि लक्ष्यार्थस्य शाब्दबोधविषयावं न स्यात्तदा तदुपरागेण-लक्ष्यार्थ.
Page #27
--------------------------------------------------------------------------
________________ काण्डम् . ] शक्तिवादः । (19) यत्वानुपगमे तदुपरागेण 'शृणोमि' इत्यनुव्यवसायानुपपत्तिरितिवाच्यम्, इष्टत्वाद् विधेयोपरागेणैव तथाप्रत्ययात्, लक्ष्यार्थस्य शाब्दबोधविषयत्वेपि तस्य विधेयतया भानानभ्युपगमात् "विधौ न परः शब्दार्थः" इति सिद्धान्तादितिचेत ? न-'मश्चाः कोशन्ति' इत्यादी लक्ष्यार्थमश्वस्थपुरुषादेः शाब्दबोधविषयताया आवश्यकत्वात्. अन्यथा पूर्वाननुभूतस्य पुरुषादेः प्रतीत्यनिर्वाहात्. अननुभूतस्प स्मरणासम्भवात् । समानप्रकारकत्वमात्रेण शाब्दबोधपदार्थोपस्थित्योः कार्य विषयकत्वेन ( लक्ष्यार्थप्रकारत्वेन वा ) 'शृणोमि तीरं शृणोमि' इत्यायनुव्यवसायो न स्यात्, अनुव्यवसायस्य स्मृतिरूपत्वात् स्मृतेश्चानुभूतार्थविषयकस्वनियमात्, 'शृणोमि' इति च शाब्दोनुव्यवसायः शाब्दानुभवविषयविषयक एव सम्भवति लक्ष्यार्थस्य च त्वया शाब्दबोधविषयत्वं न स्वीक्रियते इति तद्विषयकानुव्यवसायानुपपत्तिरित्याशझ्याह-न चेति, उक्ते इष्टापत्तिमाह-इष्टस्वादिति, लक्ष्यार्थविषयकानुव्यवसाय एव न स्वीक्रियते येन तदनुपपत्तिर्दोषः स्यादित्यर्थः । उक्त हेतुमाह--विधेयेति, विधेयोपरागेण विधेयविषयकत्वेन, तथाप्रत्ययात् अनुव्यवसायविषय. ताप्रत्ययात्, विधेयस्यैवानुव्यवसायो भवतीत्यर्थः । स्वाभिप्रायमुद्घाटयति-लक्ष्यार्थस्येति, लक्ष्यार्थस्य शाब्दबोधविषयत्वस्वीकारेपि तस्य लक्ष्यार्थस्य विधेयतया भानं नाम विधेयत्वं न स्वीक्रियते, शक्यसम्बन्वित्वेन गृहीतो हि लक्ष्यार्थों भवति "विधिरत्यन्तमप्राप्तौ" इति प्रमाणात् प्रमाणान्तरेण गृहीतस्य च विधेयत्वं न भवतीति न लक्ष्यार्थस्य विधेयत्वसम्भवः, प्रमाणमाह-विधाविति, विषयत्वं सप्तम्यर्थस्तथा च परः शक्यार्थभिन्नः शब्दार्थः लक्ष्यार्थो विधिविषयः ( विधेयः ) न भवतीति विधेयत्वाभावादेव लक्ष्यार्थस्यानुव्यवसायविषयत्वमपि न भवति न तदनुपपतिर्दोष इत्यर्थः । अथेत्यादिनाशङ्कितं परिहरति-नेति, 'मञ्चा: क्रोशन्ति' इत्यत्र मञ्चपदस्य मञ्चस्थपुरुषे लक्षणास्ति मचानां क्रोशनकर्तृत्वासम्भवाद् मञ्चस्थत्वस्य मार्जारादौ सम्भवेपि क्रोशनकर्तृत्वस्य तत्राप्यसम्भवादिति मञ्चपदेनात्र लक्षणावृत्त्या लक्ष्यार्थस्य मञ्चस्थपुरुषस्य प्रतीयमानस्य शाब्दबोधविषयत्वमावश्यकमेवेत्यर्थः । विपक्षे बाधकमाह-अन्यथेति, यदि मञ्चस्थपुरुषे लक्ष्यार्थभूते शाब्दबोधविषयता न स्यात्तदा तादृशमञ्चस्थपुरुषस्य पूर्वाननुभूतत्वाद् अननुभूतस्य च स्मृतेरप्यसम्भवात् प्रतीतिनिर्वाहो न स्याद् भवति च प्रतीतिरिति शाब्दबोधविषयताऽत्रश्यं स्वीकार्येत्यर्थः । 'गङ्गायां घोषः' इत्यादौ तु लक्ष्यार्थस्य तीरादेः पूर्वानुभूतत्वेन स्मृतिरूपा प्रतीतिः सम्भवतीति तत् त्यक्त्वा 'मञ्चा: क्रोशन्ति' इत्युदाहृतम् । ननु शाब्दबोधविषयतायां वृत्यधीनोपस्थितेः कारणत्वात् मञ्चस्थपुरुषस्य च पूर्वमननुभूतत्वादुपस्थितिरेव न सम्भवतीति कथं तस्य शाब्दबोधे भानं स्यादित्याशक्य गुरुमतेन मञ्चस्थपुरुषस्य पूर्वाननुभूतस्यापि शाब्दबोधविषयतामुपपाइयति -- समानेति, अयमर्थः-तर्फमते शक्तिग्रहकाले घटत्वेन रूपेण सकलघटानां सामान्यलक्षणाप्रत्त्यास
Page #28
--------------------------------------------------------------------------
________________ (20) सादश: [सामान्यकारणभावमभ्युपगच्छतां मीमांसकानां शाब्दबोधे योग्यताबलादपूर्वपदार्थस्य भानेन लक्ष्यार्थस्य शाब्दानुभवोपगमे पूर्वस्यापि तस्य प्र्तीत्युप्प्त्तेः। तद्विषयकशाब्दत्वावच्छिन्नं प्रति शक्तिविशेषपुरस्कारेण तद्वाचकपदस्य तज्ज्ञानस्य वा न हेतुतासंभवः-विशिष्य तत्वदान्विततत्तत्पदार्थबोधे तत्तत्पदसाकाङ्क्षतत्तत्पदज्ञानत्वेनाऽवश्यक्लप्तकारणतयैवोपपत्तौ ईदृशकार्यकारणभावस्य नियुक्तिकत्वात् । त्योपस्थितिर्भवतीति शब्दबोधे आनन्त्यव्यभिचारौ न भवतः प्राभाकरेण च सामान्यलक्षणाप्रत्यासत्तिर्न स्वीक्रियते इति शक्तिग्रहस्तु तद्घटव्यक्तावेव भवति तदनन्तरमन्यत्र घटादिशाब्दबोधकाले शक्तिग्रहविषयीभूतघटव्यक्तेयः प्रकारो घटत्वं तेन घटत्वेनैव रूपेण घटस्योपस्थितिर्भवति घटत्वेनैव रूपेण घटस्य शाब्दबोधोपि भवतीत्ययमेष समानप्रकारकत्वेन शाब्दबोधपदार्थोपस्थित्योः कार्यकारणभावाभ्युपगमः, तथा च घटत्वेन रूपेण घटविषयकशाब्दबोधे जाते योग्यताबलादेवाऽपूर्वघटव्यक्तेः ( पूर्वाननुभूतघटव्यक्तेः ) शाब्दबोधे भानं भवतीति गुरुमतम्, योग्यता चात्रोपस्थितत्वादिरूपा प्रकरणादिरूपा वा विज्ञेया तथा च यथा शक्यार्थस्यापूर्वस्य योग्यताबलाच्छाब्दबोधे भानं भवति तव मते तथा तस्य लक्ष्यार्थस्यापूर्वस्यापि मञ्चस्थपुरुषायोग्यताबलाच्छाब्दबोधे भान सम्भवतीति प्रतीत्युपपत्तिआ, एवं लक्ष्यार्थतीरादीनामपि शाब्दबोधविषयत्वं स्वीकार्य तादृशती. रादिविषयकशाब्दबोधजनकतावच्छेदकशक्तिमत्त्वमपि गङ्गादिपदे स्वीकार्य तादृशशक्तिमत्त्वमेव च मीमांसकमते वाचकत्वमिति गङ्गादिपदानां तीरादिवाचकत्वापत्तिः प्राप्तैवेल्यर्थः । 'मञ्चाः क्रोशन्ति' इत्यत्र तर्कमते तु सामान्यलक्षणाप्रत्यासत्तिस्वीकारात् पूर्वाननुभूतस्यापि पुरुषस्य मञ्चपदेन मुख्यार्थबाधादिना मञ्चस्थत्वेन रूपेणोपस्थितिः संभवतीति न शाब्दबोधानुपपत्तिः । प्रभाकरमते तु मञ्चपदाद् मञ्चस्थत्वेन रूपेण मञ्चस्थपुरुषस्योपस्थितिर्न संभवति-सामान्यलक्षणाप्रत्यासत्तरस्वीकारात् । मीमांसकेन यत् तद्विषयकशाब्दबुद्धित्वावच्छिन्नं प्रति शक्तिमत्पदस्य वा शक्तिमत्पदज्ञानस्य वा कारणत्वमुक्तं तत् पराचष्टे-तद्विषयकेति, शक्तिविशेषपुरस्कारेण शक्तिमत्त्वेन रूपेण । मीमांसकमते शक्तस्त्र वाच्यवाचकभावरूपसामर्थ्यस्वरूपत्वादुक्तम्-शक्तिविशेषेति । उक्त हेतुमाहविशिष्येति, अयमर्थ:-भोजनप्रकरणे सैन्धवपदेन लवणस्यैव बोधो भवति नाश्वस्येति प्रतिपादनाय मीमांसकेनापि तत्तदर्थान्विततत्तदर्थबोधे-आनयनाद्यन्वितलवणाद्यर्थविषयकशाब्दबोधं प्रति तत्तत्पदसाकाङ्क्षतत्तत्पदज्ञानत्वेन शाकादिपदसाकाङ्क्षसैन्धवादिपदज्ञानत्वेन रूपेण तादृशपदज्ञानस्य कारणता स्वीकार्या यथा 'शाका) सैन्धवमानय' इत्यत्र शाकपदसांनिध्यात् शाकपदसाकाङ्क्षसैन्धवपदावणस्य बोधो भवति तथा चैवम् 'घटमानय' इत्यादावपि तत्तत्पदसाकाङ्क्षतत्तत्पदज्ञानत्वेन तत्तत्पदज्ञानस्याऽवश्यक्लप्तकारणतया शाब्दबोधोपपत्तौ सत्यामीदृशकार्यकारणभावस्य नाम शादिबोधशक्तिमत्पदज्ञानयोरुक्तकार्यकारणभावस्य नियुक्तिकत्वात् , शक्तेः पदार्थान्तरत्वस्वी.
Page #29
--------------------------------------------------------------------------
________________ काण्डम् . ] shktivaadH। (21) इदं तु तत्त्वम्-तीरादौ गङ्गापदजन्यबोधविषयत्वसत्त्वेपि तदंशे शुद्धबोधविषयतात्वादिनैव तादृशविषयत्वादिप्रकारकत्वमीश्वरेच्छाया उपगम्यते न तु गङ्गापदजन्यबोधविषतावादिनापि तत्प्रकारकत्वं मानाभावात् । तदनभ्युपगमेपि तस्याः सर्वविषयकत्वव्याघाताभावात् । कारण गौरवाच न युक्तत्वम् । यदि तद्विषयकशाब्दब्रोधं प्रति तत्पदस्य तत्पदज्ञानस्य वा कारणत्वं स्यात्तदा 'घटः कर्मवमानयनं कृतिः' इति वाक्यादरि घटकर्मकानयनविषयकशाब्दबोधः स्यादेव-तत्तदर्थबोधकपदानामत्र सत्त्वादेव 'घटः' इत्येकपदादपि शाब्दबोधः स्याद् न च भवतीति उक्तस्थलयोरुपस्थितेः स्वीकारात् पदज्ञानस्योपस्थितिं प्रत्येव कारणत्वं वक्तव्य में तु शाब्दबोधं प्रत्यपि तस्मात् ' 'आनयनत्वावच्छिन्नविशेष्यतानिरूपितकर्मत्वावच्छिन्न प्रकारतासमानाधिकरणविशेष्यतानिरूपितघटत्वावच्छिन्न प्रकारताकशाब्दबुद्धित्वावच्छिन्नं प्रति लोडाद्यन्त. नीपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणम्' इत्येवमेव कार्यकारणभावो वक्तव्य इत्यनेनैव कार्यकारणभावेन शाम्वोधोपपत्तिः संभवतीति मीमासकोक्तः कार्यकारणभावो नियुक्तिक एव । ननु यदि गङ्गादिपदानां लक्ष्यतीरादिबोधकत्वमस्ति तदा तर्कमते ईश्वरेच्छायाः सन्मात्र. विषयकत्वात् 'गङ्गापदं तीरं बोधयतु' इत्याकारकेश्वरेच्छा स्वीकार्या ईश्वरेच्छैत्र च तर्कमते शक्तिरिति गङ्गा दिपदानां तीरादिवाचकल्वं स्यात् 'गगरी' इत्याद्यपभ्रंशानामपि घटादिवाचकत्वं स्यादेव तत्रापि 'गगरीपदं घटं बोधयतु' इत्याकारकेश्वरेच्छायाः स्वीकार्यत्वादिल्याशय तर्कमतेन समाधत्ते-इदं तु तत्त्वमिति, अयमर्थः-ईश्वरेच्छा द्विविधास्ति एका विशिष्टवैशिष्टयावगाहिनी यथा 'घटपदं घटत्वावच्छिन्नं बोधयतु' इति अनयेवेच्छया वाच्यत्राचकत्वव्यवहारो भवति यथा घटस्य वाच्यत्वं घटपदस्य च वाचकत्वमिति, द्वितीया शुद्धबोधविषया विशकलितेतियावद् यया 'गङ्गापदं बोधयतु' 'तीरं च बोधविषयो भवतु' इति, तया च 'गङ्गापदं तीरं बोधयतु' किंवा 'तीरं गङ्गापदजन्यबोधविषयो भवतु' 'गगरीपदं घटं बोधयतु' इत्याकारकेश्वरेच्छाया अभावान गङ्गादिपदस्य लक्ष्यतीरादिवाचकत्वापत्तिर्न वा गगरीत्याद्यपभ्रंशानां , वाच. कत्वापत्तिः । एतदेवोपपादयति-तीरदाविति, यद्यपि 'गङ्गायां घोषः' इत्यत्र तीरे गङ्गापदजन्यबोधविषयत्वमस्ति तथापि तदेशे तीरांशे शुद्धबोधविषयत्वत्वेनैव रूपेण तादृशविषयत्वादिप्रकारकत्वम् गङ्गापदजन्यबोधविषयत्वप्रकारकत्वमीश्वरेच्छाया उपगम्यते अर्थात् 'तीरं बोधविषयो भवतु' इत्येवमीश्वरेच्छा स्वीक्रियते अत्र चेच्छायां तीरमेव विशेष्यतया बोधविषयत्वं च तीरप्रकारतया भासते इति बोधविषयत्वप्रकारकत्वमीश्वरेच्छायां प्राप्तं तच्च प्रकारभूतं बोधविषयत्वं शुद्धबोधविषयत्वरूपमेव स्वीक्रियते न तु गङ्गापदजन्यबोधविषयमरूपम्, एतदेवाह-नत्विति, 'तीरं गङ्गापदजन्यबोधविषयो भक्तु' इत्याकारकेश्वरेच्छाया अस्वीकारात् गङ्गापदजन्य
Page #30
--------------------------------------------------------------------------
________________ सादर्श: [सामान्य-- न च तथा सति बोधाशे गङ्गापदजन्यत्वानवगाहितया सर्वविषयकत्वानुपपत्तिरितिवाच्यम्, तीरादिनिष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकघटकतया तदनवबोधविषयत्वत्वेन रूपेण तत्प्रकारकत्वम् बोधविषयत्वप्रकारकत्वमीश्वरेच्छाया नोपगम्यते येन गङ्गापदस्थ तीरवाचकत्वं स्यादित्यर्थः । अत्र 'गङ्गापदजन्यो बोधो भवतु' 'तीरं च बोधविषयो भवतु' इत्येवं विशकलिताया एव भगवदिच्छायाः स्त्रीकारान गङ्गादिपदानां तीरादिवाचकत्यापत्तिन वाऽरभ्रंशानां वाचकत्वात्तिरितिसारः । नन्वमीश्वरेच्छायाः सर्वविषकत्वं न स्यात्-तोरे गङ्गापदजन्यबोधविषयवस्थावगाहनाभावादित्याशझ्याह-तदनभ्युपगमेपीति, तदनभ्युपगमे-'तीरं गङ्गापदजन्यवोधविषयो भवतु' इत्याकारकविशिष्टेच्छाया अस्वीकारेपि तस्याः ईश्वरेन्छाया: सर्व विषयकत्वव्याघातो नास्ति यत उक्तविशकलितेच्छास्वीकारपक्षेपि तीरे बोधविषयत्व बोधे च गङ्गापदजन्यत्वमवगाहितमेव न च तदधिकं किंचिदस्ति यस्यानवगाहनेन सर्वविषयकत्वव्याघातः स्यात् । उक्तविशिष्टछाया वाच्यवाचकमावस्थ ले एष स्वीकारादिति सर्व सुस्थम् । ___ ननु यदि तीरं बोधविपयो भवतु' इत्येवेश्वरेच्छा स्वीक्रियते तदा गङ्गापदस्य तीरवाचरुत्वाभावेपीश्वरेच्छायास्तीराशे गङ्गापदजन्यबोधविषयकत्वाभावेन बोशेइ गङ्गापदजन्यवानवगाहितया च सर्व विषयकत्वव्याघातः स्पादेव यदि च बोधांशे गङ्गापदजन्यवावगाहनार्थम् 'तीरं गङ्गापदजन्यवोधविषयो भवतु' इतीश्वरेच्छां स्वीकृत्य तीरांश गङ्गापदजन्यबोधविषयत्वं स्त्रीक्रियते तदा गङ्गापदस्य तीरवाचकत्वं स्पादित्युभयतः पाशारज्जुरित्याशङयाह- न चेति । तथा सति उक्तरीत्या तीरांशे शुद्धबोधविषयत्वत्वेनैव रूपेण गङ्गापदजन्यबोधविषयत्वप्रकारकेश्वरेच्छायाः स्वीकारे सति 'तीरं बोधविषयो भवतु' इत्याकारकेश्वरेच्छास्वीकारे सतीतियावत् । 'तीरविषयको बोधो गङ्गा पदजन्यो भवतु' इत्याकारकेश्वरेच्छाया अस्वीकारादितिसारः । परिहारमाह- तीरादिति, उत्तरीत्या द्विविधविशकलितेच्छास्त्रीकारेण 'बोधो गङ्गापदजन्यो भवतु' इतीच्छायाः स्वीकृतत्वाद् बोधांश गङ्गापदजन्यत्वावगाहनमपि जातमेवेति नेश्वरेच्छाया: सर्वविषयकत्वव्याधातः, 'तीरं बोधविषयो भवतु' इत्येवं तीरांशे शुद्धबोधविषयत्वेनेश्वरेच्छायाः स्वीकारान्न गङ्गापदस्य तीरवाचकत्यापत्तिरपीतिसारः । 'तीरं बोधविषयो भवतु' इत्यत्र तीरमेव विशेष्यं तीरनिष्ठविश. व्यतानिरूपितप्रकारता बोधे वर्तते तस्मिश्च बोधे गङ्गापदजन्यत्वमप्यस्तीति प्रकारतावच्छेदक गङ्गापदजन्यत्यमितिप्राप्तं तथा च तीरनिष्ठविशेष्यतानिरूक्तिप्रकारतावच्छेदकघटकतया नाम तीरनिष्ठविशेष्यतानिरूपितपकारतावच्छेदकतया तदनवगाहित्येषि-गङ्गापदजन्यत्वानवगाहित्येपि ( ईश्वरेच्छाया इतिशेषः ) बोधांशे स्वातन्त्र्येण नाम तीराशं त्यक्त्या किं वोक्तप्रकारतानवच्छेदकतया 'बोधो गङ्गापदजन्यो भवतु' इत्येवं तदवगाहित्योपगमात् गङ्गापदजन्यस्वावगाहित्योपगमादेव न सर्वविषयकत्वव्याघातापत्तिः, गङ्गारदजन्यतायां तीरनिष्ठविशेष्यतानिरू. पितप्रकारतावच्छेदकत्वं न स्वीक्रियते इत्यन्वयः । 'तीरं गङ्गापदजन्यबोधविषयो भवतु' इति वा
Page #31
--------------------------------------------------------------------------
________________ काण्डम् .] शक्तिवादः । (23) गाहित्वेपि बोधांशे स्वातन्त्र्येण तदवगाहित्वोपगमात् । तथा च तत्पदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेनेश्वरेच्छावत्त्वस्य इच्छानिरूपिततादृशविशेष्यतावत्त्वस्यैव वा तत्पदशक्यतारूपतया नातिप्रसङ्गः । उक्तरीत्यैव च घटादिपदजन्यबोधविषयस्य घटान्वितकर्मत्वानयनादेर्घयादिसंसर्गस्य च तादृशबोधविषयत्वप्रकारकेश्वरेच्छाविषयत्वेपि घटादिपदावाच्यत्वमु. पपादनीयम् । तीरविषयको वोधो गङ्गापदजन्यो भवतु' इति वेश्वरेच्छास्वीकारे एव तादृशेच्छया गङ्गापदजन्यत्वस्य तीरनिष्टविशेष्यतानिरूपितप्रकारतावच्छेदकतयाऽवगाहनं संभवति नोक्ताविशकलितेच्छास्वीकारपक्षे इत्यवधेयम् । उपसंहरन् शक्यत्वस्वरूपमाह-तथा चेति, यथा-घटपदजन्यबोधविषयत्वं घटेरित तादृशबोधविषयत्वनिष्ठा बोधविषयत्वत्वावच्छिन्ना या प्रकारता तादृशंप्रकारतानिरूपितविशेष्यता घटेस्तीति तादृशविशेष्यतासंबन्धेन 'घटपदं घटं बोधयतु' इतीश्वरेच्छावत्त्वं घटे प्राप्तं तदेव घटपदशक्यत्वमस्तीति घटस्य वाच्यत्वं घटपदस्य च वाचकत्वं सिद्धम्, तीरे च शुद्धबोधविषयत्वमेव स्वीक्रियते न गङ्गापदजन्यबोधविषयत्वमिति तीरे गङ्गापदजन्यबोधविषयत्वत्यावच्छिन्नप्रकारतानिरूपितविशेष्यताया अभावेन तादृशविशेष्यतासंबन्धेनेश्वरेच्छावत्त्वमपि न संभवतीति न तीरस्य गङ्गापदराच्यत्वं न वा गङ्गापदस्य तीरवाचकत्वं वा प्राप्नोति । पक्षान्तरमाह-इच्छानिरूपितेति, भगवदिच्छानिरूपिता या तादृशविशेष्यतां तत्पदजन्यबोधविषयत्वत्वावच्छिन्नप्रकारतानिरूपितविशेष्यता तादृशवशेष्यतावत्वमेव तत्पदशक्यत्वमिति घटादीनामेव घटादिपदवाच्यत्वं प्राप्तं न तीरादीनां गङ्गादिपदेवाच्यत्वमित्यर्थः । समन्वयः पूर्ववदेव । नातिप्रसङ्गः गङ्गादिपदानां लक्ष्यतीरादिवाचकत्वापत्तिनास्ति । अत्र हरिनाथभट्टाचार्य:-"ननु तादृशसंबन्धेन ( उक्तविशेष्यतारूपसंबन्धेन ) ईश्वरेच्छायाः शक्यतात्वे 'धरपदशक्यत्वं घंटे न तु पटे' इत्यादिव्यवहारानुपपत्तिः--वृत्त्यनियामकताह संबन्धावच्छिन्न प्रतियोगिताकाभावाऽसिद्धेः, सम्बन्धान्तरावच्छिन्नतादृशशक्यत्वाभावस्य तु घटेपि सत्वेन 'घटे न घटपदशक्यत्वम्' इत्यादिव्यवहारापत्तरित्यत आह-इच्छानिरूपितत्यादि" इति । उक्तरीत्येति-यद्यपि 'घटमानय' इत्यत्र घटपदजन्यबोधविषयत्वं यथा घटस्यास्ति तथा घटाऽन्वितकर्मत्वस्थ घटान्वितानयनस्य कर्मत्वादिभिर्घटादिसंसर्गस्य चाधेयत्वादेरप्यस्त्येव-एतादृशवाक्यजन्यबोधे भासमानत्वादिति कर्मवादी तादृशबोधविषयत्वप्रकारकेश्वरेच्छाविषयत्वं नामेश्वरेच्छानिरूपिता या घटपदजन्यबोधविषयत्यत्वावच्छिन्न प्रकारतानिरूपितविशेष्यतोक्ता तादृशविशेप्यतावत्वमस्त्येवेति कर्मत्वादीनां घटादिपदवाच्यत्वं स्यादेव तथापि 'कर्मत्वादिकं घटपदजन्यबोध विषयो भवतु' इत्याकारकविशिष्टेच्छा न स्वीक्रियते किं तु 'कर्मत्यादिकं बोधविषयो भवतु' 'घटपदजन्यश्च बोधो भवतु' इत्येवं विशकलितमिन्छाद्वयं स्वीक्रियते तथा चात्र घटपदजन्यस्वस्योक्तरीत्या कर्मत्वादिनिष्टविशेष्यतानिरूपितप्रकारतावच्छेदकतयाऽनवगाहनाट् वस्तुतो घटपदज
Page #32
--------------------------------------------------------------------------
________________ (24) सादर्श: [समान्यान्विताभिधानवादिनस्तु पदार्थसंसर्गस्यापि वाच्यतां स्वीकुर्वन्ति तन्मत 'इतरांन्वितो घटो घटपदशक्यः' एतादृशमेव शक्तिज्ञानं शाब्दबोधप्रयोजकम् । 'घटने घटपदवाच्यः 'इत्याकारकस्याऽन्वयांशानन्तर्भावेन शक्तियहस्य तथात्वे वृत्तिग्रहाविषयतया पदार्थसंसर्गस्य शाब्दबोधविषयतानुपपत्तेः । न्यबोधविषयत्वत्वावच्छिन्नप्रकारतानिरूपितविशेष्यतायाःकर्मत्वादावभावाञ्च न कर्मत्यादीनां घटादिपदवाच्यत्वापत्तिर्न वा घटादिपदानां कर्मवादिवाचकत्वापत्तिः, बोधांशे स्वातन्त्र्येण घटादिपदजन्यत्वस्याबगाहनाञ्च नेश्वरे छायाः सर्वविषयकत्वव्याघातोपीत्यर्थः । ___ सम्प्रति प्रभाकरमतमाह-अन्विताभिधानेति, भन्वितस्य-आनयनादिरूपेतरपदार्थेनान्वितस्य= विशिष्टस्याऽभिधानम् उपस्थापनम् उपस्थिति:-शक्तिग्रहविषयस्यैवोपस्थितिविषयत्वसम्भवात् शक्तिग्रहो हि बालस्य 'घटमानय' इत्यादिवाश्येन जायमान आनयनादिरूपेतरपदार्थेनान्वितविषयक एव भवतीत्यन्विताभिधानमेव युक्तं न त्वमिहितान्वय इति प्राभाकराणामभिप्रायः । अभिहिताना m-वृत्त्योपस्थितानामेव घटादीनामितरपदार्थेनाऽन्ययो भवति--आनयेत्यादिपदावापोद्वापाभ्यां बार लस्य घटादिपदानां शुद्धघटादिपदार्थे शक्तिग्रहसंभवादित्यभिहितान्वयवादिनां प्राभाकरेतराणामभिः । प्रायः, शाब्दबोधस्तूभयत्रैवान्वितविषयक एवेत्यभिधेयम् । पदार्थसंसर्गस्य नाम नीलादिपदार्थान्तरस्य यः समवायादिलक्षणसम्बन्धस्तस्य वाच्यताम् घटादिपदवाच्यतां स्वीकुर्वन्ति-घटादिपदजन्यबोधविषयस्य घटादिपदवाच्यत्वमावश्यकमेवाऽन्यथ घटादेरपि घटादिपदवाच्यत्वं न स्याद् अस्ति च 'नीलो घटः' इत्यादौ नीलादिप्रतियोगिकसमवा यस्यापि घटादिपदजन्यबोधविषयत्वम् ' नीलसमवायवान् घटः । इत्याद्याकारकबोधस्य जायमा नत्वादिसि नीलादिसमवायस्यापि घटादिपदवाच्यत्वं प्राप्तमित्यभिप्रायः । उक्तवाच्यतामुपपादयः ति- तन्मते इति, तन्मते-प्राभाकरमते ' इतरान्वितो घटो घटपदशक्यः' इत्येतादृशमे । शक्तिज्ञानं शब्दबोधप्रयोजकमस्ति एतादृशशक्तिज्ञानविषयत्वं च घटवत् पदार्थान्तरसंसर्गस्याप्य स्त्येव शक्तिज्ञानविषयस्य च vAcyatvamAvazyakama'nyathA घटादेरपि घटादिपदवाध्यत्वं न स्यादिरि पदार्थान्तरसंसर्गस्यापि घटादिपदवाच्यत्वं प्राप्तमित्यर्थः । विपक्षे बाधकमाह-घट इति, यदि 'इतरान्वितः' इत्याकारकमन्वयांशमनन्तर्भाव्य-त्यक्त्वा केवलम् 'घटो घटपदशक्यः' इत्या कारक एष शक्तिमहः स्यात् तदा पदार्थान्तरसंसर्गस्य वृत्तिग्रहाऽविषयतया शाब्दबोधविषयत्वं न स्यात्-वृत्तिग्रहविषयस्यैत्र शाब्दबोधविषयत्वस्वीकाराद् अन्यथातिप्रसङ्गात् । तथात्वे-शाब्दबोषप्रयोजकत्वे । नवाऽऽनयनादीतरपदार्थघटितस्य घटादेः 'घटमानय' इत्यादिवाक्यप्रतिपाद्यतया तादृशवाक्यजन्यशाब्दबोधात् प्राक् तत्र-पदार्थान्तरघटितघटादी घटादिपदस्य शक्तिग्रह एव न संभवतिअनुपस्थितत्वाद् उपस्थित एव पदार्थे शक्तिग्रहसंभवात् तथा च पदार्थान्तरसंसर्गस्थ शक्तिमहावि
Page #33
--------------------------------------------------------------------------
________________ काण्डम् , ] शक्तिवादः । (25) न चेतरान्वितघटस्य वाक्यप्रतिपाद्यतया शाब्दबोधात् प्राक् (तत्र) शक्तिग्रहएव दुर्घटः-अनुपस्थितत्वादितिवाच्यम्, विशेषतः पदार्थान्तरवाटतस्य तदन्वित. घटादिरूपवाक्यार्थस्य प्रागनुपस्थितावपि इतरपदार्थत्वादिना सामान्यधर्मे तद्घटितस्य तदन्वितवटादेः प्रागुपस्थितिसंभवेन तत्र शक्तिग्रहस्य सुघटत्वात् । वस्तुतस्तु पदार्थान्तरमनन्तर्भाव्य केवलाऽन्वयांशान्तर्भावेनैव शक्तिग्रहस्य शाब्दधीप्रयोजकतोपेयते-पदार्थान्तरस्य पदान्तरलभ्यतया तदंशान्तर्भावेन शक्तिग्रहस्यानुपयुक्तत्वात् । न चान्वयस्य पदवाच्यत्वे तदेशे शक्तिग्रहस्य शाब्दबोधोपयोगित्वे च मानाभाव इतिवाच्यम्, तद्विषयकशाब्दबोधं प्रति वृत्तिज्ञानजन्यतदुपस्थितिहेतुतायाः सामान्यत एव क्लप्ततया वृत्तिज्ञानादन्वयानुपस्थितौ तस्य शाब्दबोधविषयत्वाऽसं यतया घटादिपदवाच्यत्वापत्तिनास्तीत्याशझ्याह- न चेति । परिहारहेतुमाह--विशेषत इति । "पदार्थान्तरघटितस्य' इतिपदं स्वयं व्याचष्टे-तदन्वितेति । "तद्घटितस्य इतिपदं व्याचष्टे-तदवतघटादरिति । विशेषतः आनयनादिविशेषरूपेणाऽऽनयनादिपदार्थान्तरघटितस्य वाक्यार्थभूतस्य टादेः शब्दबोधातु प्रागुपस्थित्यसंभवेपीतरपदार्थस्वादिरूपसामान्यधर्मेण रूपेण तद्घटितस्य आयनादिधटितवटादेः शाब्दबोधात् प्रागप्युपस्थितिसंभवेन तत्र इतरपदार्थत्वादिसामान्यधर्मरूपेणाधनाद्यन्वितघटादौ शक्तिग्रहस्य संमवात्, तथा च पदार्थान्तरसंसर्गस्य शक्तिग्रहविषयत्वाद् घटापदवाच्यत्वे न का चिदनुपपत्तिरित्यन्ययः । , वस्तुगत्याऽऽनयनादिपदार्थान्तरस्य -- आनय ' इत्यादिपदान्तरेण बोधसंभवात् तत्र घटादिपदशक्तिग्रहविषयत्वस्वीकारस्यानुपयुक्तत्वात् प्राभाकरमतेन निष्कर्षमाह- वस्तुत इति । तथा च 'अन्वितो घटो घटपदशक्यः' इत्येवं शक्तिग्रहो जायते । tdNshaantrbhaaven--pdaarthaantraaNshaantvin| nandha'nvayasya-पदार्थान्तरसंसर्गस्य घटादिपदवाच्यत्वे मानं नास्ति तथा तदंशे अन्वयांश घटादिपदशक्तिप्रहं विनाऽन्वयांशविण्यकशाब्दबोधो न संभवत्तीत्यत्र च मानं नास्ति-आकाङ्क्षाबलेनापि शाब्दबोधेऽन्वयांशस्य भानसंभवादित्याशङ्कयाह-न चेति । परिहारहेतुमाह-तद्विषयकेति । क्लुप्ततया नियततया । यस्य वृत्तिज्ञानजन्योपस्थितिर्भवति तस्यैव शाब्दबोधविषयत्वं भवति नाऽन्यस्यातिप्रसङ्गापत्तरिति कार्यकारणभावनियम एवान्वयस्योक्तघटादिपदवाच्यत्वेऽन्वयांशे शक्तिग्रहस्य शाब्दबोधोपयोगित्वे च मानमित्यर्थः । निष्कर्षमाहान्वाशे इति । " पात्रे दातव्यम् " इत्यस्य 'पात्राय दातव्यम् ' इत्यर्थवत् "शाब्दबोधे" इत्यस्य shaabdbodhaarthmityrthH| तथा च जायमानास्न्यांशविषयकशाब्दबोधोपपत्त्यर्थमन्वयांशेपि ghttaadipdshktimhsyaa'vshympekssaastiityrthH| ननु पदार्थान्तरसंसर्गविषयकशाब्दबोधं प्रति वृत्तिज्ञान जन्योपस्थितेः कारणत्वं न स्वीकारण्यामो येनोक्तरीत्या
Page #34
--------------------------------------------------------------------------
________________ (26) सादर्शः [ सामान्यभवात् अन्वयांशे शक्तिग्रहस्थापि शाब्दबोधेऽवश्यापेक्षणीयत्वात् । संसर्गताभिन्नविषयतायास्तादृशोपस्थितिजन्यतावच्छेदकत्वे गौरवात् । ___ अत्र वदन्ति-सामान्यतस्तद्विषयकशाब्दबोधे वृत्तिज्ञानजन्यतदुपस्थितित्वेन न हेतुता-स्वतन्त्रवृत्तिज्ञानाद् विशृखलभावनैकपदोपस्थितयोः पदार्थतत्त्वाव. च्छेदकयोर्विशेष्यविशेषणभावक्रमेण शाब्दबोधापत्तेः, किं तु तद्धर्मप्रकारेण तद्विषयकशाब्दबोधे वृत्तिज्ञानजन्यतधर्मावच्छिन्नविषयकोपस्थितित्वेनैव हेतुता पदार्थान्तरसंसर्गस्य घटादिपदवान्यतापत्तिः स्यात् किं तु संसर्गभिन्नपदार्थान्तरविषयकशाब्दबो प्रत्येव वृत्तिज्ञानजन्योपस्थितेः कारणत्वं कल्पयिष्याम इत्याशझ्याह- संसर्गतेति । अत्र पर संसर्गतामेदनिवेशाद् गौरवमाह- गौरवादिति । तादृश वृत्तिज्ञानजन्य । संसर्गताभिन्न विषयतार इत्यस्य संसर्गताभिन्नविषयकत्वस्येत्यर्थः, वृत्तिज्ञानजन्योपस्थितौ हि संसर्गताभिन्न विषयकत्वं वृति ज्ञानजन्यत्वं च वर्तत एवेति तयोरबच्छेद्यावच्छेदकभाव इत्यवधेयम् । यदि च प्रकारतासंबन्ध शाब्दबोध प्रति विषयतासंबन्धन वृत्तिज्ञानजन्योपस्थितेः कारणत्वं विशेष्यतासंबन्धने च शाब्द बोधं प्रति विषयतासंबन्धेन वृत्तिज्ञानजन्योपस्थितेः कारणावं तत्र प्रथमकार्यकारणभावेन प्रकार भूतधर्माणां द्वितीयकार्यकारणभावेन च धर्मिणः शाब्दबोधे भानमुपपाद्यते सामान्यतस्तद्विषयः । शाब्दबोधं प्रति वृत्तिज्ञानजन्योपस्थितेः कारणत्वं न कल्प्यते येनोक्तरीत्या पदार्थान्तरसंसर्ग घटादिपदवान् एतापत्तिः स्पात् ? तदाप्येतादृशद्विविधकार्यकारणभावकल्पनेन गौरवं स्पादेव । उक्तान्वितामिधानवादं परिहर्तुमुपक्रमते- अत्रेति । वदन्तीत्यत्र तार्किका इतिशेषः । साम । न्यतस्तद्विषयकशाब्दबोधं प्रति तद्विषयकवृत्तिज्ञानजन्यतदुपस्थितेने हेतुता स्वीक्रियते येनो रीत्या पदार्थान्तरसंसर्गस्य वटपदवाच्यत्वमापद्यतेत्यर्थः । रते हतमाह-स्वतन्त्रेति । स्वतन्त्रात विशेष्यविशेषणभावानवगाहितो वृत्तिज्ञानाद् विशृङ्खलभायेन विशेष्यविशेषणभावाहिन्येनेकपदो पस्थितयोः एकवटादिदोपस्थितयोः पदार्थतत्त्वावच्छेदकयोः--घटघटत्वादिलक्षणपदार्थपदार्थता. वच्छेदकयो शेष्यविशेषणभावक्रमेण शाब्दबोधापत्तरित्यन्त्रयः । क्रमेण पुरस्सरम् । 'घटघटके घटपदवाच्ये ' इत्याकारकविशेष्यविशेषणभावरहितवृत्तिज्ञानाद् विशेष्यविशेषणभावरहितयोरेव घट. घटत्वयोरुपस्थितिशाब्दबोधौ भवतो न तु घटत्वप्रकारकवटविशेष्यकाबितिसिद्धान्तः, यदि च सामान्यतस्तद्विषयकशाब्दबोधं प्रति वृत्तिज्ञानजन्योपस्थितेः कारणत्वं स्यात्तदा या स्वतन्त्रवृत्तिज्ञानादुक्तविशृङ्खलभावेनापि घटधरत्वयोरुपस्थितिः सापि वृत्तिज्ञानजन्यैवेति तादृशोपस्थित्या विशृङ्खलभावनाप्युपस्थितयोर्घटघटत्श्योविशेष्यविशेषणभावेन घटत्वप्रकारकवटविशेष्यकः शाब्दबोध आपद्यतेति दोष इति न सामान्यतस्तद्विषयकशाब्दबोधं प्रति तद्विषयकवृत्तिज्ञानजन्योपस्थिते: कारणत्वं संभवतीतिभावः । स्वमतेन कार्यकारणभावमाह-किं त्विति । तद्धर्मप्रकारकतद्वि. शेष्यकशाब्दबोधं प्रति वृत्तिज्ञानजन्यतद्धर्मप्रकारकतद्विशेष्यकोपस्थितः कारणत्वं युक्तं यथा घटवप्रकारकवटविशेष्यकशाब्दबोध प्रति वृत्तिज्ञानजन्यघटत्वप्रकारकवटविशेष्यकोपस्थितेः कारणत्य
Page #35
--------------------------------------------------------------------------
________________ काण्डम्. ] शक्तिवादः । (27) शाच्या. एवं च तत्संसर्गकबोधस्य किंचिद्धर्मप्रकारेण तद्विषयकत्वाभावाद् वृत्ति ज्ञानात् तदनुपस्थितावपि सत्संसर्गकः शाब्दबोधः संभवत्येव । वस्तुतस्तु शक्त्या लक्षणया चोपस्थितस्य तत्तदर्थस्य शाब्दबोधे भानादुभयविधतत्तदर्थोपस्थितेरेव तत्तद्विषयकशाब्दबोधहेतुता वाच्या, तादृशोपस्थित्यो श्वाऽनुगताऽनतिप्रसक्तकारणतावच्छेदकस्याऽगुरोर्दुवचतया व्यभिचारवारणाय शक्त्यादिज्ञानजन्यतदुपस्थितेर्जन्यतावच्छेदककोटी तत्तत्कारणाव्यवहितोत्तरत्वनित्यन्वयः । उपसंहरति-एवं चेति । एवं च-तद्धर्मप्रकारेणेत्याद्युक्तकार्यकारणभावे स्वीकृते च संसर्गकबोधस्य पदार्या तरसंसर्गकवोधस्य किंचिद्धर्मप्रकारेण तद्विषयकत्वाभावात्-संसर्गविकत्वाभावाद् वृत्तिज्ञानात् तदनुपस्थितावपिपदार्थान्तरसंसर्गानुपस्थितावपि तत्संसर्गकः पदा. रसंसर्गविषयकः शाब्दबोधः संभवत्येवेत्यन्धयः । यस्य घटादिपदार्थस्य घटकादिकिंचिद्धर्मकारण शाब्दबोधो भवति तस्यैव शाब्दबोधं प्रति तद्विषयकवृत्तिज्ञानजन्योपस्थितेः कारणत्वं |क्रियते न तु निष्प्रकारकपदार्थविषयकशाब्दबोधं प्रत्यपि पदार्थान्तरसंसर्गस्य च स्वरूपत शाब्दबोधे भानं भवति न तु किंचिद्धर्मप्रकारेणेति न पदार्थान्तरसंसर्गस्य शाब्दबोधे जयं सद्विषयकवृत्तिज्ञानजन्योपस्थितेरपेक्षति न पदार्थान्तरसंसर्गस्य वृत्तिज्ञानविप्रयतातिर्न वा दिपदवाच्यतात्तिरितिसारः । सिद्धान्तमाह-वस्तुत इति । तत्तदर्थस्य-शक्यार्थस्य घटादेर्लक्ष्यार्थस्य तीरादेश्च । उमयवि. तदर्थोपस्थितेः शक्तिज्ञानाधीनशक्यार्थोपस्थितेलक्षणज्ञानाधीनलक्ष्यार्थोपस्थितेः । एक्कारेण क्यलक्ष्यार्थातिरिक्तसंसर्गादिपदार्थस्य शाब्दबोधे भानार्थं तद्विषयकवृत्तिज्ञानाधीनोपस्थितेः शाब्द. गोधहेतुत्वं नास्तीतिप्राप्तम्- संसर्गादीनामाकाङ्क्षाबलेन भानसम्भवातू, तत्तद्विषयकशाब्बोध. तुता-शक्यलक्ष्यार्थविषयकशाब्दबोधहेतुता वाच्या। तादृशोपस्थित्योः शक्यार्थविषयकलक्ष्यार्थ. पयकोपस्थित्योश्वाऽन्यूनानतिप्रसक्तोऽवच्छेदकधर्मः koppa'guruna संभवति यस्य तादृशोभयोपस्थतिनिष्ठकारणतावच्छेदकत्वं स्यात्, शक्यार्थविषयकशाब्दबोधस्थले लक्षणाज्ञानाधीनोपस्थितेरसवात् लक्ष्यार्थविषयकशाब्दबोधस्थले च शक्तिज्ञानाधीनोपस्थितेरभावात् परस्परं व्यभिचार: त इत्येतादृशम्यभिचारस्य वारणाय शक्यादिज्ञानजन्यशक्याद्यर्थविषयकोपस्थिति निष्ठकारणतानिरूपितशाब्दबोधनिष्ठ कार्यतावच्छेदककोटो तत्तत्कारणाव्यवहितोत्तरत्वस्थ शक्तिज्ञानाधीनोपस्थियव्यवहितोत्तरत्वस्य लक्षणाज्ञानाधीनोपस्थित्यव्यवहितोत्तरत्वस्य च निवेशोऽवश्यं कर्तव्यः स्था- शक्तिज्ञानाधीनोपस्थित्यव्यवहितोत्तरत्वविशिष्टशाब्दबुद्धित्वावच्छिन्नं प्रति शक्तिज्ञानाधीनो. पस्थितिः कारणं लक्षणाज्ञानाधीनोपस्थित्यव्यवहितोत्तरस्वविशिष्टशाब्दबुद्धित्वावच्छिन्नं प्रति लक्षगाज्ञानाधीनोपस्थितिः कारणमिति । यद्युक्तोभयविधोपस्थितिनिष्ठकारणताया अवच्छेदकधर्मः कोप्यगुरुः संभवेत्तदातादशधर्मगोपस्थित्योरनुगमसंभवादुक्तव्यभिचारापत्तिर्न स्यादित्युक्तरीत्या कारगाव्यवहितोत्तरत्वनिवेशेन विशेषरूपेण कार्यकारणभावकल्पनावश्यकता न स्यादितिभावः । उप
Page #36
--------------------------------------------------------------------------
________________ (28) सादर्श: [ सामान्य वेश आवश्यकः, इत्थं च वृत्त्यनुपस्थितस्यापि संसर्गस्य शाब्दबोधोपगमे व्यभि चाराप्रसक्त्याऽन्वयस्य पदावाच्यत्वेपि न किं चिद बाधकमिति किं त वृत्तिकल्पनेन । अथ क्रोडपत्रम् न च शक्तिलक्षणयोवृत्तित्वेनाऽनुगमसंभवात् तदुभयविषयकज्ञानजन्योपस्थि त्योरेकरूपे गैव हेतुतया नोक्तव्यभिचारप्रसक्तिरितिवाच्यम्, उभयसाधारणवृषि त्वस्थानुगतस्य दुर्वचत्वात् । संहरति-इत्थं चेति । अन्वयस्य संसर्गस्य । तत्र=संसर्गे । व्यभिचाराप्रसक्त्येति- उक्तर शक्यलक्ष्यलक्षणोभयविधार्थविषयकशाब्दबोधं प्रत्येव तद्विषयकवृत्तिज्ञानाधीनोपस्थितेः कारण मस्ति संसर्गस्य च न शक्यत्वं न वा लक्ष्यत्वं स्वीक्रियते इति न शाब्दबोधे संसर्गभानार्थ से विषयकवृत्तिज्ञानाधीनोपस्थितेरपेक्षा, यदि च सामान्यतस्तद्विषयकशाब्दबोधं प्रति वृत्तिज्ञाना पस्थितेः कारणत्वं स्वीक्रियेत तदा शाब्दबोधे संसर्गभानार्थं संसर्गविषयकवृत्तिज्ञानाधीनोपा स्तदर्थं च संसर्गस्य घटादिपदवाच्यत्वस्य चापेक्षा स्यादपि न चैवमस्ति-उक्तरीत्या विशा णैव कार्यकारणभावस्वीकारादितिभावः । अथ क्रोडपत्रटीका ननु शक्तिरपि वृत्तिलक्षणापि वृत्तिरिति शक्तिलक्षणयोवृत्तित्वेनाऽनुगमः संभवति वृत्तित्वस्योभयाः गतत्त्वादिति तदुभयविषयकज्ञानजन्योपस्थित्योः शक्तिविषयकज्ञानजन्योपस्थितेलेक्षणाविषयकज्ञा नजन्योपस्थितेश्चैकरूपेण-वृत्तिविषयकज्ञानजन्योपस्थितित्वेनैव रूपेण शाब्दबोधहेतुत्वान्नोक्तव्यमि चारप्रसक्तिरस्ति येनोक्तरीत्या तत्तत्कारणाव्यवहितोत्तरत्वनिवेशपूर्वकं विशेषरूपेण कार्यकार णभावकल्पनापेक्षा स्यात् किं तु तद्विषयकशाब्दबोधं प्रति तद्विषयकवृत्तिज्ञानाधीनोपस्थिति कारणमित्येवं सामान्यत एव कार्यकारणभावकल्पना कर्तव्या तया च संसर्गस्यापि शाब्दब्रो भानार्थ संसर्गविषयकवृत्तिज्ञानाधीनोपस्थितेस्तदर्थं च संसर्गस्य घटादिपदवाच्यत्वस्थ चापेक्ष प्राप्तवेत्यभित्रायेणाशङ्क्याह- न चेति । परिहारहेतुमाह-उभयेति । उभयसाधारणस्य-शक्तिल क्षणोभयसाधारणस्य । वृत्तित्वं हि न जात्यादिरूपं संभवति वृत्तव्यगुणकर्मान्यतमरूपत्वाभावात् लक्षणायाश्च शक्यसंबन्धरूपरवादित्यर्थः ।
Page #37
--------------------------------------------------------------------------
________________ डम्.] shktivaadH। (29) यतु शक्तिविषयकज्ञानजन्यतदुपस्थितित्वेनैव शक्तिलक्षणा ( ज्ञाना) धीनदार्थोपस्थित्योरनुगमसंभवः-घदशक्तं घटपदमित्येतादृशशक्तिज्ञानजन्योपस्थितेविघटसंबन्धिशक्तं पटपदमित्यादिलक्षणाज्ञानजन्योपस्थितेरपि घटादिसंबन्धिदिनिरूपितशक्तिविषयकज्ञानजन्यत्वादिति नोक्तव्याभिचारप्रसाक्तिः । न च घटशक्तं घटपदमित्यादिज्ञानजन्यघटायुपस्थितौ यत्रोद्बोधकान्तरात हादिभानं ताशपटादिविषयकोपस्थितरपि पटादिशाब्दबोधजनकत्वापत्तिरिति द्विषयकशाब्दबोधे तदर्थविशेषितशक्तिविशिष्टपदविषयकज्ञानजन्यतदुपस्थि शङ्कते-यत्त्विति, शक्तिविषयकज्ञानाधीनपदार्थोपस्थितेर्लक्षणाविषयकज्ञानाधीनपदार्थापस्थितेश्च विषयकज्ञानजन्यपदार्थोपस्थितित्वेन रूपेणानुगमः संभवति-शक्यार्थविषयकोपस्थितेरपि शक्तिकिज्ञानाधीनपदार्थोपस्थितिरूपत्वात् लक्षार्थविषयकोपस्थितेरपि शक्तिविषयकज्ञानाधीनपदार्थो. तिरूपत्वात् शक्तिविषयकज्ञानं विना लक्षणाज्ञानाधीनोपस्थितेरसंभवात् लक्षणाज्ञानस्य पदनिष्ठशक्तिनिरूपकप्रवाहसंबन्धि तीरम् ' किंवा ' तीरसंबन्धिप्रवाहशक्तं गङ्गापदम् । रूपत्वादत्र च शक्तिविषयकज्ञानस्यापि प्रवेशात् । उक्तं व्युत्पादयति-घटशक्तमिति । संबन्धिशक्तं पटपदम् " इत्यस्य स्थाने बालानां सुखबोधार्थम् ' तीरसंबन्धि (प्रवाह ) गङ्गापदम् । इत्वेवमुदाहर्तव्यम् । 'घटसंबन्धिशक्तं पटपदम्' इत्याकारकलक्षणाज्ञानजन्योपैपि लक्ष्यार्थभूतो यो घटादिस्तत्संबन्धिः शक्यार्थभूतो यः पटादिस्तनिरूपिता पटादिपदनिष्ठा क्तिस्तादृशशक्तिविषयकज्ञानजन्यत्वात shktilkssnn|ज्ञ्यानाधीन्प्दार्थोप्स्थित्योः शक्तिविज्ञानजन्यपदार्थोपस्थितित्वेन रूपेणानुगमः संभवतीति पुनरप्युक्तरीत्या संसर्गस्य घटादिपदयत्वं प्राप्तमित्यर्थः । ननु तदर्थनिरूपितशक्तिविशिष्टपदविषयकज्ञानजन्यतदर्थोपस्थितेरेव शक्यार्थविषयकशाब्दबोधता वक्तव्या अन्यथा-'घटशक्तं घटपदम्' इत्याकारकशक्तिविश्रयकज्ञानजन्यघटोपस्थितिकाले साहचर्याधुबोधकान्तरवशात् पटादिभानम्=पटाद्युपस्थितिर्जायेत तदा तादृशपटादिविषयकोयतेरपि तादृशपटादिविषयकशाब्दबोधजनकत्वमापद्येत-तादृशपटादिविषयकोपस्थितिरेपि कालिबन्धेन शक्तिविषयकज्ञानजन्यत्वात्, न चोरोधकान्तरजन्यपदार्थोपस्थितेः शाब्दबोधजनकत्वरोष्टम्, तद्विषयकशाब्दबोधं प्रति तदर्थनिरूपितशक्तिविशिष्टपदविषयकज्ञानजन्यपदार्थोपस्थि{ हेतुत्वे स्वीकृते ऽघटसंबन्धिशक्तं पटपदम् ' इत्याकारकलक्षणाज्ञानजन्यलक्ष्यार्थोपस्थितेस्तु तेन रूपेण तदर्थनिरूपितशक्तिविशिष्टपदविषयकज्ञानजन्यपदार्थोपस्थितित्वेन रूपेण संग्रहः पति-घटसंबन्धिशक्तं पटपदम् ' इत्याकारकलक्षणाज्ञानजन्यलक्ष्यार्थोपस्थिती लक्ष्यार्थनिरेतशक्तिविशिष्टपदविषयकज्ञानजन्यत्वस्यामावाद् अत्र प्रविष्टशक्तलक्ष्यार्थनिरूपितत्याभावात यार्थमात्रनिरूपितस्वात्, न हि गङ्गापदनिष्ठा शक्तिर्लक्ष्यतीरनिरूपिता भवति तथा च
Page #38
--------------------------------------------------------------------------
________________ (30) सादर्श: [सामान्य तित्वेन हेतुता वाच्या तथा च न तेन रूपेण घटसंबन्धिशक्तं पटपदमित्यादि ज्ञानजन्यपटाद्युपस्थितेः संग्रह इत्युक्तव्यभिचारो दुर्वार एवेतिवाच्यम्, शक्तिवि षयत्वावच्छिन्नकारणताप्रति योगिकतद्विषयकत्वावच्छिन्नकार्यताशालित्वेनोपस्थि तेस्तच्छाब्दबोधे हेतुतया दर्शितोद्बोधकान्तरप्रयोज्य पटादिविषयताकोपस्थिते निरुक्तकार्यताशालित्वविरहेणोक्तातिप्रसङ्गानवकाशात् । तदर्थविशेषितशक्तिवि तदर्थविशेषितशक्तिविशिष्टपद विषयकज्ञानजन्यपदार्थोपस्थितित्वेन रूपेणोमयविधोपस्थित्योरनुगम संभवादपरापरजन्य शाब्दबोधे उक्तव्यभिचारो दुर्वार एवेत्युक्तविशेषरूपेणैव कार्यकारणभावकल्प कर्तव्या तथा च नोक्तरीत्या संसर्गस्य घटादिपदवाच्यत्वापत्तिरित्याशङ्कयाह-न चेति । विशे तेत्यस्य निरूपितेत्यर्थः किं वा शक्तिरर्थनिरूपिता भवतीति निरूपितत्वसम्बन्धेन तदर्थवि या शक्तिरित्यर्थः । परिहारहेतुमाह-शक्तिविषयत्वेति, शक्तिर्विषयो यस्य तज्ज्ञानं शक्तिविषयं य L घटशक्तं घटपदम् ' इति एतादृशशक्तिविषयकज्ञाने शक्तिविषयत्वमप्यस्ति उपस्थितिनिष्ठका तानिरूपिता कारणताप्यस्तीति सा कारणता शक्तिविषयत्वाच्छिन्ना जातेत्युक्तम्- " शक्तिवि त्वावच्छिन्नकारणता " इति प्रतियोगिकेत्यस्य निरूपितेत्यर्थः तादृशकारणता निरूपिता स्थितिनिष्ठा तद्विषयकत्वावच्छिन्ना कार्यता. तद् = वटादिकम् उपस्थितौ हि घटा षयकत्वमप्यस्ति कार्यताप्यस्तीति सा कार्यता तत् ( घटादि ) विषयकत्वावचि जाता तादृशकार्यताशालित्वेन नामेतादृशकार्यतावती योपस्थितिस्तस्या एव तच्छ बोधहेतुत्वं स्वीक्रियते भवति चोक्तकार्यता शाब्दबोधजनकत्वेनेष्टोप स्थितौ - तादृशकाय यास्तद्विषयकत्वावच्छिन्नत्वात् शक्तिविषयत्वावच्छिन्न कारणता निरूपितत्वाच्च, तथा च ' तद्विषय शाब्दबोधं प्रति शक्तिविषयक ज्ञानत्वावच्छिन्नकारणतानिरूपितकार्यतावच्छेदकविषयताशाल्युपरि तित्वेन कारणता' इत्येवं वक्तव्यम् अस्य च शक्तिविषयकज्ञानत्वावच्छिन्ना या शक्तिज्ञाननि कारणता तन्निरूपिता योपस्थितिनिष्ठा कार्यता तादृशकार्यतावच्छेदिका योपस्थितिनिष्ठा विपय तादृशविषयताशाल्युपस्थितेः कारणतेत्यर्थः । प्रदर्शितोद्बोधकान्तरप्रयोज्यपटादिविषयताको स्थितौ च या कार्यता सा तद्बोधकनिष्टकारणतानिरूपिता भवति न तु शक्तिविषयत्वावच्छि कारणतानिरूपितेति नोबोधकान्तरप्रयोज्योपस्थितेः शाब्दबोधजनकत्वापत्तिरित्याह- दर्शितति यदुक्तम्- "तदर्थविशेषितशक्तिविशिष्टपदविषयकज्ञानजन्यतदुपस्थितित्वेन हेतुता वाच्या तथा च तेन रूपेण 'घट संबन्धिशक्तं पटपदम्' इत्यादि ( लक्षणा ) ज्ञानजन्यघटाद्युपस्थिते: संग्रह इ व्यभिचारो दुर्वार एव" इति तत्पराकरोति तदर्थविशेषितेति, सदर्थविशेषितशक्तिविषयताप तस्य नाम तदर्थविशेषितशक्तिविशिष्टपदविषयकत्वस्योपस्थितिनिष्ठकारणतावच्छेद के निवेशाद रंगम:-शक्तिलक्षणाज्ञानजन्योपस्थित्योरनुगमः संभवतीति तेन रूपेण लक्षणाज्ञानजन्योपस्थि -पि संग्रहः संभवत्येवेति नोक्तव्यभिचारापत्तिः । उक्तलक्षणाज्ञानहेतुतायां नाम 'घटसंवरि
Page #39
--------------------------------------------------------------------------
________________ काण्डम्.] shktivaadH। (31) षयतापर्यन्तस्योपस्थितिनिष्ठकारणतावच्छेदके निवेशादनुगमसंभवादुक्तलक्षणाज्ञानहेतुतायामाप शक्तिविषयताया अवच्छेदकत्वेन प्रवेशादिति । / तन्न समीचीनम्- उक्तानुगतरूपेण पदार्थोपस्थितेर्हेतुत्वे 'घटकालीना या शक्तिस्तद्वत् पटपदम्' इत्यादिज्ञानजन्यघटायुपस्थितितोपि घटादिशाब्दबोधप्र. ङ्गात्, तत्कालीनशक्तिरूपपरम्परासंबन्धविषयतान्तःपातिन्याः शक्तिविषयताया कि पटपदम्' इत्याकारकलक्षणाज्ञाननिष्टायामुपस्थितिनिष्टकार्यतानिरूपितकारणतायामपि शक्तिपयतायाः शक्तिविषयकत्वस्यावच्छेदकत्वेन निवेशान्नोक्तलक्षणाज्ञानजन्योपस्थितेरसंग्रह इत्याहकलक्षणेति । "शक्तिविषयत्वावच्छिन्न" इत्यादिना शक्तिविषयकज्ञानत्वावच्छिन्नकारणतानिरू कार्यतावच्छेदकविषयताशाल्युपस्थितेः शाब्दबोधकारणत्वमुक्तं एतादृशविषयताशालित्वं च । शक्तिविषयकज्ञानजन्योपस्थितावस्ति तथा 'घटसंबन्धिशक्तं पटपदम्' 'तीरसंबन्धिप्रवाहशक्तं मापदम्' इत्याद्याकारकलक्षणाज्ञानजन्यलक्ष्यार्थविषयकोपस्थितावप्यस्त्येव-लक्षणाया: शक्यसं. धरूपत्वेन लक्षणाज्ञानस्यापि शक्तिविषयक त्यावश्यंभावादित्यभिप्रायः । लक्षणाशाने उपस्थितिनिकार्यतानिरूपितहेतुताप्यस्ति शक्तिविषयकत्वमप्यस्तीति तादृशशक्तिविषयतायास्तादृशहेतुतावदकत्वं प्राप्तम् । अनुगमसंभवाच्च न पूर्वोक्तविशेषकार्यकारणभावकल्पनापेक्षेति सामान्यत उक्तर्यकारणभावेन संसर्गस्यापि शाब्दबोधे भानार्थं वृत्तिज्ञानजन्योपस्थितेस्तदर्थं घटादिपदवाच्य. स्य चापेक्षा प्राप्तव । यत्त्वित्यादिनोक्तं पराचष्टे- तन्नेति, उक्तानुगतरूपेण-शक्तिविषयत्वावच्छिन्नेत्यादिरूपेण, र्थात् शक्तिविषयकज्ञानत्वावच्छिन्न कारणतानिरूपितकार्यतावच्छेदकविषयताशालित्वेन रूपेण दार्थोपस्थितेः शाब्दबोधहेतुल्वे हि 'घटकालिका या शक्तिस्तद्वत् पटपदम्' इत्यादिज्ञानजन्यघटापस्थितेररि घटादिविषयकशाब्दबोधजनकत्वमायद्यत न चैतदिष्टमित्यर्थः । पटादिपदनिष्टा क्तिर्घटकालेपि वर्तते ईश्वरेन्छारूपशक्तनित्यत्वादित्युक्तम्- "घटकालीना" इति । उक्त हेतुह- तत्कालीनेति, घटकालिकशक्तिरूपो यः परम्परासंबन्धस्तादृशसंबन्धनिष्ठा या विषयता इन्तःपातिनी या शक्तिविषयता तस्या अपि ताशसंबन्धप्रयोज्या घटकालिकशक्तिमत्वसंबन्धगोज्या योपस्थिति निष्ठा घटादि विषयता तत्प्रयोजकत्यादित्यन्वयः । घटकालीनेत्यस्प 'घटलिकशक्तिमत्त्वसंबन्धेन घटविशिष्टं पटपदम्' इति पर्थवसितं स्यादित्यभिप्रेत्य शक्तः संबन्धमुक्तम्, तत्रापि घटस्य काले कालस्य च शक्तावन्वयेन शक्तः परम्परासंबन्धत्वमुक्तम् । तादृशन्यविषयता च संबन्धनिष्टा सांसर्गिक विषयता तदन्तःपातिनी शक्तिविषयतास्ति-शक्तरक्तपन्धस्वरूपे प्रविष्टत्वात्, शक्तिविषयता च शक्तिनिष्ठाऽवच्छेदकत्वरूपा विपयता विज्ञेया शक्तः न्धस्वरूप प्रवेशेन संबन्धनिष्टविषयतावच्छेदकत्वात्, तादृशशक्तिविषयताया उक्तसंबन्धप्रयोज्य - दिविषयताप्रयोजकत्वमस्त्येव-घटकालिकशक्तिमत् पटपदम्' इत्याकारकवृत्तिज्ञाने घ
Page #40
--------------------------------------------------------------------------
________________ ... सादर्शः [ सामान्यापि तादृशसंबन्धप्रयोज्यघटादिविषयताप्रयोजकत्वात् । तादृशशक्तिविषयकधियश्च घटादिनिरूपितत्वोपरागेण तत्संबन्धिनिरूपितत्वोपरागेण च पदे शक्तयन वगाहितया शाब्दबोधप्रयोजकतच्छक्तपदज्ञानतल्लाक्षणिकपदज्ञानानात्मकतया तजन्योपस्थितेः शाब्दबोधजनकत्वोपगमासंभवात् । न च यत्किचिन्निरूपितत्वोपरक्तशक्तिविषयताप्रयोज्यतत्तदर्थविषयताकोपस्थि तित्वेनैव शाब्दधीजनकत्वोपगमानायमतिप्रसङ्ग:- उक्तज्ञानीयशक्तिविषयताया स्यापि विषयत्वेनैतादृशवृत्तिज्ञानात् पटवद् घटस्याप्युपस्थितेरवश्यंभावाद् एतादृशघटोपस्थितेरस्य क्तशक्तिविषयकज्ञानत्वावच्छिन्नकारणतानिरूपितकार्यतावच्छेदकविषयताशालित्वात् तादृशोपस्थि, तेः शाब्दबोधजनकत्वस्वीकारात् 'घटकालिकशक्तिमत् पटपदम्' इत्याकारकज्ञानजन्यधटोपस्थि घटविषयकशाब्दबोधस्यापत्तिरस्त्येव न चैतदिष्टम्-नित्याया ईश्वरेच्छारूपशक्तेः पदार्थमात्रसमा कालिकत्वेन sklvissykshaabdbodhprsnggaadityrthH| नन्वस्तु 'घटकालिकशक्तिमत् पटपदम्' इत्यो दिज्ञानजन्यघटोपस्थिते: घटविषयकशाब्दबोधजनकत्वमित्यत्र वाधकमाह-तादृशशक्तीति । ताई शक्तिविषयकधियः='घटकालिकशक्तिमत् पटपदम्' इत्याकारकज्ञानस्य घटादिनिरूपितत्वोपरागेघटादिनिरूपितत्वेनापि पदे शक्त्यवगाहिरवं नाम घटादिशक्यनिरूपितपदनिष्ठशक्तिविषयकत्व म पनास्ति येन शाब्दबोधप्रयोजकतच्छक्तपदज्ञानात्मकत्वप्राप्त्या तज्जन्योपस्थितेः शक्यार्थविषयक शाब्दबोधजनकत्वमुपपद्येतं तथा ' घटकालिकशक्तिमत् पटपदम् ' इतिज्ञानस्य तत्संबन्धिनिरू: * पितत्वोपरागेण लक्ष्यार्थसंबन्विशक्यार्थनिरूपितत्वेनापि पदे शतववाहित्वं नाम लक्ष्यार्थ संबन्धिशक्यार्थनिरूपितपदनिष्ठशक्तिविषयकत्वमपि नास्ति येन शाब्दबोधप्रयोजकतल्लाक्षणिक पदविषयकज्ञानात्मकत्वमाया तज्जन्योपस्थितेः लक्ष्यार्थविषयकशाब्दबोधजनकत्वमुपपद्यतेति । 'घटकालिकशक्तिमत् पटपदम्' इत्यादिज्ञानजन्यघटोपस्थितेः घटविषयकशाब्दबोधजनकत्वोपगम स्ण्भ्व्तीत्य्र्थ्ः। उपरागणवैशिष्ट्येन । पदे इति सप्तम्यर्थी निष्ठत्वम् । शक्तयनवगाहितया zaktaya'viSayakatayA शक्तिविषयकत्वाभावात् । एवं हि शक्यार्थनिरूपितपदनिष्ठशक्त्यवगाहि ज्ञानजन्योपस्थितेः शक्यार्थविषयकशाब्दबोधजनकत्वं लक्ष्यार्थसंबन्धिशक्यार्थनिरूपितपदनिष्ठश क्यवगाहिज्ञानजन्योपस्थितेश्च लक्ष्यार्थविषयकशाब्दबोधजनकत्वमितिप्राप्तम् । ननु यत्किंचित् ( शक्यार्थ ) निरूपितत्वविशिष्टा या शक्तिस्तन्निष्ठा या विषयता तादृश विषयताप्रयोज्या या तत्तदर्थविषयकोपस्थितिस्तादृशोपस्थितेरेव शाब्दबोधजनकत्वं स्वीक्रिया अर्थात् 'यत्किचिनिरूपितत्वविशिष्टशक्तिविषयकज्ञानत्वावच्छिन्नजनकतानिरूपितजन्यतावच्छेदि कीभूतविषयताशात्युपस्थितिः शाब्दबोधकारणम् ' इत्युच्यते, तथा च नायमतिप्रसङ्गः= घट कालिकशक्तिमत् पटपदम्' इत्याकारकज्ञानजन्यघटोपस्थितेः शाब्दबोधजनकत्वापत्ति स्ति-'घटः कालिकशक्तिमत् पटपदम्' इत्याकारकज्ञाने या शक्तिविषयतास्ति तस्याः किंचिन्निरूपितत्वविषयता
Page #41
--------------------------------------------------------------------------
________________ शक्तिवादः । ( 33 ) किंचिन्निरूपितत्वविषयतानिरूपितत्वविरहादिति वाच्यम्, एवमापे 'घटकालीना या पटनिरूपिता शक्तिस्तद्वत् पटपदम्' इत्यादिज्ञानप्रयोज्यघटाद्युपस्थितेरव्यावृत्तेः । अथ किंचिनिरूपितत्वविषयतानिरूपितत्वेन शक्तिविषयता यादृशकारणतावच्छेदिका तादृशकारणताप्रतियोगिक प्रकृतार्थविषयतावच्छिन्न कार्यताशालित्वेन निरूपितत्वाभावात्, अर्थात् 'घटकालिकशक्तिमत्पटपदम्' इत्याकारकज्ञाने या शक्तिः प्रविष्टास्ति तस्याः किंचिनिरूपितत्वेन रूपेण प्रवेशाभावान्नैतादृशज्ञानजन्योपस्थितः शाब्दबोवजनकत्वापतिरित्याशङ्क्याह - न चेति । परिहारहेतुमाह - एवमपीति, एवमपि = उक्त यत्किंचिनिरूपितत्वोपरक्तशक्तिविषयताप्रयोज्यतत्तदर्थविषयताकोपस्थितित्वेन रूपेणोपस्थितः शाब्दबोधजनकत्बोपगमेपि' घटकालिका या पटनिरूपिता शक्तिस्तद्वत् पटपदम्' इत्याकारकज्ञानजन्यघटाद्युपस्थितेस्तु भव्यावृत्तेः = शाब्दबोधजनकत्वमापद्येतैव एतज्ज्ञानीयशक्तिविश्यतायाः पटनिरूपितत्वविषयतानिरूपितत्वात्, अर्थात् 'घटकालिकपट निरूपितशक्तिमत्पटपदम् ' इत्लाकारकज्ञाने या शक्तिः प्रविष्टास्ति तस्याः पट निरूपितत्वेनैव रूपेण प्रवेशादेतादृशज्ञानजन्यघटाद्युपस्थितेर्घटादिशाब्दबोधजनकत्वं स्यादेव न चैतदिष्टम् - ईश्वरेच्छारूपतेर्नित्यत्वेन पदार्थमात्रसमानकालिकत्वात् सकल विषय कशाब्दबोधप्रसङ्गादित्यर्थः । " या $ शङ्कते -- अथेति, किंचिन्निरूपितत्वविपयतानिरूपितत्वेन नाम किंचिन्निरूपितत्वनिष्टा या विपयता तादृशविषयतानिरूपिता या शक्तिज्ञाननिष्ठा शक्तीयविषयता सा यादृशकारणतावच्छेदिका = यथा पटविषयको पस्थितिनिष्ठकार्यतानिरूपिताया: 'वटकालिकपटनिरूपितशक्तिमत्पटपदुम् ' इत्याकारकशक्तिज्ञाननिष्टकारणताया अवच्छेदिका भवति तादृशकारणताप्रतियोगिका== तादृशपटविषयको पस्थितिजनकोक्तशक्तिज्ञाननिष्टकारणतानिरूपिता प्रकृतार्थविषयत्वावच्छिन्ना=पटरूपार्थविषयत्वावच्छिन्ना कार्यता= उपस्थितिनिष्ठा कार्यता तादृशकार्यताशालित्वेन नाम तादृशकार्यतावती या पदार्थोपस्थितिस्तस्या एव शाब्दबोधं प्रति हेतुत्वं स्वीक्रियते इति नायमतिप्रसङ्गो नाम " घटकालीना या पटनिरूपिता शक्तिस्तद्वत्पटपदम् " इत्याकारकज्ञानप्रयोरच्तेर् अच्विषयक शाब्दबोधापत्तिर्नास्तीत्यन्वयः । घटकालीनेत्याद्युक्तशक्तिज्ञानजन्यपटोपस्थितौ उक्तशक्तिज्ञाननिष्ठकारणतानिरूपितकार्यताप्यस्ति पटरूपार्थविषयकत्वमप्यस्तीति उपस्थितिनिष्टा कार्यता पटलक्षणप्रकृतार्थविषयत्वावच्छिन्ना जतेति विज्ञेयम् । अयमर्थ:-- ' वटकालिकपटनिरूपित शक्तिमत्पटपदम् इत्याकारकोक्तशक्तिज्ञानेन घटोपस्थितिरपि जायते पटोपस्थितिरपि जायते इत्युभयविधोपस्थितिं प्रति कारणं तूक्तशक्तिज्ञानमेकमेव यद्यपि तथापि कारणतावच्छेदकं पृथक् पृथगेव यथा घटोपस्थितेस्तु घटकालिकशक्तिविषयकत्वं पटोपस्थितेश्च पटनिरूपितशक्तिविषयकत्वम्, तथा च किंचिन्निरूपितत्वविषयतानिरूपितत्वेन " इत्यायुक्तकार्यकारणभावे स्त्रीकृते घटकालीनेत्यादिशक्तिज्ञाने पदे शक्तेर्विशेषणत्वेन शक्तावपि विषयतास्ति सा च शक्तिविषयता पटनिरूपितत्वविषयतानिरूपिता सती तादृशशक्तिज्ञाननिष्ठकार - 1 16 काण्डम् ]
Page #42
--------------------------------------------------------------------------
________________ (34) सादर्शः [सामान्यपदार्थोपस्थितेहेतुत्वोपगमान्नायमतिप्रसङ्ग:- शक्तयंशे उदासीनस्य पटनिरूपितत्वादेर्भानेपि घटकालीनशक्तिरूपघटीयपरम्परासंबन्धविषयकपदज्ञानस्य घटादिस्मारकतया तत्स्मृतिजनकतायां पटादिनिरूपितत्वविषयतानिरूपितत्वस्य शक्तिविषयकत्वेऽनिवेशादितिचेत् ? एवमपि यत्र ज्ञाने घटादेः शक्तत्वसंबन्धेन पदांशे प्रकारता तजन्योपस्थिर तितोपि घटादेः शाब्दबोधोत्पत्या तदनुपपत्तिदुर्वारैव-तत्र पदांशेऽर्थसंसर्गतया भासमानशक्तावर्थस्य निरूपितत्वरूपसंबन्धान्तराऽभानात् । णतानिरूपितपटमात्रविषयकत्वावच्छिन्नकार्यताशाल्युपस्थितेरेव कारणतावच्छेदिका भगति न तु वटोपस्थितेरपीत्युक्तशक्तिज्ञानजन्यपटोपस्थित्या पटविषयकशाब्दबोधो जायते घटोपस्थित्या च घटविषयकशाब्दबोधापत्तिर्नास्त्येव- वटोपस्थितिनिष्टकार्यतानिरूपितोक्तशक्तिज्ञाननिष्ठकारणतावच्छेदिका या शक्तिविषयता तस्या घटनिरूपितत्ववषयतानिरूपितत्याभावाद् घटकालिकशक्तिविषयतारूरत्वात् घटस्य कालमाने विशेषणत्वाद् निरूपितत्वे च विशेषणत्याभावात् । उक्तशक्तिज्ञानजन्यपटोपस्थित्या पटविषयकशाब्दबोधस्त्विष्ट एव ! उक्तातिप्रसङ्गाभावे हेतुमाह--- शक्त्यंश इति, शक्त्यंशे= 'घटकालीनपटनिरूपितशक्तिमत्पटपदम् ' इत्याकारकशक्तिज्ञानघटकशक्तौ पटनिरूपितत्वादेरुदासीनस्य-उदासीनतया भानेपि । घटकालीनशक्तिसंबन्धन घटविशिष्टं पटपदम् ' इत्यत्र घटकालीनशक्तिको यो घटस्य पटपदे परम्परासंबन्धस्तादृशसंबन्धविषयकं यत् 'घटकालीनपटनिरूपितशक्तिमपटपदम् ' इत्याकारकं पदज्ञानम् पदविशेष्यकं शक्तिज्ञानं तस्यैव घटादिस्मारकतया= बटोपस्थितिजनकतया तत्स्मृतिजनकतायाम् उक्तपदज्ञाननिष्ठा या घटोपस्थितिजनकता ताई शजनकतायां कारणतावच्छेदकत्वेन प्रविष्टं यच्छक्तिविषयकत्वं तस्मिन् पटादिनिरूपितत्वविष ! यतानिरूपितत्वस्य=किंचिन्निरूपितत्वविषयतानिरूपितत्वस्याऽनिवेशादित्यन्वयः । घटोपस्थितिजनकं हि घटकालिकशक्तिविषयकमेव ज्ञानं न तु किंचिन्निरूपितशक्तिविषयकं घटकालिकशक्तिविषयकज्ञानीयशक्तिविषयकत्वे चावन्छेदकत्वेन किंचिन्निरूपितत्वविषयतानिरूपितत्वस्य नि. वेशो नास्त्येवेति न तादृशघटोपस्थित्या घटविषयकशाब्दबोधापत्तिरित्यर्थः । भगवदिच्छारूपशक्तौ पटादिनिरूपितत्वस्याऽनवच्छेदकत्वेनोदासीनत्वम्-, घटस्य काले कालस्य शक्ती शक्तेश्व पदेऽन्वय इति घटस्य साक्षाच्छक्तावन्वयाभावेन शक्तेर्घटीयपरस्परासंबन्धत्वमुक्तम् । " भानपि " इत्यत्र "अभानेपि" इत्यपि पाठस्तस्य च 'अमानेन ' इत्यर्थः, तन्वाभानमनिवशे हेतुः। अभाने चोदासीनत्वं हेतुः शेषं पूर्ववदेव । अनापि दोषमाह-एवमपीति, यत्र-यस्मिन् ज्ञाने-शक्तिज्ञाने घटादेः शक्तत्वसंबन्धेन पदारे प्रकारता यथा 'शक्तत्वसंबन्धेन घटविशिष्टं घटपदम् ' इत्याकारकशक्तिज्ञानेनापि घटोपस्थितिर्जायते तया च घटोपस्थित्या घटविषयकशाब्दबोध इष्ट एव स चोक्तकार्यकारणभावे स्वीकृत
Page #43
--------------------------------------------------------------------------
________________ काण्डम् ] shktivaadH। वस्तुतो घटत्वाद्युपलक्षितवाचकाइ द्रव्यादिपदाच्छत्तयाऽभ्रान्तस्य घटत्वादिप्रकारकशाब्दबोधवारणाय तद्धर्मप्रकारकशाब्दबोधे शक्तौ तद्धर्मविशिष्टनिरूपितत्वावगाहित्वेन शक्तिज्ञानस्योपयोगिता वाच्या तथा च तत्संबन्धिशतत्वावगाहिनो लक्षणाग्रहस्य तेन rUpeNA'saMgrahAda'nanugamena व्यभिचारप्रसक्तया उक्तकार्यकारणभावे कारणानन्तर्यप्रवेश आवश्यकः । न स्यादव । उक्त हेतुमाह-तत्रेति, नत्र' स्वशक्तत्वसंबन्धन घटविशिष्टं घटपदम् ' इत्याकारकशक्तिज्ञाने पदेऽर्थसंसर्गतया घटप्रतियोगिकसंबन्धत्वेन या शक्तिईसते तस्यामर्थस्य घटस्य निरूपितत्वरूपसंबन्धस्पाऽभानात् । अत्र शक्ती घटस्प स्वनिरूपितत्वसंबन्धनाऽन्वयाभावादितियायत, त्यया चोक्तरीत्या शक्तिज्ञाने शक्तौ यस्य स्वनिरूपितत्वसंबन्धेनान्वयो भवति तद्विपकशाब्दबोधस्यैव नियमितत्वात् । तदनुपपत्तिः उक्तघटादिविषयकशाब्दबोधानुपपत्तिः । कार्यतावच्छेदककोटौ कारणानन्तर्यप्रवेशस्यावश्यकत्वे हेत्वन्तरमाह-वस्तुत इति,द्रव्यपदं घटस्य घटत्वोपलक्षितत्वेन रूपेण वाचकं भवति न तु घटत्वविशिष्टत्वेन रूपेण द्रव्यपदस्य द्रव्यत्वमात्र. विशिष्टवाचकवाद् द्रव्यपदशक्तिज्ञानीयविषयतावच्छेदकत्वस्य द्रव्यत्वे एवं स्वीकारादू घटत्वे च द्रव्यपदशक्तिज्ञानीयविषयतासामानाधिकरण्यमात्रस्यैव सत्त्वात्, तथा च द्रव्यपदाच्छत्या घटत्वप्रकारकशाब्दबोधोऽभ्रान्तस्य नेष्ट इति तदारणाय तद्धर्मप्रकारकशाब्दबोधे-तद्धर्मप्रकारकशाब्दवोध प्रति शक्तौ शक्तिविषयकं यत् तद्वर्मविशिष्टनिरूपितत्वावगाहित्येन नाम शक्तिनिष्ट यद् घटत्यादिधर्मविशिष्ट्वटादिपदार्थनिरूपितत्रं तदवमाहि यत् 'द्रव्यपदं द्रव्यत्वविशिष्टनिरूपितशक्तिविशिष्टम्' 'घरपदं घटत्वविशिष्टनिरूपितशक्तिविशिष्टम् ' इत्याद्याकारकं शक्तिज्ञानं तस्यैवोपयोगिता कारणता वक्तव्या एवं हि dravyapadAda'bhrAntasya शक्त्या घटत्वप्रकारकशाब्दबोधापत्तिनास्ति-द्रव्यपदस्य घरव्यविशिष्टनिरूपितशक्तिविशिष्टत्वाभावात् द्रव्यत्व vishissttniruupitshktivishisstttvaacetyrthH| उपसंहरति-तथा चति, शक्तिज्ञानं हि शक्तौ तद्धर्मविशिष्टनिरूपितत्वावगाहकमेव शाब्दबोधजनक भवति लक्षणाज्ञानं च तत्संबन्धिशक्तवावगाहि-लक्ष्यतीरादिसंबन्धिप्रवाहादिनिरूपितत्वावगोत्र लक्ष्यार्थविषयकशाब्दबोधजनकं भवतीति शक्तिज्ञानलक्षणाज्ञानयोः स्वरूपभे. दात् तेन रूपेण सद्धर्मविशिष्टनिरूपितत्वावगाहित्वेन रूपेण लक्षणाज्ञानस्याऽसंग्रहाच्छक्तिज्ञानलक्षणाज्ञानयोरननुगमः प्राप्तस्तेन चाननुगमेन टक्षगाज्ञान जन्यशाब्दबोधे शक्तिज्ञानस्य शक्तिज्ञानजन्यशाब्दबोधे च लक्षणाज्ञानस्य व्यभिचारः प्राप्तस्तादृशव्यभिचारस्य निवृत्त्यर्थं हि (27 पूर्वोक्तरीत्योक्तकार्यकारणभावे कार्यतावच्छेदककोटौ कारणानन्तर्यस्य प्रवेश आवश्यक एव तथा च वृत्त्यनुपस्थितस्यापि संसर्गस्य शाब्दबोधस्वीकारे व्यभिचाराप्रसक्त्या संसर्गस्य घटादिपदवाच्यत्वं वृत्तिज्ञानविषयत्वं च न स्वीकार्यमित्यर्थः । सर्वं चैतत् पूर्वमेव व्याख्यातम् ।
Page #44
--------------------------------------------------------------------------
________________ सादर्शः { सामान्य एवं शक्तिज्ञानमुभयविध विनिगमकाभावाच्छाब्दबोधप्रयोजकम्-पदेऽर्थवाचकत्वावगाहि. अर्थे पदवाच्यत्वावगहि च तयोरपि नानुगमसंभवः-वाच्यत्ववाचकत्वयोः शक्तिप्रतियोगित्वशक्त्याश्रयत्वरूपयोमिथोषिलक्षणसंबन्धरूपतयाऽनुगतानतिरिक्तरूपाभावात् । संबन्धत्वादिनाऽनुगमे ? तदीयकालिकादिसेवन्यज्ञानादर्थर्मिकपदवाचकतायाः पदार्मकार्थवाच्यतायाश्च ज्ञानाच्छाब्दबोधापत्ते, तजन्योपस्थित्योरपि परस्परजन्यबोधे व्य्भिचार्ः। . एवं लक्षणाज्ञानमपि पदेऽर्थसंबन्धिवाचकतावगाहितयाऽथै पदेवाच्यसंबन्धि तावगाहितया च द्विविधं शाब्दबोधप्रयोजकं तदधीनोपस्थित्योरप्यनतिप्रसक्तः न केवलं शक्तिज्ञानलक्षणाज्ञानयोरेवाऽननुगमः किं तु शक्तिज्ञानस्यापि पद तदर्थयोर्विशेष्यताभेदेन भेदाननुगम एवेत्याह- एवमिति । उभयविधं शक्तिज्ञानमाह~ पद इति । पदेऽर्थवाचकत्वावगाहि नाप 'घटपदं घटत्वविशिष्टवाचकम्' इत्याकारकमर्थवाचकत्वप्रकारकपदविशेष्यकम् । अर्थे पदवाच्यत्वावगाहि नाम 'घटो घटपदयाच्यः' इत्याकारकं पदवाच्यत्वप्रकारकाऽर्थविशेष्यकन् । तयोः उक्तशक्तिज्ञानयोः । अनुगमासंभवे हेतुमाह- वाच्यत्वेति; वाच्यत्वं हि शक्तिपतियोमित्वम् शक्तिनिरूपकत्वं वाच्यस्यैव पदनिष्ठशक्तिनिरूपकत्वात्, वाचकत्वं च शक्याश्रयत्वं शक्तेः पदनिष्ठत्वात्, तयोश्च शक्तिनिरूपकत्वशत्तयाश्रयत्वरूपयोवाच्यत्यवाचकत्वयोः परस्पर विलक्षणसंबन्धरूपत्वेनाऽनुगतानतिरिक्तरूपाभावान्नानुगमसंभवः । निरूपकत्वसंवन्धेन शक्तिरर्थे वर्तते आश्रयत्वसंबन्धेन च पदे इत्यभिप्रेत्य शक्तिप्रतियोगित्वशत्याश्रयत्वयोः संबन्धत्वमुक्तं तयोश्च परस्परविलक्षणत्वं ( विभिन्नरूपत्वम् ) स्पष्टमेव । ननु शक्तिप्रतियोगित्वशक्त्याश्रयत्वरूपसंवन्धयोरपि संबन्धत्वेन रूपेणानुगमः संभवतीत्याशङ्याह-सम्बन्धत्वादिनेति, उक्तसंबन्धयोः संबन्धवेनानुगमें हि तदीयकालिकादिसंबन्धस्यापि संबन्धत्वात्तादृशविविधसंबन्धज्ञानादपि शाब्दबोधः स्याद् न चैतदिष्टमित्यर्थः । तदीयकालिकादिसंबन्धज्ञानान्नाम 'घटकालिकशक्ति विशिष्टं पटपदम् ' इत्याद्याकारकशक्तिज्ञानात् । अर्थधर्मिकपदवाचकताया नाम 'घटपद. निष्ठवाचकताश्रयो घटः' इत्याकारकाद् वाचकत्वप्रकारकार्थविशेष्यकज्ञानात, वाचकत्वप्रकारकपदविशेष्यकज्ञानाच्छाब्दबोधस्येष्टत्वादुक्तम्-अर्थर्मिकेति । पदधर्मिकार्थवाच्यताया नाम 'घटनिष्ठवाच्यताश्रयो घटपदम्' इत्याकारकाद् वाच्यत्वप्रकारकपदविशेष्यकज्ञानात, वाच्यत्वप्रकारकार्थविशेष्यकज्ञानाच्छाब्दबोधस्येष्टत्वादुक्तम्-पदधर्मिकेति । उपसंहरति-तजन्येति । तजन्योपस्थित्योः उक्तद्विविधशक्तिज्ञानजन्यद्विविधोपस्थित्योः । शक्तिज्ञानवलक्षणाज्ञानस्यापि पदतदर्थयोविशेष्यताभेदेन भेदादननुगम एवेत्याह-एवमिति । उभयविधं लक्षणाज्ञानमाह-पद इति । 'गङ्गापदं तीरसंबन्धिप्रवाहबाचकम्' इत्येवमर्थसंबधिवाचकस्वप्रकारकपदविशेष्यकम् 'तीरं गङ्गापदवाच्यप्रवाहसंबन्धि' इत्येवं पदवान्यसं: बन्धिताप्रकारकलक्ष्यार्थविशेष्यकं च द्विविधमेव लक्षणाशानं शाब्दबोधप्रयोजकं भवति
Page #45
--------------------------------------------------------------------------
________________ काण्डम् ] शक्तिवादः । (37) रूपेणाऽनुगमासंभवात् परस्परजन्यबोधे व्यभिचार इति कार्यतावच्छेदकगर्भ तत्तस्कारणानन्तर्यप्रवेशो ध्रुव इत्यवधेयम् । ॥इति क्रोडपत्रं समाप्तम् ॥ अथ वृत्त्यनुपस्थितस्यापि पदार्थद्वयसंसर्गस्य शाब्दबोधविषयत्वोपगमे संबन्धभाने नियामकाभावाच्छाब्दबोधेबाधितयावत्संसर्गभानापत्तिरिति चेत् ? नकयोश्चित् पदयोः केनचित्संबन्धेन स्वार्थान्वयबोधे साकाङ्क्षतयाऽऽकाइक्षाज्ञान स्यैव पदार्थसंसर्गभाने नियामकत्वाताययोश्च पदयोर्नानासंबन्धेन स्वार्थान्वयबोधे तयोरप्यननुगमः, तजन्योपस्थित्योरपि परस्परं विलक्षणरूपत्वेनाऽनुगमाइसंभवात् परस्परजन्यशाब्बोधे व्यभिचारः प्राप्त इति तादृशयभिचारस्य निवृत्त्यर्थं कार्यतावच्छेदककोटौ तत्तत्कारणानन्तर्यप्रवेश आवश्यक एवेत्य्र्थ्ः। कारणानन्तर्यप्रवेशप्रकारश्च पूर्वमेव प्रदर्शितो यथा पदविशे. ध्यकशक्तिज्ञानाधीनोपस्थित्यव्यवहितोत्तरजायमानशाब्दबोधं प्रति पदविशेष्यकशक्तिज्ञानाधीनोपस्थितिः कारणम्, अर्थविशेष्यकशक्तिज्ञानजन्योपस्थित्यव्यवहितोत्तरजायमानशाब्दबोधं pratya'rthavizeSyakazaktijJAnajanyopasthitiH कारणमित्यादि । एवं लक्षणास्थलेपि कल्पनीयम् । ॥ इति क्रोडपत्रटीका समाप्ता । ननु यदि वृत्त्यनुपस्थितस्यापि पदार्थद्वयसंसर्गस्याऽभेदादेः शाब्दबोधे भानं स्यात्तदा vRtyanupasthitatvAvizeSAda'vAdhitayAvatsaMsargANAM शाब्दबोधे भानापत्तिः स्यादिति पदार्थद्रयसंसर्गस्य वृत्त्युपस्थितत्वं तदर्थं च घटादिपदवाच्यत्वं स्वीकार्यमित्याशङ्कते-अथेनि । परिहरति-नेति । कयोश्चिदिति-यथा ' नीलो घटः' इत्यत्र नीलघटपदयोः केनचिरसंबन्धन अभेदसंबन्धनैव स्वाद र्थान्वयबोधे साकाङ्क्षतया तादृशाकाङ्क्षाज्ञानमेव पदार्थद्वयसंसर्गभाने नियामकमस्तीत्याकाङ्क्षाज्ञानविषयस्यैव संसर्गस्य शाब्दबोधे भानमुपपद्यते नत्वबाधितयावत्संसर्गभानापत्तिरित्यर्थः । आकाङ्क्षाज्ञानं चाऽव्यवहितोत्तरत्वसंसर्गेणैकपदविशिष्टापरपदज्ञानरूपं विज्ञेयं यथा नीलो घटः ' इत्यत्राभेदसंबन्धावच्छिन्ननीलयावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबोधं प्र. tya''yavahitottarasvasaMbanvena नीलपदविशिष्टं यद् घटपई तज्ज्ञानम् ' कारणम् । 'राज्ञः पुरुषः । इत्यत्र च सत्त्वसंवन्यावच्छिन्नराजत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकशाब्दबोधं प्रति षष्ट्यन्तराजपदसमभिव्याहतपुरुषपदज्ञानं कारणम् । ननु ' ब्राह्मणस्य दर्शनम्' इत्यत्र " कर्तृकर्मणोः कृति" इत्यनेन ' ब्राह्मणस्य ' इति षष्ठी कर्मण्यपि संभवति कर्तपीति ब्राह्मणकर्मकं दर्शनम् । ' ब्राह्मणकर्तृकं दर्शनम् ' इति द्विविधोप्यर्थः संभवतीति तत्र कथमाकाङ्क्षाज्ञानस्य ब्राह्मणकर्मकत्वकर्तृकत्वरूपसंबन्धयोरन्यतरभाननियामकत्वं स्पादित्याशङ्याह-ययोश्चति । नानासंबन्धन स्वार्थान्वयबोधे साकाङ्क्षपदयोः शाब्दगोधे संसर्गविशेषविषयकं यत् तात्पर्यज्ञानं तादृशतात्पर्यज्ञानसहकृताकाङ्क्षाज्ञानमेव संसर्गविशेष
Page #46
--------------------------------------------------------------------------
________________ (38) सादर्श: [ सामान्य- आकाङ्क्षा तज्जन्यशाब्दबोधे संसर्ग विशेषतात्पर्यज्ञानरूपकारणवलादेव संबन्धभाननियमोपपत्तेः । अन्वयांशे शक्त्युपगमे प्येकैकस्यैव पदार्थ संसर्गस्य संसर्गविधया कचित् कस्यचिद्र भानं क्वचित् कस्यचिदभानमित्यनियमेन सामान्यरूपेणैवावयस्य शक्यकोटावन्तर्भावनीयतयोक्तस्यैव संसर्गभाननियामकत्वात् । न च संसर्गविशेषानुपस्थितौ तात्पर्यज्ञानासंभवेन तदुपस्थितेरावश्यकतया तद्गोचरसंस्कारोद्बोधार्थमेव तत्र वृत्तिज्ञानमपेक्षितमिति वाच्यम्, उद्बोधकान्तरादुपस्थितेपि संसर्गे तात्पर्यग्रहसंभवात् तत्र वृत्तिज्ञानस्याऽनपेक्षितत्वात् तस्माद् घटत्वगोत्वादिविशिष्टे एव घटगवादिपदस्य शक्तिः पदार्थद्रय संसर्ग स्त्वाऽऽकाजूक्षादिबल्लभ्य एवेति स्थितम् । माननियामकं भवतीति न काचिदनुपपत्तिः । संसर्गविशेषविषयक तात्पर्यज्ञानं च प्रकरणादिना जायते । यस्मिन् संसर्गे वक्तुस्तात्पयं भवति तस्यैव वक्तृतात्पर्यज्ञानेन शाब्दबोधे मानं भवतीति यावत् । विपक्षे बाधकमाह--अन्वयांशे इति, पदार्थद्वयसंसर्गे घटादिपदस्य शक्तिस्वीकारपक्षेप्यानन्त्यव्यभिचारदोषनिवृत्त्यर्थं संसर्गत्वे एव शक्तिः स्वीकर्तव्या तथा च संसर्गत्वेन रूपेणाविशेषादडवावितयावत्संसर्गभानापत्तिः स्यादेव न चाऽवाधितयावत्संसर्गमानं भवति किं तु कचित् कस्यचिदेव संसर्गस्य मानं भवति कस्यचिदमानमपि भवतीति कस्य मानं स्यात् कस्य च न स्पादित्यनियमे प्राप्ते उक्तस्याऽऽकाङ्क्षाज्ञानस्यैव संसर्गमाननियामकत्वं स्वीकार्यमित्यर्थः । सामान्यरूपेण=अन्त्रयत्वेन रूपेण । किं वा शाब्दबोधे भासमानस्यैव संसर्गस्य घटादिपदवाच्यत्वं वक्तव्यंं मान चास्यैव संसर्गस्य भवत्यस्य च नेति नियमाभावेन संसर्गत्वेन सामान्यरूपेणैव संसर्गस्य शक्यकोटावन्तर्भावः = घटादिपदवाच्यत्वं वक्तव्यं तथा च सर्वेषामपि संसर्गाणां संसर्गत्वाऽविशषाद्ं घटादिपदवाच्यत्वं शाब्दबोधे मानं च प्राप्तं न च यावत्संसर्गमानं भवतीत्युक्ताऽऽकाङ्क्षाज्ञानस्यैवागत्या संसर्गमाननियामकत्वं प्राप्तमित्येवं ग्रन्थयोजना कर्तव्या । " अन्वयां शक्त्युपगमेपि " इत्यादिपाठस्तु प्रक्षिप्त एव प्रतिभाति प्राक्तन pustakeSva'nupalambhAt / ननूपस्थितपदार्थे एव तात्पर्यस्य ज्ञानं जायते उपस्थितिश्च तद्विषयकसंस्कारस्योहोधन भवतीति संसर्गविशेषविषयक तात्पर्यज्ञानार्थं तदुपस्थितेः = संसर्गविशेषोपस्थिते रात्रश्यकतया तदुपस्थितये तद्गोचरसंस्कारोद्बोधार्थम् = संसर्गविशेषविषयक संस्कारोओधार्थगेव तत्र संसर्गे ( संसर्गविषयकम् ) वृत्तिज्ञानमपेक्षितमस्तीति संसर्गस्य घटादिपदवाच्यत्वं वृत्तिज्ञानविषयत्वं च स्वीकार्य - मित्याशङ्कयाह - न चेति । परिहारहेतुमाह - उद्बोधकान्तरेति, प्रकरणादिलक्षणो होधकान्तरेगोपस्थितेपि संसर्गे तात्पर्यज्ञानसंभवात् तत्र संसर्गे ( संसर्गविषयकस्य वृत्तिज्ञानस्यापेक्षा नास्तीति न संसर्गस्य घटादिपदवाच्यत्वापत्तिरित्यर्थः । उपसंहरति- तस्मादिति, घटत्वादित्रिशिष्ठे एव घटादिपदानां शक्तिर्न तु पदार्थद्वयसंसर्गेपि पदार्थद्रयसंसर्गस्तु शाब्दबोचे आकाङ्क्षाज्ञानबलेनैव भासते इति स्थितम् ।
Page #47
--------------------------------------------------------------------------
________________ काण्डम् ] शक्तिवादः । घटादिपदस्य पदार्थतावच्छेदकीभूतघटत्वादिविशिष्टे एव शक्तिर्न तु तदुपलक्षिते घटत्वादेरुपलक्षणत्वे तस्य द्रव्यत्वाद्यविशेषेण 'घटादिपदाद् द्रव्यत्वादिना न बोधोऽपि तु घटत्वादिनैव ' इतिनियमानुपपत्तेः । __अथ घटत्वादेरिव द्रव्यत्वादेरपि वैशिष्टयस्य घटादौ सत्वाद् घटादिपदशतो घटत्वादिसामानाधिकरण्यरूपवैशिष्टयवद् dravyatvAdisAmAnAdhikaraNyarUpavaiziSTayasyApya'kSatatayA 'घटत्वादिविशिष्टे शक्तिर्न तु द्रव्यत्वादिविशिष्टे : इत्यस्य कोर्थः ? __ अत्र वदन्ति- तद्विशिष्टे शक्तिः' इत्यस्य 'तद्धर्मतदैशिष्टयतदाश्रयेष्वेव शक्तिः ' इत्यर्थः । घटादिपदशक्तिमति द्रव्यत्वादिवैशिष्टयसत्त्वेपि द्रव्यत्वादी - -- ..... - ... ... ... .---- वटादीति- घटादिपदस्य घटत्वादिविशिष्टे एव घटादिपदार्थे शक्तिः, घटत्वादिकं च घटादौ विशेषणमेव न तूपलक्षणमित्यर्थः । तदुपलक्षिते घटत्याद्युपलक्षिते । विपक्षे बाधकमाह- घटत्वादेरिति, यदि घटादौ घटत्वादिकमुपलक्षणं स्यात्तदा तस्य=घटस्वादेरुपलक्षणत्वेन रूपेण द्रव्यत्वादिधर्माविशेषाद् यथा घटादिपदाद् घटादेर्घटत्वादिरूपेण बोधो भवति तथा द्रव्यत्वादिरूपेणापि बोधः स्यात् तथा च " घटादिपदाद् द्रव्यत्वादिना न बोधोऽपि तु घटत्वादिनैव " इति नियमो नोपपद्यत, घटत्वादेविशेषणत्वे तु घटत्वादिकं विशेषणं द्रव्यत्वादिकं चोपलक्षणमिति विशेषाद विशेषणीभूतधर्मरूपेणैव बोधस्वीकाराचोक्तनियम उपपद्यते इति सारः । ननु यथा घटादौ घटत्यादिकं वर्तते तथा द्रव्यत्वादिकमपि वर्तत एवेति "घटादिपदान घटत्वादिविशिष्टे एव शक्तिर्न तु द्रव्यत्वादिविशिष्टे " इतिनियमस्य किं तात्पर्यमित्याशङ्कतेअथेति । घटादौ निरूपकत्वसंबन्धेन घटादिपदशक्तिरपि वर्तते समवायेन च घटत्वद्रव्यत्वादिकमपि वर्तते इति घटादिपदशक्ती घटत्वद्रव्यत्वादिधर्मसामानाधिकरण्यरूपं वैशिष्टयं प्राप्तम् । शक्तौ च यादृशधर्मस्य सामानाधिकरण्यरूपवैशिष्टयं भवति तादृशधर्मरूपेणैव पदार्थस्य शक्तया बोधो भवति, अस्ति च घटादिपदशक्तौ द्रव्यत्वादेरपि सामानाधिकरण्यरूपं वैशिष्ट्यमिति घटादिपदाच्छत्या घटादेव्यत्वादिरूपेणापि बोधः कथं न स्यादित्याक्षेपः । उत्तरमारभते- अत्रेति । " तद्विशिष्टे शक्तिः " इत्यस्य नाम " घटत्वादिविशिष्टे शक्तिर्न तु द्रव्यत्वादिशिष्टे " इतिनियमस्य । अर्थमाह-तद्धर्मेति, तद्धर्मः घटत्वादिधर्मः तद्वैशिष्टयम्= घटत्वादिसमवायः. तदाश्रयः घटत्वाद्याश्रयो घटादिः, तथा च वटवटवतत्समवायेषु घटपदस्य शक्तिरिति सिद्धम् , एवमन्यत्रापि ज्ञेयम् । घटादौ घटत्वादेरेव विशेषणत्वं द्रव्यत्वादेश्वोपलक्षणत्वमेव न विशेषणत्वमित्यत्र विनिगमनामाह- घटादिपदेति, निरूपकत्वसंबन्धेन घटादिपदशक्तिमति घटादौ यद्यपि द्रव्यत्वादिवैशिष्टयमस्ति तथापि द्रव्यत्वादौ अवच्छेदकत्वसंबन्धन तच्छक्तिविरहात्-घटादिपदशक्त्यभावात् तेषाम्-द्रव्यत्वादीनामुपलक्षणता. घटत्वादौ चावच्छेदकत्यस*
Page #48
--------------------------------------------------------------------------
________________ (40) सादर्श: [ सामान्यतच्छक्तिविरहात् तेषामुपलक्षणता घटत्वादौ तत्सत्त्वाच तेषां विशेषणता । एवं च प्रवृत्तिनिमित्तेपि शक्तेः सत्त्वात् तस्यापि वाच्यतया " वाच्यत्वे सति वाच्य वृत्तित्वे सति वाच्योपस्थितिप्रकारत्वम्" इतिप्रवृत्तिनिमित्तलक्षणे " वाच्यत्वे सति" इतिविशेषणदानम् "जात्याकृतिव्यक्तयः पदार्थः " इतिन्यायसूत्रोक्तं गोत्वादिजातेर्गवादिपदार्थत्वं चाऽप्युप्प्द्य्ते। बन्धन तत्सत्त्वात् घटादिपदशक्तेः सत्त्वात् तेषाम् घटत्वादीनां विशेषणता सिद्धेत्यर्थः । बारपदाद् घटो बोद्धव्यः । 'घटपदं घटत्वावच्छिन्नवाचकम् ' इत्याद्याकारा भगवदिच्छारूपा शक्तिरस्ति तत्र घटो नाम समवायेन घटत्वावच्छिन्ना व्यक्तिरेवेति भगवदिच्छारूपशक्तौ पटो घटत्वं समवायश्चेति त्रितयमेव भासते न तु द्रव्यत्वमपि येन द्रव्यत्वादिविशिष्टे घटादिप दानां शक्तिः स्यादिति सारः । घटत्वादेर्घटादिपदवाच्यत्वे मानमाह-एवं चेति । घटादिपदानां बोधकत्वलक्षणा या घटादौ प्रवृचिरस्ति तत्र घटत्वादिकमेव निमित्त घटत्वादिविशिष्टे एव तादृशप्रवृत्तेः सत्त्वादिति घटत्वा. दिकं प्रवृत्तिनिमित्तं विज्ञेयम् । तस्य प्रवृत्तिनिमित्तलक्षणघटत्वादेः । यदि घटत्वादेर्घटादिपदवाच्यत्वं न स्यात्तदोक्तप्रवृत्तिनिमित्तलक्षणे प्रवृत्तिनिमित्तस्य घटत्वादेः "वाच्यत्वे सति" इति वाच्यत्वविशेषणं नोपपद्येत तथा " जाल्याकृतिव्यक्तयः पदार्थः " इतिन्यायसूत्रोक्तं पदार्थत्वं च नोपपोत तस्माद् घटत्वादेरपि घटादिपदवाच्यत्वमावश्यकमेवेत्यर्थः । वाच्यत्वे इति-घटत्वादौ वाच्यत्वमप्यस्ति वाच्यभूतघटादिव्यक्तिवृत्तित्त्रमप्यस्ति वाच्यभूतघटादिव्यक्तिविषयकोपस्थितौ प्रकारतया भासमानत्यमध्यस्तीति विशेषणत्रयार्थः । प्रवृत्तिनिमित्तत्वमिति च शेषः । अत्र च लक्षणे "वाच्यत्वे सति" इत्यनुक्ते शब्दाश्रयत्वस्याकाशपदप्रवृत्तिनिमित्तत्वं स्यात्--शब्दाश्रयत्वस्याकाशवृत्तित्वादाकाशोपस्थितौ प्रकारतया भासमानत्वाच न चैतदिष्टमिति " वाच्यत्वे सति." इत्युक्तं तथा च शब्दाश्रयत्वस्याऽऽकाशपदवाच्यत्वाभावादाकाशपदप्रवृतिनिमित्तत्वापत्तिर्नास्ति एतच्चाकाशपदे द्रष्टव्यम् , 'वाच्यवृत्तित्वे सति" इत्यनुक्ते आकृतरपि गवादिपदप्रवृत्तिनिमित्तत्वं स्यात्-उक्तन्यायसूत्रप्रामाण्येनाकृतेरपि पदार्थत्वेन वाच्यत्वाद्वाप्योर-- स्थितिप्रकारत्वाच्च न चैतदिष्टमिति "वाच्यवृत्तित्वे सति" इत्युक्तं तथा चाकृतेरवयवसंयोगरूपखादवयवमात्रवृत्तित्वेन वाच्यभूतगवा दिव्यत्यावृत्तित्वाद् गवादिपदप्रवृत्तिनिमित्तत्वापत्तिर्नास्ति. भाकृतेर्वाच्यत्वं वाच्योपस्थितिप्रकारत्वं च "पिष्टकमय्यो गावः'' इत्यादौ द्रष्टव्यं पिष्टकमयीगोषु गोरखजातेरसंभवात्, "बाच्योपस्थितिप्रकारत्वम्" इत्यनुक्ते घटस्य मृत्पदप्रवृत्तिनिमित्तत्वं स्यात्-घटस्य मृत्पदवाच्यत्वाद् मृत्पदवाच्यकपालद्वयवृत्तिवाच न चैतदिष्टमिति "बाच्योपस्थितिप्रकारस्वम्" इत्युक्तं तथा च घटस्य मृत्पदवाच्यघटकपालाद्युपस्थितौ प्रकारत्वाभावाद् मृत्पदप्रवृत्तिनिमित्तत्वापत्तिर्नास्ति, नवीनतार्कितमते तु द्रव्यादिपदानां घटत्यादेः प्रवृत्तिनिमित्तस्ववारणाय "वा. च्यत्वे सति" इतिविशेषणमिति विशेषणत्रयसार्थक्यम् ।
Page #49
--------------------------------------------------------------------------
________________ काण्डम्.] shktivaadH। अथ 'घटशब्दाद् घटो बोद्धव्यः' इत्याकारिकाया भगवदिच्छाया बोधविशेषविषयतात्वेन बोधविषयतानिष्ठप्रकारतानिरूपितविशेष्यता घटे एव न तु घटत्वादौ विषयतामात्रं च वस्तुमात्रे एवेति कथं घटपदशक्तिर्घटत्वादिषु त्रिष्वेवैति नियम इतिचेत् ?, . ईश्वरेच्छायास्तत्पदजन्यशाब्दबोधविषयताप्रयोजकः संबन्ध एव तत्र तत्पदननु 'घटपदाद् घटो बोद्धव्यः' इत्याकाराया भगवदिच्छाया: भगवदिच्छाविषयीभूता या बोधविषयतानिष्ठप्रकारतानिरूपिता विशेष्यता सा बोधविशेषविषयतात्वेन रूपेण नामाऽऽश्रयत्वसंबन्धावच्छिन्नत्वेन रूपेण तु घटे एवास्ति न तु घटत्वादौ भगवदिच्छाया विषयतामात्रं तु वस्तुमात्रे एवास्तीति कथं घटपदशक्तिर्घटत्वादिषु त्रिषु घटघटत्वसमवायेष्वेवेतिनियम उपपद्येतेत्याशङ्कते-अथेति । आश्रयत्वसंबन्धावच्छिन्नाया भगवदिच्छीयविशेष्यतायाः शक्यताप्रयोजकत्वे घटादिपदानां घटादावेव शक्तिः स्यान्न तु घटत्वादौ-भाश्रयत्वसंबन्धेन भगवदिच्छीयवि. शेष्यताया घटादिव्यक्तिमात्रवृत्तित्वात् सामान्यतो भगवदिन्छीयविशष्यतायाः शक्यताप्रयोजकत्वे तस्या वस्तुमात्रवृत्तित्वाद् वस्तुमात्रे घटादिपदशक्तिः स्यान्न तु घटघटत्व. समवायेतित्रितयमात्रैत्याक्षपाभिप्रायः । घटादिपदजन्यबोधविषयता घटादौ जायते तारशविषयतानिष्टप्रकारतानिरूपिता : विशेष्यता घटादौ विज्ञेया । बोधविशेषविषयतेत्यत्र विषयता विशेष्यतारूपा विज्ञया । बोधविशेषविषयता प्रकारताऽसमानाधिकरणरूपा वा विझेया सा च घटादावेव संभवति-व्यक्तौ प्रकारताया अभावात्. घटत्वादौ च घटादिनिष्टविशेष्यतानिरूपितप्रकारताया अपि सत्त्वाद् बोधीयविषयता प्रकारतासमानाधिकरणैव भवतीत्यनुसन्धेयम् । .... उत्तरमारभते- ईश्वरेति, ईश्वरेच्छाया इति षष्टयों निरूपितत्वं तथा च 'बट पदाद् घटो बोद्वन्यः' इत्याद्याकारकेश्वरेच्छानिरूपिता या घटादिपदजन्यबोधविषयता तत्प्रयोजको यः संबन्धः स एव तत्र वटवटत्वादी घटादिपदशक्तिरस्तीतिव्यपदेशस्य-उक्तिव्यवहारस्य नियामकोस्ति स च संबन्धो नैकविध एव येन वटादेरेख वाच्यत्वं स्यान्न घटत्वादेः, किं तु त्रिविधत्वाद् घटघटत्वसमवायेषु त्रिष्वेव शक्तिरिति नियम उपपद्यते तथा चाऽऽश्रयत्वसंबन्धावच्छिन्नबोधविषयतात्यावच्छिन्नप्रकारतानिरूपितभगवदिच्छीयविशेष्यतारूपसंबन्धेन बटादिपदजन्यबोधविषयता घटादौ वर्तते इति घटादौ घटादिपदानां शक्तिः । स्वनिष्टावच्छेद्यतानिरूपिताबन्छेदकत्वसंबन्धावच्छिन्नबोधविषयतात्वावच्छिन्न प्रकारतानिरूपितमगवदिच्छीयविशेष्यतारूपसंबन्धन घटादिपदज-- न्यबोधविषयता घटत्वादो वर्तते इति घटत्वादावपि घटादिपदशक्तिः, अत्र स्वं बोधविषयता सापि घटे वर्तते घटत्वमपि बटे वर्तते इत्यवच्छेदकत्वं घटत्वे अबच्छेद्यत्वं च बोधविषयताया प्राप्तं तादृशबोधविषयतानिष्ठावच्छेद्यत्वनिरूपित यद् घटत्वनिष्टमवच्छेदकत्वं तत्संबन्धावच्छिन्ना या घटत्वनिष्टा बोधविषयता तन्निष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यता घटत्वे वर्तते एव, वदत्वं
Page #50
--------------------------------------------------------------------------
________________ (42) सादर्श: [सामान्यशक्तिरितिव्यपदेशनियामकः, 'घटपदादू घटो बोद्धव्यः' इत्येतादृशेच्छायां च घटत्वावच्छेदेन बोधविषयत्वमवगाहमानायां समवायावच्छिन्नं बोधविषयतावच्छेदकत्वं घटत्वे समवायेन घटत्वावच्छेद्यत्वं वा विषयतायां संसर्गमर्यादया भासते । एवं चाऽऽश्रयत्वसंबन्धावच्छिन्नबोधविषयत्वप्रकारतानिरूपितविशेष्यत्वं घटस्य. अवच्छेदकत्वसंसर्गावच्छिन्ना घटविशेषणतापन्नबोधविषयत्वस्य या प्रकारता तन्निरूपितविशेष्यत्वं घटत्वस्य. घटविशेषणतापन्नबोधविषयत्वांशेवच्छे धत्वसंबन्धेन प्रकारत्वं वा घटत्वस्थ. घटत्वे बोधविषयतायाः संसर्गविधया भासघटपदजन्यबोधविषयतावच्छेदकं भवतु' इति च भगवदिच्छाया आकारः । स्वनिष्ठावच्छेद्यतानिरूपितावच्छेदकतावच्छेदकत्वसंबन्धावच्छिन्नबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितभगवदिच्छीयविशेष्यतारूपसंबन्धेन घटादिपदजन्यबोधविषयता घटत्वादिसमवाये वर्तते इति घटत्यादि समवायेपि घटादिपदशक्तिः, अत्रापि पूर्ववदेव स्वं बोधविषयता तादृशबोधविषयतानिष्टावच्छेद्यता निरूपितावच्छेदकता घटत्वे घटत्वनिष्टतादृशावच्छेदकताया अबच्छेदकत्वं समवाये तादृशसंबन्धन घटादिपदजन्यबोधविषयता समवाये तादृशबोधविषयतानिष्टप्रकारतानिरूपितविशेष्यता समवाये वर्तत एव, 'समवायो बटपदजन्यबोधविषयतावच्छेदकतावच्छेदको भवतु' इति च भगवदिच्छाया आकार: बोधविषयता हाश्रयतासंबन्धेन व्यक्ती स्वावच्छेदकतासंबन्धेन घटत्वादौ स्वावच्छेदकता वच्छेदकत्वसंबन्धेन च समवाये वर्तत इति त्रिष्वेव शक्तिरिति नियम उपपद्यते इति सारः । स्वयमपि विशदयति- घटपदादित्यादिना, घटत्वावच्छेदेन-घटत्वावच्छिन्नं यद् घनिष्ठ घटपदजन्यबोध: विषयत्वं तदवगाहमानायाम् तद्विषयकायाम् 'घटपदाद् घटो बोद्धव्यः' इत्याकारायां भगवदिच्छायां समवायेन बोधविषयतावच्छेदकत्वं घटत्वे संसर्गमर्यादया आकाक्षाबलेन भासतेबोधविषयतायाः समवायेन घटत्वस्य च घटे सत्वात्तयोरवच्छेद्यावच्छेदकभावः, किं वा समवायेन वटत्वावच्छेद्यत्वं बोधविषयतायां संसर्गमर्यादया भासते इत्यन्वयः । अत्र ' बोधविषयतावच्छेदकतावच्छेदकत्वं समवाये समवायावच्छिन्नघटत्वावच्छिन्नत्वं वा बोध विषयतायां संसर्गमर्यादया भासते' इति शेषः । / तत्पदजन्यबोधविषयताप्रयोजकसंबन्धस्य त्रैविध्यं स्वयमप्याह- एवं चेत्यादिना । सर्वं चैतत् पूर्वमेव स्पष्टीकृतम् । घटस्येत्यत्रास्तीतिशेषः, घटे इति यावत् । क्टविशेषणतापनेति- घटे विशेषणताप्राप्तमपि बोधविषयत्वमवच्छेदकत्वसंबन्धेन घटत्वे वर्तते इति' तादृशबोधविषयत्वनिष्टाऽवच्छेदकत्वसंबन्धावच्छिन्ना या प्रकारता तन्निरूपितविशेभ्यता घटत्वस्य-बटवे इत्यर्थः । पक्षान्तरमाह- घटविशेषणतेति, उक्तघटत्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यत्वं घटविशेषणतापनबोधविषयतायामस्तीति तादृशावच्छेद्यत्वसंबन्धेन वटत्वस्य बोधविषयतायां प्रकारत्वं वा वक्तव्यमित्यर्थः । घटत्वे इति- बोधविषयतानिष्ठावच्छेद्यतानिरूपितावच्छेदकत्वं वटत्वे यदस्ति तदबन्छे.
Page #51
--------------------------------------------------------------------------
________________ काण्डम्.] * shktivaadH। (43) मानेऽवच्छेदकत्वेऽवच्छेदकतया भासमानत्वं समवायस्य. इति त्रितयमेव घटपदजन्यबोधविषयतायामुपयुज्यते इति त्रयाणां वाच्यतोपपत्तिः । दकत्वं समवायेस्तीति घटघटत्वसमवायेतित्रितयमेव घटपदजन्यबोधविषयतायामुपयुज्यते अन्वेतीति त्रयाणामेव वाच्यतोपपत्तिः, त्रिध्वेव शक्तिरित्यर्थः । " ज्ञातमुपयुज्यते" इति पाठे तु त्रितयमेव घटपदजन्यबोधविषयताविषयकज्ञानविषयो भवतीति त्रयाणां वाच्च. तोप्प्त्तिरित्य्र्थ्ः। अत्र च- अनवस्छिन्नधर्मिताकज्ञानस्य स्त्रविरोधिज्ञानप्रतिबन्धकत्वं न भवति अत्र तु 'घटत्वं चटपदजन्यबोधविषयतावच्छेदकम् । इतिज्ञानस्य 'घटत्वं घटपदजन्यत्रोधविषयतावच्छेदक न' इत्याकारकज्ञान प्रति प्रतिबन्धकत्वमिष्टमस्ति तदर्थं घटत्वस्य घटत्वत्वेन रूपेणोपस्थितिः स्वीकार्य तथा च घटत्वनिष्ठधर्मिताया घटत्यत्वेनावच्छिन्नत्वसंभवेयुक्तप्रतिबध्यप्रतिबन्धकभाव उपपद्येत घटत्यस्य चात्र स्वरूपेणैवोपस्थितिर्भवति न तु घटत्वत्वेन रूपेण गौरवादिति घटत्ये विशेष्यता न स्वीकार्या किं तु प्रकारतैव अनवच्छिन्नप्रकारताकज्ञानस्य तु स्वविरोधिज्ञानप्रतिबन्धकत्वं संभवतीत्युक्तप्रतिबध्यप्रतिबन्धकमावोपपत्त्यर्थ पक्षान्तरेण घटत्वे प्रकारत्वमुक्तम्, अस्मिन् पक्षे ऽघटपदजन्यबोधविषयता घटत्वावच्छिन्ना भवतु ' इत्येवं भगवदिच्छाया आकारः, तथा च स्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यत्वसंसर्गावच्छिन्नघटत्वनिष्ठप्रकारतानिरूपितबोधविषयतात्वावच्छिन्ना विशेष्यता तत्पदजन्यबोधविषयतायां विज्ञेया स्वं घटत्वम् । एवं समवायस्यापि समवा. यत्वेनोपस्थितिस्वीकारे गौरवाद् अनवच्छिन्नधर्मिताकज्ञानस्य च स्वविरोधिज्ञानप्रतिबन्धकत्वासंभवाब 'समवायो घटपदजन्यबोधविषयतावच्छेदकतावच्छेदको भवतु' इति ज्ञानस्य 'समवायो घटपदजन्यबोधविषयतावच्छेदकतावच्छेदको न' इत्याकारकज्ञानप्रतिबन्धकत्वं न स्यादिति समवायेपि प्रकारतैव स्वीकार्या न तूक्तरीत्या विशेष्यता अस्मिन् पक्ष ' घटत्वनिष्ठा बोधविश्यता समवायसंबन्धावच्छिन्ना भवतु । इति भगवदिच्छाया आकारः, तथा च स्वनिष्ठावच्छेदकतानिरूपितावच्छेदकतानिरूपितावच्छेद्यत्वसंबन्धावच्छिन्ना समवायनिष्ठप्रकारतानिरूपितबोधविषयतात्वावच्छिन्ना विशेष्यता तत्पदजन्यबोधविषयतायां विज्ञेया. अत्र स्त्रं घटत्वं घटत्वनिष्ठावच्छेदकतावच्छेदकत्वं समवाये समवायनिष्ठावच्छेदकतानिरूपितावच्छेद्यता बोधविषयतायां समवायनिष्ठप्रकारतानिरूपितविशेष्यतापि बोधविषयतायां प्राप्ता तथा चानवच्छिन्नप्रकारताकज्ञानस्य तु स्वविरोधिज्ञान प्रतिबन्धकत्वसंभवादुक्तप्रतिबध्यप्रतिबन्धकभाव उपपद्यते इत्यवधेयम् । ननु संकेतविषयता भगवदिच्छीयविशेष्यतोक्तरीत्या घटे आश्रयत्वसंबन्धेन. घटत्वे स्वनिष्ठा. वच्छेद्यतानिरूपितावच्छेदकत्वसंबन्धेन समवाये च स्वनिष्ठावच्छेद्यतानिरूपितावच्छेदकतावच्छेदकत्वसंबन्धेन वर्तत इति घटघटत्वसंसर्गेषु घटघटत्वसमवायेषु वर्तमानानां तादृशसंकेतविषयतानां संबन्धभेदेन भेदात् तत्पदजन्यबोधविषयताप्रयोजकसंबन्धस्यापि चोक्तरीत्या भेदाद् घटघटत्वसमवा.
Page #52
--------------------------------------------------------------------------
________________ सादर्श: [ सामान्य- घटघटत्वसंसर्गेषु संकेतविषयतानां मिथो वैलक्षण्येपि तन्निरूपक बोधविषयताया ऐक्याच्छक्त्यैक्यमवादो न तु संकेतैक्यात् - शक्तशक्यतावच्छेदकभेदेनापि शक्तिभेदानुपपत्तेः - भगवत्संकेतस्याऽभेदात् । ( 44 ) तदंशे आश्रयत्व संबन्धावच्छिन्न बोधविषयत्वप्रकारता निरूपित संकेतविषयतावगाहिज्ञानस्यैव पदार्थान्तरान्वयबोधोपयोगित्वमिति शक्तिभ्रमं विना न पदातावच्छेदके पदार्थान्तरान्वयः । येषु कथमेका शक्तिः स्यादित्याशङ्कयाह - घटघटत्वेति घटघटत्व संसर्गेषु संकेतविषयतानां स्वसंवन्धभेदेन मिथो वैलक्षण्येपि = परस्परं भेदेपि तन्निरूपकबोधविषयतायाः = भगवत्संकेत निरूपकघटादिपजन्यबोध विषयतायास्त्रिष्वैक्याच्छत्तयैक्यप्रवादो न तु संकेतैक्यादित्यर्थः । संकेतैक्येन शक्त्यैक्यस्वीकारे बाधकमाह - शक्तेति, यदि संकेतभेदेनैव शक्तिभेदः संकेतैक्येन च शक्त्यैक्यं स्यात्तदा भगवदिच्छारूपस्य संकेतस्य नित्यत्वेनाऽभेदात् = एकत्वात् शक्तभेदेनापि = घटपटादिपदानां शक्तानां भेदेनापि शक्तिभेदो न स्यात्तथा शक्यतावच्छेदकानां घटखपटत्वादीनां भेदेनापि शक्तिभेदो न स्याद् इष्टश्च शक्तशक्यतावच्छेदकभेदेन शक्तिभेद इति संकेतनिरूपकबोधविषयताया एव भेदाभेदौ शक्तिभेदाभेदनियामका वित्यभ्युपगन्तव्यमित्यर्थः । नन्वेवं घटत्वादेरपि वाच्यत्वेन पदार्थखातू ' नित्यो घटः ' इत्यादी पदवाच्यघटले नियत्वरूप पदार्थान्तरस्यान्वयः स्याद् न चैतदिष्टम्, किं वा घटले नित्यत्वपदार्थान्वयतात्पर्येण 'नित्यो वट:' इति प्रयोगः स्याद् घटत्वस्याप्युक्तरीत्या घटपदवाच्यत्वेन पदार्थत्वाद् न चैतदिष्टमित्यभिप्रायेणाह - तदंशे इति, पदार्थान्तरनिष्ठप्रकारता निरूपित विशेष्यतासंबन्धेन शाब्दबोधं प्रति आश्रयत्व संबन्वावच्छिन्नवोधविषयतात्वावच्छिन्नप्रकारतानिरूपित विशेष्यतासंबन्धेन शक्तिज्ञानं कारणं तथा च ' नीलो घटः ' इत्यत्र पदार्थान्तरनीलनिष्ठप्रकारता निरूपितविशेष्यतासंबन्धेन शाब्दबोधं प्रति आश्रयत्यसंबन्धेत्याद्युक्तरूपेण शक्तिज्ञानं कारणमिति प्राप्तमाऽऽश्रयत्व संबन्धेत्यादिरूप - शक्तिज्ञानं च घटस्यैवास्ति न घटत्वादेरिति नीलपदार्थस्य घटे एवान्वयो भवति न घटत्वे एवम् ' नित्यो घटः ' इत्यत्राप्याश्रयत्यसंबन्धेत्याद्युक्तरूपेण शक्तिज्ञानं घटस्यैवास्ति न घटत्वस्येति घंटे एव नित्यत्वान्वयः स्यान्न घटत्वे घटे च नित्यत्वं बाधितमिति ' नित्यो घट: ' इतिप्रयोगो न भवति । यस्मिन् घटादौ बोचविषयत्वप्रकारतानिरूपित भगवदिच्छीय विशेष्यता आश्र यत्वसंबन्धेन वर्तते तस्मिन्नेव पदार्थान्तरस्यान्ययो भवति नान्यत्रेति सारः । संकेतविषयता=भगवदिच्छीयविशेष्यता तदवगाहि तद्विषयकं यच्छक्तिज्ञानं तस्यैव पदार्थान्तरान्चयबोधकारणत्वमित्यन्वयः । यद्विषयकमुक्तसंकेतविषयतावगाहिशक्तिज्ञानं भवति तत्र पदार्थान्तरान्वयो भत्रति यथा घटादिव्यक्तिऔ न तु घटत्वादौ घटत्वे अवच्छेदकत्व संबन्धेनैवोक्तरीत्या भगवदिच्छीय विशेष्यतायाः स्त्त्वादित्य्र्थ्ः|य्दि च वटपदस्य घटत्वे शक्तिभ्रमो भवति नाम घटत्वे एवाश्रयत्व संबन्धेन घटपद 7 .
Page #53
--------------------------------------------------------------------------
________________ काण्डम् .. शक्तिवादः । (45) * यत्नु तदंशे संकेतमुख्यविशेष्यताग्रहस्तोतरान्वयबोधप्रयोजक: 'लोमादिमान् पशुपदाद् बोद्धव्यः' इत्याकारकसंकेते लोमाद्यंशे बोधविषयतायाः प्रकारत्वेपि लोमादेमिविशेषणतापन्नस्यैव तादृशविषयताविशेष्यत्वं न तु मुख्य विशेध्यत्वमतो शक्तिभ्रम विना न लोमादी पदार्थान्तरान्धय इति तादृशबोधविषयत्वप्रकारतायामाऽऽश्रयत्वसंसर्गावच्छिन्नत्वविशेषणमनर्थकमिति, / जन्यबोधविषयत्वप्रकारतानिरूपितभगवदिच्छीयविशेष्यतानमो भवति तदा तु घटत्वादी पदार्थतावच्छेदकेपि पदार्थान्तरान्वय इष्ट एवेत्याह-- शक्तिभ्रममिति । ननु पदार्थन्तिरनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्येन शाब्दबुद्धित्वावच्छिन्न प्रति आश्रयस्वसंबन्धावच्छिन्नबोधविषयतात्वावच्छिन्न प्रकारतानिरूपितविशेष्यतासंबन्धन 'शक्तिज्ञानं कारणमित्येवं कार्यकारणभावकल्पनाया अपेक्षा नास्ति-आश्रयत्वसम्बन्धनिवेशेत गौरवात् किं तु पदार्थांतरनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धन शाब्दबोधं प्रति : संकेतमुख्यविशेष्यतासंबन्धेन शक्तिज्ञानं कारणमित्येवं कार्यकारणभावकल्पना कर्तव्या तथा च 'नीलो घटः । इत्यत्र संकेतमुख्यविशेष्यतासम्बन्धेन शक्तिज्ञानं घटविषयकमेवास्तीति घटे नीलपदार्थान्वयः, 'नित्यो घटः । इत्यत्र च घटत्वे शक्तिज्ञानं संकेतमुख्यविशेषतासंबन्धेन नास्ति-घटत्वे प्रकारताया अपि सत्त्वात् प्रकारताऽसमानाधिकरणाया एव विशेष्यताया मुख्यत्वसंभवादिति न घटत्वे नित्यत्यान्वयसंभवो घटे च नित्यत्वं बाधितमेव । एवम् 'लोमादिमान् पशुपदाद् बोद्धव्यः' इत्याकारकभगवत्संकेते यद्यपि लोन्नो लोमत्वेन रूपेणोपस्थितिरप्यस्ति बोधविषयतानिरूपितविशेष्यतापि lomasva'sti तथापि लोमसु न संकेतमुख्यविशेष्यता-अवयविनिष्ठविशेष्यतानिरूपितप्रकारताया अपि सत्वादिति -- दी। लोमादिमान् ' इत्यत्र दीर्घत्वस्य न लोमस्वन्वयापत्तिः किं तु लोमादिमत्येव तथा च त्वदुक्तरीत्या बोधविषयतात्वावच्छिन्नप्रकारतायामाश्रयत्वसंबन्धावच्छिनत्वविशेषणमनर्थकमेवेत्याशङ्कते-यत्त्विति । लोमाशे बोधविषयतायाः प्रकारत्वेपि नाम लोमसु बोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यतायाः सस्वेपि लोमादेमिभूतव्यक्ती विशेपगत्वेन प्रकारत्वात् प्रकारतासमानाधिकरणमेव तादृशविषयताविशेष्यत्वम् बोधविषयतानिष्टप्रकारतानिरूपितविशेष्यत्वं न तु मुख्यविशेष्यत्वम्-प्रकारताऽसमानिधिकरणं विशेष्यत्वमिति न लोमादौ दीर्घत्वादिपदार्थान्तरान्वयापत्तिरित्यन्वयः । पशुपदस्य लोमसु शक्तिभ्रमे तु .लोमसु पदार्थान्तरान्वय इष्ट एवेत्युक्तम्-शक्तिभ्रममिति । 'नित्यो घटः' इत्यत्र तु घटस्वस्यान्वयितावच्छेदकत्वेनैवोपस्थितिर्भवति नं sva'nvayitvena घटत्वत्वेन रूपेणापि येन घटत्वे नित्यत्वान्वयापत्तिः स्यादिति तदुदाहरणं त्यक्त्वा लोमादिमानित्युदाहृतं लोम्नां च लोमत्वेन रूपेणोपस्थिति-- स्वीकारात्तत्र दीर्घत्यादिपदार्थान्तरान्वयापत्तिरस्तीत्यनुसंधेयम् । यस्मिन् संकेतमुख्यविशेष्यतातस्मिन् पदार्थान्तरान्वय इति सारः ।
Page #54
--------------------------------------------------------------------------
________________ सादर्शः [ सामान्य-- तन्न- 'लोम पशुपदजन्यवोधविषयतावच्छेदकं भवतु' ityAdisaMketaviSayakAda'vacchedakatAsaMsargakatAdRzabodhaviSayatvaprakAratAkasaMketamukhyavizeSyaM लोमेतिज्ञानालोमादिमुख्यविशेष्यकशाब्दबोधानुदयेनाश्रयत्वसंबन्धावच्छिन्नत्वेन तादृशशाब्दबोधविषयत्वप्रकारताया अवश्यं निवेशनीयत्वात् तत्र च लोमावच्छिन्नविशेष्यकबोधस्यैव संकेतविषयतया ग्रहेणाऽन्यादृशबोधोत्पत्तेरनुभवविरुद्धतयेष्टापत्तेरयोगात् । एवं च 'पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन' इत्यत्र पदार्थत्वम्-बोधविषयताश्रयत्वेन संकेतविषयत्वम् । तदेकदेशत्वं च बोधविषयतावच्छेदकत्वेन तथात्वरूपं तदेव शक्यतावच्छेदकत्वमित्यवधेयम् । / उक्तपूर्वपक्षं पराकरोति- तनेत्यादिना, यदि संकेतमुख्यविशेष्यतासम्बन्धेन शक्तिज्ञानमुक्तरीत्या पदार्थान्तरान्वयं प्रति मुख्यविशेष्यताकशाब्दबोधं प्रति च कारणं स्यात्तदा 'लोम पशुपदजन्यबोधविषयतावच्छेदकं भवतु' इत्याकारकसंकेतविषयकं यद् अवच्छेदकतासंसर्गावच्छिन्नतादाबोधविषयत्वप्रकारताकं संकेतमुख्यविशेष्यं लोमेतिज्ञानं नामाऽवच्छेदकत्वसंबन्धावच्छिन्नबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यताश्रयो लोमेतिज्ञानं तस्मालोमविषयको मुख्यविशेध्यताकः शाब्दबोधो भवेदेव--उक्तसंकेते लोम्नामेव मुख्यविशेष्यत्वाद् न चोक्तसंकेतज्ञानालोमविषयको मुख्यविशेष्यताकः शाब्दबोधो जायते इति तादृशशाब्दबोधानुदयोपपादनाय तादशशाब्द बोधविषयत्वप्रकारताया आश्रयत्वसंबन्धावच्छिन्नत्वेन रूपेण निवेशः कर्तव्यो यथा- पदार्थान्तरान्वयं प्रति मुख्यविशेष्यताकशाब्दबोधं प्रति चाश्रयत्वसंबन्धावच्छिन्नबोधविषयतात्यावच्छिन्नप्रकारतानिरूपितविशेष्यतासंबन्धेन शक्तिज्ञानं कारणमिति । ननु 'लोम पशुपदजन्यबोधवियय. तावच्छेदकं भवतु' इत्याकारकसंकेतविषयकादुक्तज्ञानादपि लोमादिविषयक मुख्यविशेष्यताकः शाब्दबोधो भवतु को दोष इत्याशङ्कयाह-तत्र चेति, तत्र-उक्तसंकेतविषयकोक्तज्ञानस्थळे लोमावच्छिन्ना या पशुव्यक्तिस्तद्विशेष्यकबोधस्यैव संकेतविषयतया ग्रहेण तादृशसंकेतग्रहेण पशुव्यक्तिविशेष्यक एव शाब्दबोधो जायते. अन्यादृशबोधोत्पत्तः-लोमादिविशेष्यकबोधोत्पत्तेरनुभवविरुद्धतया लोमादिविशेष्यकबोधोत्पत्ताविष्टापत्तिर्न संभवतीत्यर्थः । 'लोम पशुपदजन्यबोधविषयतावच्छेदकं भवतु' इत्याकारकसंकेते लोम्नां बोधविषयतावच्छेदकत्वेन विषयतया तादृशसंकेतग्रहेण पशुव्यक्तिविशेष्यकलोमप्रकारक एव बोधो युक्तः अर्थादू यस्मिन् बोधे लोम बोधविषयतावच्छेदकत्वेन भासेत तादश एव बोधो युक्तस्तादृशबोधश्च पशुव्यक्तिविशेष्यक एव संभवति न तु लोमविशेष्यक इति सार्ः। एवं चेति- एवं च=आश्रयत्वसंबन्धावच्छिन्नबोधविषयतायाः पदार्थान्तरान्वयप्रयोजकत्ये च सिद्धे ऽनीलादिपदार्थः पदार्थेन घटादिनैवाऽन्वेति न तु पदार्थंकदेशेन घटत्वादिना' इत्यत्र बोधविषयताश्रयत्वेनैव रूपेण संकेतविषयत्वं पदार्थत्वम्. तदेकदेशत्यम्=पदार्थैकदेशत्वं च बोधविषय
Page #55
--------------------------------------------------------------------------
________________ काण्डम् ] shktivaadH। (47) अथ घटत्वाद्युपलक्षिते: द्रव्यपदशक्त्यवगाहिप्रमातो घटत्वादिप्रकारकस्य वटादिपदशक्तिप्रमातः कालिकादिसंबन्धेन घटत्वादिप्रकारकस्य च शाब्दबोधस्थ वारणाय तत्सम्बन्धेन तद्धर्मप्रकारकबोधं प्रति तत्संबन्धेन तद्धर्मविशिष्टांशे तत्पदवाच्यत्वावगाहि ज्ञानं कारणं वाच्यं विशिष्टांशे तत्पदवाच्यत्वावगाहित्वं च विशेषणीभूततद्धर्मतत्संबन्धतदयंशे तदवगाहित्वरूपं वाच्यं न तु तेन संबन्धेन तद्धर्म धर्मितावच्छेदकीकृत्य तदवगाहित्वम्-घटत्वादिकं धर्मितावच्छे. तावच्छेदकत्वेन रूपेण तथात्वरूपम् संकेतविषयत्वरूपं विज्ञेयं तदेव बोधविषयतावच्छेदकत्वमेव शक्यतावच्छेदकत्वं यथा घटत्वादौ, घटघटत्वसमवायेषु त्रिषु घटपदशक्तिस्वीकाराद् घटत्वादेः पदार्थैकदेशत्वमेव पदार्थत्वं च घटादेरेवेत्यर्थः । तथा चाश्रयत्वसंबन्धावच्छिन्नबोधविषयतावावच्छिन्न प्रकारतानिरूपितभगवदिच्छीयविशेष्यताश्रयत्वं पदार्थत्वम्, अवच्छेदकत्वसंबन्धावच्छिन्नबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितभगवदिच्छीयविशेष्यताश्रयत्वं पदार्थैकदेशत्वमिति सिद्धम् । संप्रति यद्रूपेण शक्तिज्ञानस्य शाब्दबोधहेतुत्वमस्ति तद्रूपनिरूपणमारभते-अथेत्यादिना । मनु घटत्योपलक्षिते घटे नाम घटत्योपलक्षितघटविषयकं यद् द्रव्यपदशक्तिज्ञानं तदपि यथार्थस्त्रात् प्रमैव तादृशद्रव्यपदशक्तिज्ञानाद् द्रव्यत्यप्रकारक एव बोध इष्टः-द्रव्यपदसंकेते द्रव्यत्यस्यैत्र प्रकारतया भानाद् न तु घटत्वप्रकारकोपि बोध इति घटत्वोपलक्षितविषयकद्रव्यपदशक्तिज्ञानाद् घटत्वप्रकारकबोधोत्पत्तेर्वारणाय तथा बटपदशक्तिज्ञानादपि समवायसंबन्धेनैव घटत्वप्रकारकबोधो नाम समवाय संबन्धावच्छिन्नघटत्वनिष्टप्रकारताक एवं बोध इष्टः- वटपदसंकेते प्रकारतावच्छेदकसंबन्धत्वेन समवायस्यैव प्रवेशाद् न तु कालिकादिसंबन्धेनापि घटत्वप्रकारकबोध इष्ट इति वटपदशक्तिज्ञानादपि कालिकादिसंबन्धावच्छिन्नघटत्वनिष्ठप्रकारताकबोधोत्पत्तरिणाय तत्सम्बन्धेनसमत्रायसंबन्धेन तद्धर्मप्रकारवोत्रम् घटत्वादिधर्मप्रकारकबोधं प्रति तत्संबन्धेनः-समवायसंबन्धेन तद्धर्मविशिष्टांशे घटत्वादिधर्मविशिष्टा या घटादिव्यक्तिस्तद्विषयकं यत् तत्पदवाच्यत्वावगहि-समवायेन घटत्वविशिष्टो वटो घटपदवाच्यः' इत्याकारकं शक्तिज्ञानं तस्यैव कारणत्वं वक्तव्यं तथा च द्रव्यपदसंकेते द्रव्यत्वस्यैवावच्छेदकत्वेन मानाद् द्रव्यपदशक्तिज्ञानाद् घटत्वप्रकारकबोधस्यापत्तिर्नास्ति तथा घटपदसंकेते प्रकारतावच्छेदकसंबन्धत्वेन समवायस्यैव भानाद् घटपदशक्तिज्ञानात् कालिका दिसंबन्धेनापि घटत्वप्रकारकबोधस्यापत्तिर्नास्तीत्यर्थः । तत्संबन्धेन तद्धर्मविशिष्टांशे तत्पदवाच्यबावगाहित्वं परिष्करोति-विशिष्टांश इति,विशेषणीति-विशेषणीभूतो यो घटस्वादिरूपो धर्मस्तादृशधर्मस्य च व्यक्तौ यः समवायरूपः संबन्धस्तयोर्धमिभूता च या घटादिव्यक्तिस्तेषु त्रिष्वव तदवगाहित्वरू. पम् घटादिपवान्यत्वावगाहित्यरूपं विशिष्टांशे तत्पदवाच्यत्वावगाहित्वं वक्तव्यं न तु तेन समवायसंबन्धेन तद्धर्मम् घटत्वादिकं धर्मितावच्छेदकीकृत्य धर्मितावच्छेदकमात्रं कृत्वा तदवगाहित्यम्= बटादिपदवाच्यत्वावगाहित्वरूपम्-अर्याद् घटत्वं समवायसंबन्धेन धर्मितावच्छेदकं मत्या समवायेन
Page #56
--------------------------------------------------------------------------
________________ (48) सादर्श: [सामान्यदकीकृत्य द्रव्यादिपदशक्तिज्ञानस्यापि कालिकादिसंधन्धेन घटत्वादिकं धर्मिताबच्छेदकीकृत्य घटादौ घटादिपदशक्तिग्रहस्यापि च प्रमात्वेनोक्तातिप्रसङ्गा. 'वारणातू । एवमपि घटत्वांशे निर्मितावच्छेदककात् प्रमेयत्वादिमितावच्छेदककात्र घटत्वविशिष्ट वटव्यक्तिमात्रविषयकवटपदशक्तिज्ञानस्य समवायसंबन्धेन घटत्वप्रकारकबोधं प्रति कारणत्वं न वक्तव्यमन्यथा-घटत्वं धर्मितावच्छेदकीकृत्य घटविषयकं यद् द्रव्यपदशक्तिज्ञानं तदपि यथार्थत्वात् प्रमैव-घटस्य द्रव्यत्वादिति घटत्वोपलक्षितविषयकद्रव्यपदशक्तिज्ञानादपि घटत्वप्रकारफबोध आपयेत न चैतदिष्टम्-द्रव्यपदशक्तिज्ञानाद् द्रव्यत्वप्रकारकबोधस्यैवेष्टवात्, तथा कालिकसंबन्धेनापि घटस्वं घटे वर्तत एवेति कालिकसंबन्धेन घटत्वं धर्मितावच्छेदकं मत्वा घटादौ= घटविषयकं यद् बटपदशक्तिज्ञानं तदपि यथार्थत्वात् प्रमैवेति बटपदशक्तिज्ञानात् कालिकसंबन्वेनापि घटत्वप्रकारकबोध आपद्यत न चैतदष्टम्-बटपदशक्तिज्ञानात् समवायसंबन्धेनैव घट. स्वप्रकारकबोधस्येष्टत्वात्, यदा तु विशेषणीभूततद्धर्मतत्सबन्धतद्धर्मिषु त्रिवेव तत्पदवाच्यत्यावगाहिज्ञानस्य तत्संबन्धेन तद्भर्मप्रकारकबोधं प्रति कारणस्वमुच्यते तदा तु द्रव्यपदसंकेते द्रव्यत्वस्यैवा. वच्छेदकत्वेन भानाद् घटत्वस्य चाऽभानाद् द्रव्यपदशक्तिज्ञानाद् घटत्वप्रकारकबोधस्यापत्तिर्नास्ति तथा घटादिपदशक्तिज्ञान संबन्धाशे समत्रायविषयकमेव भवतीति धटपदशक्तिज्ञानात् समवायातिरिक्तकालिकादिसंबन्धेनापि घटत्वप्रकारकबोधस्यापत्तिनास्तीति । उक्तातिप्रसङ्गः द्रव्यपदशक्ति. ज्ञानाद् घटत्वप्रकारकबोधातिप्रसङ्गो घटपदशक्तिज्ञानात् कालिकादिसंबन्धेन घटत्वप्रकारकबो. धातिप्रसङ्गश्च । तत्संबन्धेन तद्धर्मप्रकारकबोवं प्रति विशेषणीभूततद्धर्मतत्संबन्वतद्धर्मिषु त्रिष्वेव तत्पदवाच्यत्वावाहिशेक्तिज्ञानस्य कारणत्वस्वीकारेणोक्तातिप्रसङ्गयोआरणे कृतेपि दोषान्तरं किं वेष्टबोधस्यानुपपत्तिमुद्धाटयति-एवमपीत्यादिना । तथा हि घटघटत्वसमवायेषु त्रिष्वपि शक्तिस्वीकारपक्षे--आश्रयत्वसंबन्धावच्छिन्नबोधविषयतात्वावच्छिन्न प्रकारतानिरूपितविशेष्यता घटे अवच्छेदकत्वसंबन्धाव. छिन्नबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यता घटेल्वे स्वनिष्ठावच्छेद्यतानिरूपितावच्छेदकतावच्छेदकत्वसंबन्धावच्छिन्नबोधविषयतात्वावच्छिन्न प्रकारतानिरूपविशेष्यता च सयवाये प्राप्ता तत्र घटे तु विशेष्यता युक्तैव-विशेष्यतायाः सावच्छिन्नस्वनियमाद् घटनिष्ठविशेष्यतायाश्च घटत्वावच्छिन्नत्वात्, घटत्वे या विशेष्यता तयापि घटत्वत्वधर्मेण सावच्छिन्नयैव भवितव्यमिति घटत्यस्य वटत्वत्वरूपणोपस्थितेरपेक्षा प्राप्ता घटत्वस्य घटत्वत्वरूपेणोपस्थित्यभावदशायां शाब्दबोधानुपपत्तिः, एतदोपरिजिहर्षिया यद्युक्तप्रकारेण घटत्वे विशेष्यतां त्यक्त्वा प्रकारता स्वीक्रियते तदा jAtya'khaNDopAdhiniSThaprakAratAyA निरवच्छिन्नत्वस्वीकारेण घटत्वस्य च जातिरूपत्वाद् घटत्वत्वेन रूपेणोपस्थित्यपेक्षाभावाद् घटत्वत्वेन रूपेणानुपस्थितिदशायां शाब्दबोधानुपपत्तिवारणे
Page #57
--------------------------------------------------------------------------
________________ काणुम् . ] शक्तिवादः । घटादिपदनिरूपितवाच्यताग्रहात तत्प्रकारकबाधवारणाय स्वरूपतो घटत्वादिप्रकारकबोधे घटत्वत्वाद्यवच्छिन्नमिकवाच्यत्वग्रहापेक्षोपेया तथा च घटत्वत्वाद्यनुपस्थितिदशायां घटादिपदाच्छाब्दबोधानुपपत्तिः । कृतेपि समवाये या विशेष्यता तयापि सावच्छिन्नया भवितव्यं तदवच्छेदकसमवायत्वं च नित्यसंबधत्वमेवेति नित्यसंबन्धत्वरूपेण समवायानुपस्थितिदशायां शाब्दबोधानुपपत्तिः, समवाये प्रकारतास्वीकारपक्षेपि जात्यखण्डोपाधिनिष्ठेच प्रकारता निरवच्छिना भत्रति समवायस्तु न जातिर्न वाऽखण्डोपाधिः- संबन्धविशेषरूपत्वादिति समवायनिष्ठया प्रकारतयापि नित्यसंबन्धत्वरूपसमवायत्वेन सावच्छिन्नयैव भवितव्यमिति समवायस्य नित्यसंबन्धत्वरूपेणानुपस्थितिदशायां शाब्दबोधानुपपत्तिस्तदवस्थैव, शक्तिज्ञानोपस्थितिशाब्दबोधानां च समानरूपतानियम इति केन रूपेण शक्तिज्ञानं कारणमिति पूर्वपक्षाभिप्रायः । - घटत्वांशे घटत्वविषयकं यनिर्धर्मितावच्छेदककं नाम यस्मिन् घटादिपदनिरूपित्वाच्यताज्ञाने घटत्वे धर्मितावच्छेदकत्वेन कोपि धर्मो न भासेत तादृशशक्तिज्ञानादपि शाब्दबोधो. नेष्टः-घटस्वाशे ताशनिर्धर्मितावच्छेदकाशक्तिज्ञानाद् घटत्वांशे निमितावच्छेदकक एव शाब्दबोधः स्याद निर्मितावच्छेदककशाब्दबोधस्य च स्वविरोधिज्ञानप्रतिबन्धकवाभावेनोपयोगाभावात् तथा यस्मिन् शक्तिज्ञाने घटत्वांशे प्रमेयत्वादिकं धर्मितावच्छेदकत्वेन भासेत. तादृशादपि घटादिपदनिरू. पितवाच्यताग्रहात शाब्दबोधो नेष्टः-तादृशशाब्दबोधे घटत्वस्य प्रमेयत्वेन भानं स्याद् घटत्वस्य प्रमेयत्वेन च भानासंभव एवेति घटत्वांशे निर्धर्मितावच्छेदककशक्तिज्ञानाद् घटस्वांशे निर्मितावच्छेदककबोधवारणाय घटत्वांशे प्रमेयत्वादिधर्मितावच्छेदककशक्तिज्ञानात् प्रमेयत्वादिप्रकारकबोधवारणाय च स्वरूपतो घटत्वादिप्रकारकबोधे नाम यस्मिन् शाब्द. बोधे घटत्वं घटत्वत्वादिरूपेण न भासते किं तु स्वरूपेणैव भासेत तादृशोधार्थमपि घटत्वत्वाद्यवच्छिन्नधर्मिकवाच्यत्वग्रहापेक्षा स्वीकार्या अर्थात् यद्यपि शाब्दबोधः स्वरूपत एव घटत्वप्रकारक इष्टस्तथापि वाच्यत्वग्रहः वटत्वविषयकं शक्तिज्ञान तु घटत्वत्वावच्छिन्नधर्मिकमेव स्वीकार्य तथा च शक्तिज्ञानशाब्दबोधयोः समानप्रकारकत्वनियमाद् अनवच्छिन्नघटत्वविषयकोपि शाग्दबोधो न भविष्यति प्रमेयत्वादिप्रकारकघटत्यविषयकोपि शाब्दबोधो न भविष्यति शक्तिज्ञानेन घटत्वत्वावच्छिन्नस्यैव घटत्वस्याऽऽकलनात् तथा च-घटत्वांशे घटत्वत्वावच्छिन्नधर्मिकशक्तिज्ञाने स्वीकृते च शाब्दबोधार्थं घटत्वस्य घटत्वत्वेनैव रूपेणोपस्थितेरपेक्षा प्राप्तेति :घटत्वत्वाद्यनुपस्थितिदशायां घटादिपदाच्छाब्दबोधानुपपत्तिरित्यर्थः । / नन्वर्थविशेष्यकशक्तिज्ञानस्य शाब्दबोधहेतुत्वे हि घटत्वविषयकशक्तिज्ञाने घटत्वस्य विशेष्यतया मानाद् विशेष्यतायाश्च सावच्छिन्नत्वनियमाद् घटत्वत्वाद्यनुपस्थितिदशायां शाब्दबोधानुप, पत्तिरस्तीति नार्थविशेष्यकशक्तिज्ञानस्य शाब्दबोधहेतुत्वं वक्ष्यामः किं तु पदविशेष्यकशक्तिज्ञानस्य
Page #58
--------------------------------------------------------------------------
________________ सादर्शः [ सामान्यन च घटपदांशे घटादिवाचकताज्ञानमेव शाब्दबोधहेतु:. एवं च स्वरूपतो घटत्वादिप्रकारकबोधे वाचकत्वांशे स्वरूपतो घटत्वादिप्रकारकज्ञानस्यैव हेतुत्वमिति घटादिपदजन्यबोधे घटत्वत्वाद्युपस्थिते ऽपेक्षेतिवाच्यम् , एवमपि घटादिपदांशे समवायवाचकताप्रकारकज्ञानस्य शाब्दबोधे घटत्वादिसंबन्धतया स्वरूपतः समवायभानप्रयोजकताया वाच्यतया समवायवाचकताज्ञाने च. वाचकतांशे समवायस्य स्वरूपतः प्रकारत्वासंभवेन नित्यसंवन्धत्वरूपसमवायत्वेनैव सयवायावगाहिताया उक्तसमवायभानप्रयोजकत्वस्योपगन्तव्यतयाः तदनुपस्थित्तिद पदविशेष्यकशक्तिज्ञाने च पदस्यैव विशेष्यतया भानाद् घटत्वस्य च प्रकारतयैव भानात प्रकारतायाश्चाऽनवच्छिन्नाया अपि saMbhavAda'navacchinna प्रकारताकबोधस्य स्वविरोधिज्ञानप्रतिबन्धकत्वस्यापि स्वीकाराच न घटत्वस्य घटत्वत्वेन रूपेणोपस्थितेरपेक्षेति न घटत्वत्वाद्यभुपस्थितिदशायां शाब्दबोधानुपपत्तिरित्यभिप्रायेणाशङ्कयाह-- न चति । घटपदांशे घटादिवाचकताज्ञानम् पदविशेष्यकशक्तिज्ञानम्- 'घटपदं घटत्वावच्छिन्नवाचकम् ' इति । एवं च-पदविशेध्यकशक्तिज्ञानस्य शाब्दबोधहेतुत्वे च । स्वरूपतो घटत्वादिप्रकारबोधे-स्वरूपत एव घटत्वारिक प्रकारो यस्मिन् तादृशशाब्दबोधं प्रति । वाचकत्वांशे स्वरूपतो घटत्यादिप्रकारकज्ञानस्यैव वाचकत्वविषयकं यत् स्वरूपतो घटत्यादिप्रकारकं शक्तिशानं तस्यैव शाब्दबोचहेतुत्वमिति घटादिपदजन्यबोधे घटादिपदजन्यबोधं प्रति घटत्वत्वाद्युपस्थिते ऽपेक्स्स्त्य्न्व्य्ः। 'स्वनिष्ठावच्छेदकतानि. रूपितावच्छेद्यत्वसंबन्धेन घटत्वावच्छिन्ना या घटपदजन्यबोधविषयता तादृशबोधविषयतानिरू. पको यो बोधस्ताद शबोधजनकत्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यतावद् घटपदम् । * तादृश विशेष्यतासंवन्धेन घटविशिष्टं घटपदम् । इत्येवं वा पदविशेष्यकशक्तिज्ञानस्वरूप वक्तव्यम् । पदविशेष्यकशक्तिज्ञानपक्षेपि दोषमुद्घाटयति- एवमपीति, एवमपि--पदविशेष्यकशक्तिज्ञानस्य शाब्दबोधकारणत्वं स्वीकृत्योक्तरीत्या घटत्वत्वाद्यनुपस्थितिदशायामपि शाब्दबोधोपपादने कृतेपि घटघटत्वसमवायेषु त्रिष्वव घटपदशक्तिरस्त्येव घटपदजन्यशाब्दबोधे च समवायोपि भासते एवेति स्वीकारात् शाब्दबोधे घटत्वादिसंबन्धतया घटानुयोगिकघटत्वप्रतियोगिकसंबन्धस्वरूपेण यत् स्वरूपतः समवायो भासते तादृशसमवायभानप्रयोजकता घटादिपदांश घटादिपदविषयकं घटादिपदविशेष्यकं यत् समवायवाचकताप्रकारकं शक्तिज्ञानं तस्यैव वक्तव्या. समवाय. वाचकताज्ञाने=उक्तशाब्दबोधकारणीभूतसमवायवाचकताप्रकारकशक्तिज्ञाने च वाचकतांशे सामवायस्य जात्यखण्डोपाध्यतिरिक्तत्वात् स्वरूपतः प्रकारत्वासंभवेन नित्यसंबन्धत्वरूपसमवायत्वेनैव रूपेण शक्तिज्ञाने या समवायावगाहिला तस्या एव उक्तसमवायभानप्रयोजकत्वमुपगन्तव्यमिति समवायनिष्ठप्रकारताया नित्यसंबन्धत्वरूपसमवायत्वावच्छिन्नत्वात् समवायस्य समवायत्वेनैव रूपेण शक्तिज्ञानविषयत्वात् तदनुपस्थितिदशायाम्-समवायत्वानुपस्थितिदशायां घटादिपदा
Page #59
--------------------------------------------------------------------------
________________ काण्डम् .] शक्तिवादः । शायां घटादिपदाच्छाब्दवोधानुपपत्तिः, तथा च केन रूपेण शक्तिधियो हेतुता?| अत्रोच्यते-तत्सम्बन्धेन तद्धर्मप्रकारकशाब्दबोधे तत्संबन्धावच्छिन्नतद्धर्मनिष्ठावच्छेदकताकस्वजन्यबोधविषयत्वप्रकारतानिरूपितेच्छाविशेष्यतात्वावच्छिन्न. संसर्गकतत्सम्बन्धावच्छिन्नतद्धर्मनिष्ठमितावच्छेदकताकपदप्रकारकज्ञानत्वेन विषयताविशेषसंसर्गकाऽर्थविशेष्यकशक्तिज्ञानस्य हेतुता, ईदृशशक्तिग्रहे च संबच्छाब्दवोत्रानुपपत्तिः, तथा च तत्र-शाब्दबोधे=शाब्दबोधं प्रति शक्तिज्ञानस्य केन रूपेण हेतुतेत्यन्वयः । समवायस्य नित्यसंबन्धत्वं तार्किक एव जानातीति तार्किकातिरिक्तस्य नित्यसंबन्धस्वरूपेण समवायोपस्थितिरेव न संभवतीति भावः । समवायनिष्ठया विशेष्यतयापि सावच्छिन्नयैव भवितव्यं पदविशेष्यकशत्तिज्ञाने तु समवायः प्रकारतयैव भासते प्रकारता च जात्यखण्डोपाधिनिष्ट्रवाऽनवच्छिन्ना भवति समवायश्च न जातिवारखण्डोपाधिरिति समवायनिष्ठप्रकारतयापि सावच्छिन्नयैव भवितव्यमिति समवायस्य स्वरूपतः प्रकारत्वासंभवः प्रदर्शितः । घटपदे समवाय. वाचकतास्त्येवेति घटपदविशेष्यकं समवायभानप्रयोजकं शक्तिज्ञानं समवयवाचकताप्रकारक विज्ञेयम् ,समवायस्य प्रकारत्वं च वाचकतायां विज्ञेयम् । .. अर्थविशेष्यकशक्तिज्ञानस्य शाब्दबोधहेतुतामाश्रित्य समाधत्ते- अत्रोच्यत इत्यादिना ! तसंबन्धन-व्यथा समवायसंबन्धेन तमप्रकारकशाब्दबोधे-घटत्वादिधर्मप्रकारकघटादिविशेष्यकशाब्दबोधं प्रति तत्संबन्धावच्छिन्ना=समवायसंबन्धावच्छिन्ना या तद्धर्मनिष्ठा घटत्वादिधर्मनिष्ठाऽवच्छेदकता बोधविषयतावच्छेदकता तादृशावच्छेदकताको यः स्वजन्यः घटादिपदजन्यो बोधस्तादृशबोधस्य घटादौ यद्विषयत्वं तादृशबोधविषयत्वनिष्टा या प्रकारता तादृशप्रकारतानिरूपिता या विशेष्यतात्वावच्छिन्ना भगवदिन्छीयविशेष्यता तादृशविशेष्यतासंसर्गकं तथा तत्संबन्धावच्छिन्नासमवायसंबन्धावच्छिन्ना या तद्धर्मनिष्ठा-घटत्वादिधर्मनिष्ठा धर्मितावच्छेदकता (विशेष्यतावच्छेदकता ) तादृशधर्मितावच्छेदकताकं यत् पदप्रकारकं 'उक्तविशेष्यतासंबन्धेन घटपदविशिष्टो घटः' इत्याकारकं ज्ञानम् =अर्थविशेष्यकशक्तिज्ञानं तादृशज्ञानत्वेन रूपेण विषयनाविशेषसंसर्गकस्य भगवदिच्छीयविशेष्यतासंसर्गकस्यार्थविशेष्यकशक्तिज्ञानस्य हेतुता स्त्रीक्रियते इत्यन्वयः, उक्तपदप्रकारकस्य विषयताविशेषसंसर्ग कार्थविशेष्यकशक्तिज्ञानस्य हेतुतेत्य्र्थ्ः। तत्सम्बन्धावच्छिन्नतद्धर्मनिष्ठावच्छेदकताकतत्पदजन्यबोधविषयतानिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यतासम्बन्धेन घटपदविशिष्टो घटः' इत्येवं शक्तिज्ञानस्वरूप वक्तव्यम, घटे उक्तविशेष्यताऽस्तीति तादृशविशेष्यतासम्बन्धन घटो घट्पदविशिष्टो विज्ञेयः । विष नाविशेषसंसर्गकार्थविशेष्यकशक्तिज्ञानस्य हेतुता स्वीकृता तादृशशक्तिज्ञानस्य स्वरूपं च तत्सम्बन्धविच्छिन्नत्यादिना प्रदर्शितम् । अर्थविशेष्यकशक्तिज्ञाने पदमर्थे विषयताविशेपेम-भावदिन्छीयविशेष्यतासम्बन्धेन प्रकारो भवतीति तादृशशक्तिज्ञानं विषयताविशेषसंसर्गकं विज्ञेयम् । एतदभिप्रायेणैव स्वरूपवाक्ये विशेष्यतात्वावच्छिन्नसंसर्गकेत्युक्तम् । समवायस्य समवायत्वेनोपस्थितेरपेक्षाभावमाह-दृशेति, ईदृशशक्तिहे
Page #60
--------------------------------------------------------------------------
________________ सादर्श: [ सामान्य न्धघटकतयैवाऽऽवच्छिन्नत्वांशे समवायभानात् स्वरूपतोपि तस्य तथाभानसंभवेन. समवायत्वोपस्थितैर्नाऽपेक्षेति सामञ्जस्यम् । (52) 'द्रव्यपदाद् द्रव्यं बोद्धव्यम्' इत्याकारताप्रयोजकद्रव्य पदजन्य बोधविषयत्वयभगवदिच्छाप्रकारता न घटत्वावच्छिन्नविषयत्वनिष्ठा अपि तु द्रव्यत्वावच्छिन्नविषयत्वनिष्ठेवेति । द्रव्यपदजन्यबोधीयघटत्वावच्छिन्नविषयत्वनिष्ठ प्रकार उक्तरूपार्थ विशैष्यक शक्तिज्ञाने समवायस्यावच्छिन्नत्वांशे घटत्वादिधर्मनिष्ठधर्मितावच्छेदकता निष्ठं यत्समवायसम्बन्धावच्छिन्नत्वं सादृशावच्छिन्नत्वांशे सम्बन्धघटकतयैव = सम्बन्धरूपेणैव संसर्गतयैव भानात् तथा च तस्य समवायस्य स्वरुतोपि = समवायरूपेणापि तथा-संसर्गतया मानसम्भवेन समवायत्वेन रूपेणोपस्थितेर्नाऽपेक्षेति समवायस्य समवायत्वेन रूपेणानुपस्थितिदशायामपि न शाब्दबोधानुपपत्तिरित्यर्थः । जात्यखण्डोपाव्यतिरिक्तपदार्थनिष्ठा प्रकारता सावच्छिन्नैव भवतीति नियमेपि संसर्गतापि सावच्छिन्ना भवतीति नियमाभावात् समवाये चात्र संसर्गताया एव स्वीकारान समवायत्वोपस्थितेरपेक्षेति भावः । द्रव्यपदात् प्रदर्शितां घटत्वप्रकारक बोधापत्ति पराकरोति - द्रव्यपदादिति शक्तिज्ञाननिष्ठा या 'द्रव्यपदाद् द्रव्यं बोद्धव्यम्' इत्याकारता तादृशाकारताप्रयोजको यो द्रव्यपदजन्यो bodhastAEater या विषयता तादृशविषयतानिष्ठा या भगवदिच्छीयविशेष्यतानिरूपिता प्रकारता सा प्रकारता घटत्वावच्छिन्नं यद् घटनिष्ठं बोधविषयत्वं तन्निष्ठा न भवति किं तु द्रव्यत्वावच्छिन्नं यद् द्रव्यनिष्ठं बोधविषयत्वं तन्निष्ठैव भवति - द्रव्यपदजन्य बोधविषयताया द्रव्यत्वावच्छिन्नत्वनियमाद् घटत्वानवच्छिन्नत्वाच्च द्रव्यपदशक्तिज्ञाने द्रव्यस्य द्रव्यत्वेनैव मानाद् घटत्वेन चाऽभानादिति द्रव्यपदात् 'द्रव्यपदाद् द्रव्यं बोद्धव्यम्' इत्याकारकशक्तिज्ञानेन द्रव्यत्वप्रकारक एवं शाब्द बोधः संभवति न प्रकारक इत्यर्थः । यद्युक्तप्रकारता घटत्वावच्छिन्नविषयत्वनिष्ठा स्यात्तदा द्रव्यपदाद् घटत्वप्रकारक बोधः स्यादपि न चैवमस्ति तत्पदजन्यबोधविषयत्वनिष्ठा प्रकारता यद्धर्मावच्छिन्नविषयत्वनिष्ठा भवति तद्धर्मप्रकारक एव बोधो भवतीति नियमस्तथा भगवदिच्छीयविशेष्यतानिरूपितप्रकारता यत्पदजन्यबोधविषयत्वनिष्टा भवति तद्धर्मावच्छिन्नविषयत्वनिष्ठेव भवतिः किंवा तत्परजन्यबोधविषयत्वनिष्ठा प्रकारता यत्तदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपकभगवदिच्छीय विशेष्यता निरूपिता भवति तद्धर्मावच्छिन्नविषयत्वनिष्ठैव भवतीति नियम इति द्रव्यपदजन्यवोचविषयत्वनिष्ठा प्रकारता द्रव्यपदजन्यबोधविषयत्वनिष्ठप्रकारता निरूपक भगवदिच्छीयविशेव्यतानिरूपिता भवति द्रव्यत्वावच्छिन्नविषयत्वनिष्ठा च भवतीति द्रव्यपदाद् द्रव्यत्वप्रकारक एवं बोधो जायते न वटत्वप्रकारक इत्यभिप्रायः । घटविशेष्यकं द्रव्यपदप्रकारकं शक्तिज्ञानं तु नः श्रमात्मकं भवति येन द्रव्यपदादान्तस्य घटत्वप्रकारक बोधः स्यादित्याह - द्रव्यपदेति, द्रव्यपदाद् घटत्वप्रकारकबोधं प्रति 'द्रव्यपदजन्यबोधीय घटत्वावच्छिन्न विषयत्वनिष्टप्रकारता निरूपित भगवदि
Page #61
--------------------------------------------------------------------------
________________ काण्डम्. ] shktivaadH। (53) तानिरूपितभगवदिच्छीयविशेष्यतात्वावच्छिन्नसंसर्गेण घटत्वावच्छिन्ने द्रव्यपदप्रकारकं ज्ञानं संसर्गतावच्छेदकघटकघटत्वावच्छिन्नत्वांशेभ्रम एव । / न च द्रव्यपदजन्यविभत्त्युपस्थापितैकत्वादिप्रकारकद्रव्यत्वावच्छिन्नविशेष्यकबोधीया या एकत्वावच्छिन्नद्रव्यत्वावच्छिन्नविषयता सापि द्रव्यपदजन्यबोधीयद्रव्यत्वावच्छिन्नविषयतात्वेन भगवदिच्छाविषयः एवं च द्रव्यपदजन्यबोधीयैकत्वावच्छिन्नविषयत्वनिष्ठप्रकारतानिरूपितभगवदिच्छाविशेष्यतासम्बन्धेनैक. स्वादिमतो द्रव्यपदवत्वाद् द्रव्यपदादभ्रान्तस्य पदान्तरानुपस्थितैकत्वप्रकारे-. च्छीयविशेष्यतात्वावच्छिन्नसंसर्गेण द्रव्यपदविशिष्टो घटः' इत्याकारकशक्तिज्ञानस्य कारणत्वं वक्तव्यम् एतादृशशक्तिज्ञाने संसर्गता भगवदिच्छीयविशेष्यतायां प्राप्तां तादृशसंसर्गतावच्छेदकं चात्र घटत्वावच्छिन्नविषयत्वनिष्ठप्रकारता निरूपितत्वमेव घटत्वं च तद्घटकमिति संसर्गतावच्छेदकघटकघटत्वेन यद् द्रव्यपदजन्यबोधविषयत्वस्यावच्छिन्नत्वं तद् बाधितमेव-द्रव्यपदजन्यबोधविषयत्वस्य द्रव्यत्वावच्छिन्नत्यनियमेन घटत्वावच्छिन्नत्यासम्भवादिति घटत्वावच्छिन्ने घटविशेष्यफ (बटविषयकम् ) द्रव्यपदप्रकारकं शक्तिज्ञानं संसर्गतावच्छेदकघटकघटत्वावच्छिन्नत्वांशे भ्रम एव भ्रमात्मकशक्तिज्ञानस्य च न प्रमात्मकबोधं प्रति कारणतेति न द्रव्यपदाद् घटत्वप्रकारकप्रमास्मकबोधापत्तिरित्यर्थः । द्रव्यपदेति-द्रव्यपदजन्यो यो बोधस्तादृशबोधीयं यद् घटत्वावच्छिन्नं विश्यत्वं तन्निष्ठा या प्रकारतातन्निरूपिता या भगवदिच्छीया विशेष्यतात्यावच्छिन्ना विशेष्यता तत्सम्बन्धेनेत्यन्चयः । ननु "द्रव्यपदाद् द्रव्यं बोद्धव्यम्' इत्या कारकभगवत्संकेतस्वीकारे द्रव्यनिष्टा या द्रव्यपदजन्यबोध विषयता सा यया द्रव्यत्वावच्छिन्नास्ति तथा 'द्रव्यम्' इत्येकवचनोपस्थितैकत्वस्यापि द्रव्ये एवान्वयादेकत्वावच्छिन्नाप्यस्येव तथा चैकत्वावच्छिन्ना द्रव्यत्वावच्छिन्दा...च या द्रव्यपदजन्यस्तथा द्रव्यमित्येकवचनविभक्त्युपस्थापितैकत्यप्रकारको द्रव्यत्वावच्छिन्न । द्रव्य ) विशेष्यको बोधस्तादृशबोधीया विषयता सापि द्रव्यपदजन्यबोधीयाद्रव्यत्वावच्छिन्ना या विषयता तादृशविप्रयतावेन रूपेण भगवदिच्छाविषय एव तथा चैकत्वादिमता-एकत्वादिविशिष्टस्य घटादिदव्यस्थ द्रव्यपदजन्यबोधीया यैकत्वावच्छिन्ना द्रव्यनिष्टा विषयता तादृशविपयतानिष्ठप्रकारतानिम्.पिना पा द्रव्यनिष्ठा भगवदिच्छीयविशेष्यता तादृशविशेष्यतासंबन्धेन द्रव्यपदवत्त्वाद् द्रव्यपदादभ्रान्त. झ्यारि पदान्तरानुपस्थितैकत्वप्रकारेण-पदान्तरेणैकत्वस्यानुपस्थितिदशायामध्येकत्वप्रकारकः शादबोधः स्यादेव, येथा द्रव्यत्यप्रकारकबोधं प्रति द्रव्यपदजन्यबोधीयविषयतायां द्रव्यत्वान्वय एव हेतुस्तथैकरवप्रकारकबोधं प्रति बोधीयविषयतायामेकत्वान्वयस्यैव हेतुत्वं प्राप्तम् अस्ति चोक्तरीया द्रव्यपदजन्यबोधीयविषयतायामेकस्वान्त्रयः, किं च यथा द्रव्यत्वप्रकारकबोधं प्रति द्रव्ये दव्यपदजन्यबोधीयद्रव्यस्त्रावन्छिन्नविषयतानिष्ठप्रकारतानिरूपितभगवदिग्छीयविशेष्यतासंबन्धेन द्र. व्यपदवत्त्वं हेतुस्तथैकत्वप्रकारकबोधं प्रति एकत्ववति द्रव्यपदजन्यबोधीयैकत्वावच्छिन्नविषयतानि
Page #62
--------------------------------------------------------------------------
________________ ( 54 ) सादर्श: [ सामान्य णापि शाब्दबोधप्रसङ्गो दुर्वार एवेति वाच्यम्, तादृशविशेष्यतात्वेन तस्याः संवन्धत्वानुपगमात् । अथ वा- तत्पदजन्यतद्धर्मप्रकार कशाब्दबोधे तद्धर्मावच्छिन्नत्वावच्छिन्नत्वेन तत्पदजन्यबोधविषयत्वप्रकारतावगाहि तादृशप्रकारतानिरूपित विशेष्यतासंसर्गकं पदप्रकारकं ज्ञानं हेतुः एवं चैकत्वादिप्रकारकद्रव्यादिपदजन्यबोधजनकशक्तिग्रहे -कि ष्ठप्रकारतानिरूपितभगवदिच्छीय विशेष्यतासम्बन्धेन द्रव्यपदवत्स्त्वस्य हेतुत्वं प्राप्तम् अस्ति चैकत्ववति घटादिद्रव्ये उक्तसम्बन्धेन द्रव्यपदवत्यमिति द्रव्यपदादश्रान्तस्यापि पदान्तरानुपस्थितैकत्वप्रकारेण शाब्दबोधप्रसङ्गो दुर्गार एवेत्याशङ्कयाह-न चेति । परिहारहेतुमाह- तादृशेति तादृशविशेष्यतावेन= द्रव्यपदजन्यबोधीयैकत्वावच्छिन्न विषयत्वनिष्ठप्रकारतानिरूपित भगवदिच्छीय विशेष्यतात्वेन रूपेण तस्याः = भगवदिच्छीय विशेष्यतायाः संबन्धत्वं न स्वीक्रियते येन द्रव्यपदादभ्रान्तस्य पदान्तरानुपस्थितैकत्वप्रकारेण शाब्दबोधापत्तिः स्यात्, यद्युक्तरूपेण भगवदिच्छीयविशेष्यतायाः सम्बन्धवं स्यात्तदा द्रव्यपदजन्यवोधीयविषयताया एकत्वावच्छिन्नत्वेन तत्र प्रवेशेनैकत्वस्य पदान्तरानुपस्थितिदशायामप्येकत्वप्रकारक बोधो व्यपदात् स्यादपि न चैवमस्ति, द्रव्यपदजन्यवोधीयविपयायास्तत्र द्रव्यत्वमात्रावच्छिन्नत्वेन प्रवेशादित्यर्थः । प्रकारान्तरेण समाधत्ते - अथ वेति, यथा - घटपदजन्यवटत्वप्रकारकशाब्दबोधं प्रति घटत्वावच्छिन्नत्वावच्छिन्नत्वेन रूपेण घटपदजन्यवोधविषयतानिष्टप्रकारताया अवगाहि तथा ताम्रकारता निरूपित विशेष्यतासंसर्गकम् = घटपदजन्यबोधविषयत्वनिष्ठप्रकारता निरूपितविशेष्यता संसर्गेण पदप्रकार कमर्थ विशेष्यकं यत् 'घटपदजन्यबोधविषयतानिष्टप्रकारतानिरूपितभगवदिच्छीय विशेष्यतासम्बन्धेन घटपदविशिष्ट घट:' इत्याकारकं शक्तिज्ञानं तदेव हेतुरित्यन्वयः । घंटे घटत्वमप्यस्ति घटपदजन्यवोचविषयत्वमप्यस्तीति घटपदजन्यबोधविषयत्वं घटत्वावच्छिन्नं जातमिति पद जन्यवोधविषयत्वे घटत्वावच्छिन्नत्वमप्यस्ति भगवदिष्छीय विशेष्यतानिरूपिता प्रकारताप्यस्तीति सा प्रकारता घटत्वावच्छिन्नत्वावच्छिना जातेति शक्तिज्ञानस्य तद्धर्मावच्छिन्नत्वावच्छिन्नत्वेन रूपेण तत्पदजन्यबोधविषयत्वनिष्टप्रकारताया अवगाहित्यमुक्तं तथा च शक्तिज्ञानं यद्धर्मावच्छिनत्वाव च्छिन्नत्वेन रूपेण तत्पदजन्यबोधविषयत्वनिष्ठप्रकारताया अवगाहनं करोति तद्धर्मप्रकारक एवं तेन पदेन शाब्दबोधो भवति नान्यधर्मप्रकारेण यथा घटपदेन घटत्वप्रकारक एव बोधो जायते-घटपदशक्तिज्ञानेन घटत्वमात्रावच्छिन्नत्वावच्छिन्नत्वेनैव घटपदजन्यबोधविपयत्वनिष्ठप्रकारताया अवगाहनात्, तथा च द्रव्यपदशक्तिज्ञानेन द्रव्यपदजन्यबोधविषयत्वनिष्ठप्रकारताया द्रव्यत्वमार त्रावच्छिन्नत्वावच्छिन्नत्वेनैवावगाहनाद् द्रव्यपदाद् द्रव्यत्वमात्रप्रकारक एव बोधो जायते नतु पदान्तरानुपस्थितैकत्वप्रकारको पि । एवं च द्रव्यपदाद् वटत्वप्रकारक बोधस्याप्यापत्तिर्नास्ती त्यर्थः । स्वाभिप्रायमुद्घाटयति एवं चेति, द्रव्यपदाद् द्रव्यं बोद्धव्यम् इत्याकारा 4
Page #63
--------------------------------------------------------------------------
________________ काण्डम् . ] shktivaadH। (55) द्रव्यादिपदजन्यबोधविषयत्वनिष्ठद्रव्यत्वावच्छिन्नत्वेनैव तादृशविषयत्वमवगाहमानाया भगवदिच्छायाः प्रकारतायां द्रव्यत्वमात्रावच्छिन्नत्वेनावच्छिन्नायां बाधित. स्यैकत्वावच्छिन्नत्वावच्छिन्नत्वस्यावगाहनात् तस्य भ्रमत्वनिर्वाहेणातिप्रसङ्गानवकाशात् । यत्तु पदार्थाशे घटत्वादेः शाब्दबोधप्रकारतायां तदंशे तत्पदशक्यतावच्छेदकत्वमेव प्रयोजकं शक्यतावच्छेदकत्वं च-तत्पदजन्यबोधविषयत्वप्रकारतानिरूपिभगवदिच्छा द्रव्यपदजन्यबोधविषयत्वनिष्ठं यद् द्रव्यत्वावच्छिन्नत्वं तेनैव रूपेण तादृशविषयत्वम् द्रव्यपदजन्यबोधविषयत्वमवगाहते--द्रव्यपदजन्यबोधविषयत्वाधिकरणे द्रव्ये द्रव्यत्वधर्मस्य सत्त्वात् तस्यैव च बोधविषयतावच्छेदकत्वेन भगवदिच्छाविषयत्वाद् अत्र च 'द्रव्यपदेन द्रव्यत्वप्रकारक एव घटपदेन च घटत्वप्रकारक एव बोधो जायते नान्यधर्मप्रकारकः इतिनियमस्यैव नियामकत्वात्, द्रव्यपदजन्यबोधविषयत्वं द्रव्यत्वावच्छिन्नत्वेन रूपेणावगाहमानाया भगवदिछाया नाम तादृशभगवदिच्छानिरूपिता अर्थात् तादृशभगवदिच्छीयविशेष्यतानिरूपिता या द्रव्यपदजन्यबोधविषयत्वनिष्टा प्रकारता तस्यां द्रव्यत्वमात्रावच्छिन्नत्वावच्छिन्नत्वं वर्तते-द्रव्यवृत्तिद्रव्यपद जन्यबोधविषयत्वे द्रव्यत्वावच्छिन्नत्वस्य सत्त्वेन तादृशबोधविषयत्वनिष्टप्रकारतायां द्रव्यत्वावन्छि: नत्वावच्छिन्नत्वस्य सत्त्वाद् न त्वेकत्वावच्छिन्नत्वावच्छिन्नत्वमपीति तादशप्रकारतायां बाधितस्यैकत्वावच्छिन्नत्वावच्छिन्नत्वस्य एकत्वप्रकारकद्रव्यपदजन्यबोधजनकशक्तिग्रहेण नाम पदान्तरेणैकखानुपस्थितिदशायामेकत्वप्रकारको द्रव्यपदजन्यो यो बोधस्तादृशबोधजनकेन शक्तिग्रहेणावगाहनाद् बाधितार्थविषयकज्ञानस्य भ्रमत्वनियमेन तस्य-द्रव्यपदजन्यबोधविषयत्वनिष्ठप्रकारतां बाधितेनैकत्वावच्छिन्नत्वावच्छिन्नत्वेन रूपेणावगाहमानस्योक्तशक्तिग्रहस्य भ्रमत्वनि,हेण-भ्रमत्वप्राप्त्या अतिप्रसङ्गः पदान्तरेणैकत्यानुपस्थितिदशायां द्रव्यपदादेकत्वप्रकारकबोधापत्ति स्ति-उक्तभ्रमात्मकशक्तिज्ञानेन द्रव्यपदात् प्रमात्मकैकत्वप्रकारकबोधासंभवादित्यर्थः । . पराकर्तुं दीधितिकारमतमनुवदति-यत्त्वित्यादिना, घटादिपदार्थविषयकशाब्दबोधे घटादौ घटत्वादेर्यत् प्रकारतया भानं भवति तादृशघटत्वादिनिष्ठशाब्दबोधप्रकारतायां तदंशे घटत्वादौ यद् घटादिपदशक्यतावच्छेदकत्वं तदेव प्रयोजकमस्ति शक्यतावच्छेदकत्वं च घटादिपदजन्यवोधविषयत्वनिष्टप्रकाश पितभगवदिच्छीयविशेष्यतावच्छेदकत्वरूपं विज्ञेयम्-घटादिपदार्थे तादृशविशेष्यताया घटत्वादेश्च सत्त्वेन घटत्यादौ तादृशविशेष्यतावच्छेदकत्वप्राप्तेः, बोधविषयतया संकेतविषयत्वरूपं यद् विशेषणविधया वाच्यत्वं तद्रूपं शक्यतावच्छेदकत्वं न विज्ञेयम्, प्रवृत्तिनिमित्तस्य घटत्वादेर्वाच्यत्वपक्षे तु बोधविषयतया संकेतविषयत्वरूपं यद् विशेषणविधया वाच्यत्वं तदेव शक्यतावच्छेदकत्वं सम्भवति-घटत्वादेर्घटादौ विशेषणत्वमस्तीति विशेषणविधयैव घटादिपदवाच्यत्वात्, यदा च शक्यतावच्छेदकत्वमुक्तविशेष्यतावच्छेदकत्वरूपं स्वीकृतं तदा प्रवृत्तिनिमित्तस्य घटत्वादेर्घटादिपदवाच्यत्वापत्तेस्भावाद् वाच्यत्वस्वीकारो व्यर्थ
Page #64
--------------------------------------------------------------------------
________________ (56) सादर्शः [ सामान्यतविशेष्यतावच्छेदकत्वं न तु बोधविषयतया संकेतविषयत्वरूपं विशेषणविधया वाच्यत्वम्, तथा च तद्धर्मप्रकारकशाब्दबोधे तद्धर्मावच्छिन्नत्वविशिष्टतादृशविषयतासंसर्गकं पदशक्तिज्ञानमेव कारणमास्ताम्. द्रव्यादिपदजन्यबोधविषयत्वप्रकारतानिरूपितद्रव्यत्वावच्छिन्नभगवत्संकेतीयविशेष्यतात्वेनैव सम्बन्धता न त तादृशप्रकारतानिरूपितवटत्वावच्छिन्नविशेष्यतात्वेन-तादृशप्रकारतानिरूपितभगवदिच्छाविशेष्यतायां द्रव्यत्वादेरेवाञ्चच्छेदकत्वं न तु घटत्वादेरित्येवं स्वीकरणीयमिति नोक्तातिप्रसङ्ग इति किं प्रवृत्तिनिमित्तस्य वाच्यत्वोपगमेनेति शक्यतावच्छेदकमवाच्यमेवेति दीधितिकारमतम् । तन्न शोभनम्- एवं सति शक्तिज्ञानाऽऽधुनिकसंकेतज्ञानयोरेकरूपेणैव हेतुत्वाद् एवेति शक्यतावच्छेदकं घटत्वादिकं घटादिपदावाच्यमेवेत्युक्तप्रवृत्तिनिमित्तलक्षणे "वाच्यत्वे सति' इति येशषणमनर्थकमेव । अत्र "किं प्रवृत्तिनिमित्तस्य वाच्यत्वोपगमेन" इत्यप्रिमवाक्येनान्वयः । शक्तिज्ञानशाब्दबोधयोः कार्यकारणभावस्वरूपमाह-तथा चेति, शक्यतावच्छेदकत्वस्य तत्पदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यतावच्छेदकत्वरूपत्वस्वीकारात् । तद्धर्मप्रकारकशाब्दबोधे द्रव्यत्वादिप्रकारकशाब्दबोधं प्रति तद्धर्मावच्छिन्नत्वविशिष्टा=द्रव्यत्वादिधर्मावच्छिना. या तादृशविषयता द्रव्यादिपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यता तत्संसर्गकम्-तादृशविशेष्यतासम्बंधन पदप्रकारकमर्थविशेष्यकम् 'उक्तविशेष्यतासंबन्धन द्रव्यपदविशिष्टं द्रव्यम्' इत्याकारकं यत् शक्तिज्ञानं तदेव कारणमित्यर्थः । उक्तविशेष्यताया येन रूपेण पदप्रतियोगिकसम्बन्धत्वमभिमतं तदाह-द्रव्यादीति, द्रव्यपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपिता द्रव्यत्वावच्छिन्ना च या भगवदिच्छीयविशेष्यता तादृशविशेष्यतात्वेनैव रूपेणोक्तविशेष्यतायाः सम्बन्वत्वं न तु तादृशप्रकारतानिरूपिता-द्रव्यपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपिता या घटत्वावच्छिन्ना भगवदिच्छीयविशेष्यता तादृशविशेष्यतात्वेन रूपेण-'द्रव्यपदाद् द्रव्यं बोद्धव्यम्' इत्येवं रूपेण भगवत्संकेतस्वीकाराद् द्रव्यपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यतावच्छेदकत्वं द्रव्यत्वे एव स्वीकृतं न तु घटत्वेपि येन उक्तातिप्रसङ्गः= द्रव्यपदाद् घटत्वप्रकारकबोधस्यापत्तिः स्यात्-' द्रव्यपदाद् घटो बोद्धव्यः । इत्येवं भगवत्संकेताऽस्वीकारादिति द्रव्यपदाद् घटत्वप्रकारकबोधातिप्रसङ्गो नास्तीत्यर्थः ॥ __उक्तं पराकरोति- तन्नेति, त्वदुक्तरीत्या हि शक्यतावच्छेदकप्रकारताकशक्तिज्ञानस्य शाब्दबोधकारणत्वं प्राप्तं शक्यतावच्छेदकं च विशेष्यतावच्छेदकमेव विशेष्यतावच्छेदकं च धर्मितावच्छेदकमेव तथा च शक्तिज्ञानाऽऽधुनिकसंकेतज्ञानयोरेकरूपेणैव शाब्दबोधं प्रति हेतुत्वाद् यदि शक्तिज्ञानस्य शक्यतावच्छेदकप्रकारताकशक्तिज्ञानत्वेन रूपेण शाब्दबोधहेतुत्वं तदाऽऽधुनिक
Page #65
--------------------------------------------------------------------------
________________ काण्डम् . ] shktivaadaa| (57) यत्र 'द्रव्यपदाद् गुणवत्त्वादिना द्रव्यं बोद्धव्यम् ' इत्याकारक आधुनिकः कस्यचित्संकेतो द्रव्यत्वावच्छिन्नविशेष्यतासंबन्धन द्रव्ये गृहीतस्तत्र तादृशसंकेतग्रहाद् द्रव्यत्वेन द्रव्यबोधापत्तेः गुणवत्वादिप्रकारकशाब्दबोधानुपपत्तेश्च दुरित्वात् । ॥ इति शक्तिवादसामान्यकाण्डं समाप्तम् ॥ . . संकेतज्ञानस्यापि शक्यतावच्छेदकप्रकारताकशक्तिज्ञानत्वेनैव रूपेण शाब्दबोधहेतुत्वं वक्तव्यमिति 'द्रव्यपदाद् गुणवत्त्वेन द्रव्यं बोद्धव्यम्' इत्याकारकाधुनिकसंकेतस्यापि शक्यतावच्छेदकप्रकारताकशक्तिज्ञानत्वेनैव रूपेण शाब्दबोधकारणत्वं प्राप्तं शक्यतावच्छेदकं च धर्मितावच्छेदकमेव धर्मितावच्छेदकं चोक्ताधुनिकसंकेतस्थले द्रव्यत्वमेव द्रव्यस्यैव धर्मित्वाद् न तु गुणवत्त्वमपि. शक्तिज्ञानशाब्दबोधयोश्च समानप्रकारकत्वनियमाद् द्रव्यत्वप्रकारकसकेतज्ञाने जाते शाब्दबोधोपि द्रव्यत्वप्रकारक एव स्यान्न तु गुणवत्त्वप्रकारक इष्टश्चोक्ताधुनिकसंकेतस्थले गुणवत्त्वप्रकारकः शाब्दबोध इत्याक्षेपः । द्रव्ये इत्यस्य द्रव्यविषयक इत्यर्थः । अस्मन्मते च तत्पदजन्यबोधविषयतायां यस्य धर्मस्यावच्छेद्यत्वसंबन्धेनान्वयो भवति तद्धर्मप्रकारक एव शाब्दबोधो भवति 'द्रव्यपदाद् गुणवत्त्वेन द्रव्यं बोद्रव्यम् ' इत्यत्र 'गुणवत्त्वेन ' इति तृतीयाया अवच्छेदकत्वमर्थ एतादृशसंकेतज्ञानेन जायमानद्रव्यपदजन्यबोधविषयतायां स्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यत्वसंबन्धेन गुणवत्त्वस्यैवान्वयो भवति. न द्रव्यत्वस्येति गुणवत्त्वप्रकारक एव बोधो जायते न तु द्रव्यत्वप्रकारकः । अथवेत्याद्युक्तकार्यकारणभावेन चोक्तसंकेतस्थले द्रव्यपदजन्यबोधविषयत्वनिष्ठा प्रकारता गुणवत्त्वावच्छि. नत्वावच्छिन्ना भवतीति गुणवत्त्वप्रकारक एव बोधो जायते न द्रव्यत्वप्रकारक:- तत्पदजन्यबोधविषयत्वनिष्ठा प्रकारता यद्धर्मावच्छिन्नत्वावच्छिन्ना भवति तद्धर्मप्रकारकस्यैव शाब्दबोधस्य संभवादित्यभिप्रायः । द्रव्यपदजन्यबोधविषयतायां गुणवत्त्वावच्छिन्नत्वमस्तीति तादृशविषयतानिष्ठा अकारता गुणवत्त्वावच्छिन्नत्वावच्छिन्ना जातेल्यवधेयम् । ॥ इति सामान्यकाण्डशक्तिवादस्याऽऽदर्शाख्या व्याख्या समाप्ता ॥
Page #66
--------------------------------------------------------------------------
________________ अथ विशेषकाण्डम् । अथ पदार्थाशे इव प्रकारीभूतधर्माशेपि वाच्यत्वग्रहस्यापेक्षितत्वे आका दाच्छब्दाश्रयतया बोधों न स्यात्- शब्दाश्रयत्वस्याऽऽकाशपदावाच्यतायाः " सिद्धान्तशिद्धत्वात्. तद्वारणायैव प्रवृत्तिनिमित्तलक्षणे " वाच्यत्वे सति" इतिविशेषणोपादानादिति चेत् ? न- शब्दाश्रयत्वस्याकाशपदवाच्यत्वमनङ्गीकर्तृभिः प्राचीनैराकाशपदादाकाशांशे तदुपस्थाप्यधर्माप्रकारकशाब्दबुद्धेरेवोपगमात् तदुक्तम्- " अस्तु पदादपि निर्विकल्पकम् " इति, निर्विकल्पकत्वं च तदंशे तत्प सामान्य काण्डवाक्यार्थपूर्णज्ञानवता नणाम् । स्वल्पं विशेषकाण्डेस्मिञ् ज्ञातव्यमवशिष्यते ॥ गोघटादिसामान्यशब्दाना शक्तिशक्तिज्ञानयोः स्वरूपनिरूपणं कृत्वा संप्रत्याऽऽकाशादिविरशब्दानां शक्तिवादमारभते- अथेत्यादिना । विशेषतो निगदव्याख्यातोयं ग्रन्थः । यथा घटादिपदार्थविषयकघटादिपदवाच्यत्वज्ञानस्य घटादिपदजन्यशाब्दबोधार्थमपेक्षास्ति तथा यदि प्रकारीभूतघटत्यादिधर्मविषयकघटादिपदवाच्यत्वज्ञानस्यापि घटादिपदजन्यशाब्दबोधार्थमपेक्षा स्यात्तदा घटत्वादेर्घटादिपदवाच्यत्वस्वीकाराद् घटादिपदादू घटत्वादिप्रकारकशाब्दवोधसंभवेप्याकाशपदान्छव्दाश्रयत्वप्रकारकबोधो न स्यादेव- शब्दाश्रयत्वस्याकाशपदवाच्यत्वाऽनङ्गीकारात् , वाच्यधर्मप्रकारकवोधस्यैवष्टत्वात्, आकाशत्वं च न जाति:- एकमात्रवृत्तित्यादिल्याकाशत्वं शब्दाश्रयत्वमेवत्यर्थः । तद्वारणाप-शब्दाश्रयत्वस्याकाशपदवाच्यत्ववारणायैव । इष्टापत्त्या परिहरति-- नेति, आकाशपदात् स्वरूपत एवाकाशविषयकः शाब्दबोधो जायते न तु शब्दाश्रत्वरूपेण नाम शब्दाश्रयत्वप्रकारक इत्यर्थः । यदि zabdAzrayatvasyAkAzapa'dAvAcyatvepyAkAzapadAcchabdAzrayatvanakArakabodha: स्यात्तदा वान्यधर्मप्रकारक एव दोधो भवतीति नियमभङ्गेन घटत्वादीनामपि घटादिपदावाच्यत्वेपि घटत्वादिप्रकारबोधसंभवेन घटत्वादीनां घटादिपदवाच्यत्वमनर्थकं स्यादपि न चैवमस्ति- आकाशपदाच्छब्दाश्रयत्वाऽप्रकारकस्यैव स्वरूपत आकाशविश्यकबोधस्य स्वीकारादितिभावः । तदुपस्थाप्यधर्माप्रकारकशाब्दबुद्धेः=आकाशपदोपस्थाप्यो यः zabdAzrayatvadharmastada'yakArakazAbdabodhasyava / तथा चाकाशपदादाकाशस्योपस्थितिस्तु शब्दाश्रयत्वप्रकारिकैव भवतीति प्राप्तम् । आकाशपदान्निष्प्रकारकबोधे प्रमाणमाह--- अस्विति, ज्ञानमिति शेषः । इन्द्रियेण प्रत्यक्षं तु प्रथमं निर्विकल्पकं जायते एवेति सर्वमतसिद्धम् , आकाशपदादपि सविकल्पकःकिंचिद्धर्मप्रकारको बोधो नोपपद्यते इत्याकाशपदादपि निर्विकल्पकम् आकाशपदोपस्थाप्य.
Page #67
--------------------------------------------------------------------------
________________ काण्डम् ] shktivaadH। (59) दोपस्थाप्यधर्माप्रकारकत्वं न तु तदंशे सामान्यतो निष्पकारकत्वम्- विभक्त्युपस्थापितैकत्वादीनां तदंशे प्रकारताया आवश्यकत्वात् तेन समं पदार्थान्तरस्य संसर्गानवगाहने तादृशबोधस्य शाब्दत्वासंभवाच्च । वस्तुतस्तु तत्र निर्विकल्पकपदं तत्पदोपस्थाप्यवस्त्वविशेषितधर्मिविषयकशाब्दानुभवजनकनिर्विकल्पकस्मरणपरम् , अत एव तत्र " निर्विकल्पकरूपस्य स्मरणस्पानुपपत्ति:- अनुभवस्य स्वसमानप्रकारकमात्रस्मृतिजनकत्वात् " इत्या. शक्य प्रकारान्तरेण तादृशस्मरणमुपपादितं mishrH। धर्माप्रकारकं ज्ञानम्-बोधो भवतु । अयं भाव:- आकाशत्वं यथा शब्दाश्रयत्वरूपं तथाऽष्टद्रव्यातिरिक्तद्रव्यत्यरूपमपि तत्र यद्याकाशपदस्य शक्तिः शब्दाश्रयत्ये स्यात्तदाऽष्टद्रव्यातिरिक्तद्रव्यत्येपि स्यात् न चैतदू युक्तम्-- एकथर्मिप्रकारीभूतेषु नानाधर्मेष्वेकपदस्य पर्याया नानाशक्तीनां कचिदन्यदर्शनात्, उभयत्रैकापि शक्तिर्न संभवति- एकदाऽऽकाशपदादुभयधर्मप्रकारकबोधस्या शनात्, एकत्र शक्तिरेकत्र च लक्षणेत्यपि न युक्तम्-विनिगमनाविरहादित्याकाशपदस्य कस्मिन्नपि धर्मे शक्तिर्नास्ति तस्मानिर्विकल्पक एव बोधो जायते इत्यगत्या स्वीकार्यमिति । इन्द्रियजन्यं निर्विकल्पकज्ञानं तु सामान्यतो निष्प्रकारकमेव जायते अस्ति किंचिदित्येवं रूपत्वाद् व्यक्तिमात्रविषयत्वाद्वा पदात्तु सामान्यतो निष्प्रकारकं ज्ञानं न जायते "शाब्दवोधे चैकपदार्थेऽपरपदार्थस्य संसर्गः संसर्गमर्यादया भासते" इति नियमेन पदार्थान्त: रसंसर्ग विना शाब्दबोधत्वानुपपत्तरित्यभिप्रेत्य निर्विकल्पकल्वस्वरूपमाह-निर्विकल्पकत्वं चेति । तदंशे तत्पदवाच्यव्यक्तौ । तेन तत्पदवाच्यव्यक्ल्या । ननु यद्याकाशपदादुपस्थितिस्तु शब्दाश्रयत्वप्रकारिका बोधश्च निष्प्रकारकस्तदोपस्थितिशाब्द. बोधयोः समानप्रकारकत्वनियमभङ्गः स्यादित्याशङ्कयाह-वस्तुतस्त्विति, तत्र" अस्तु वा पदादपि निर्विकल्पकम् " इत्यत्र । तदिति-आकाशपदोपस्थाप्यं यच्छब्दाश्रयत्वरूपं वस्तु tada'vizeSitaM यदाकागरूपं धर्मि तद्विषयको य: शाब्दानुभवस्तजनकं यन्निर्विकल्पकस्मरणम् उपस्थितिस्तत्परमियः, तथा चाकाशपदादाकाशस्य स्वरूपत एवोपस्थितिशाब्दबोधौ भवत इति प्राप्तमिति नो स्थितिशाब्दबोधयोः समानप्रकारकत्वनियमभङ्गापत्तिरित्यभिप्रायः । तत्र निर्विकल्पकपदं निर्विकल्पकोपस्थितिपरं न तु निर्विकल्पकशाब्दबोधपरमित्यत्र प्रमाणमाह- अत एवेति । अत एव तत्र. निर्विकल्पकपदस्य निर्विकल्पकस्मरणपरत्वादेव, निर्विकल्पकं स्मरणं न संभवति-स्मरणं ह्यनुभूतपदार्थविषयकं जायते तत्रानुभवो यत्प्रकारको भवति तत्प्रकारकमेव संस्कारमुत्पादयतीति तादृशसंस्कारोद्रोधेन जायमानं स्मरणं सप्रकारकमेव जायते न तु निष्प्रकारकं स्त्रजन्यसं. स्कारद्वाराऽनुभवस्य स्वसमानप्रकारकमात्रस्मृतिजनकत्वादिति शङ्कार्थः । प्रकारान्तरेणेति-स्मरणमनुभूतस्यैव भवतीति नियमे satyapya'nubhUtasya स्मरणं भवत्येवेति नियमो नास्ति- संस्कारप्रमोपेण स्मरणाभावस्यापि संभवादिति यथा कटकादिविशिष्टदेवदत्तदर्शने जाते कालान्तरे
Page #68
--------------------------------------------------------------------------
________________ ( 60 ) सादर्श: [ विशेष 7 अत्र च मते जात्यतिरिक्तस्य तस्य स्वरूपतः पदार्थान्तरे प्रकारत्वाऽसंभवात् 'आकाशवासी' इत्यादौ शाब्दबोधानुपपत्तिः, 'अन्वयितावच्छेदकावच्छिन्ने एव पदार्थान्तरान्वयः इतिनियमानुपपत्तिश्चेति पदार्थों इव पदार्थप्रकारीभूतधर्माशेषि शक्तिग्रहापेक्षायां गोत्वादेर्गवादिपदवाच्यत्ववच्छब्दाश्रयत्वस्याप्याकाशपदवाच्यत्वमावश्यकम् । अत एव दीधितिकृता गुणटिप्पण्यां रूपग्रन्थे " अत्रेद तत्त्वम्" इत्यादिना गोत्वादिना शब्दाश्रयत्वस्याविशेषं व्युत्पाद्य प्रकाशस्थप्रवृ कटकादिविषयक संस्कारप्रमोषेण केवलदेवदत्तव्यक्तिमात्रविषयकं स्मरणं जायते न तु कटकादिविषयकमपि तथा शब्दाश्रयत्वप्रकारक शक्तिज्ञाने जातेप्याकाशपदान्निष्प्रकारकस्मरणं ( उपस्थितिः ) संभवति - शब्दाश्रयत्वविषयक संस्कारप्रमोषस्वीकारादित्येवं तादृशस्मरणम् = निर्विकल्पकस्मरणमुपपादितं मुरारिमिश्ररित्यर्थः । उक्तप्राचीनमतमालोचयति- अत्र चेत्यादिना । तस्य आकाशस्य । पदार्थान्तरे = आकाशवास्यादौ । जात्यखण्डोपाधिनिष्ठेव प्रकारताऽनवच्छिन्ना भवति न तु तदतिरिक्तपदार्थनिष्ठापि. आकाशस्तु न जातिर्न वाऽखण्डोपाधिरिति यद्याकाशपदादाकाशस्य स्वरूपत एव भानं स्यात्तदास्स्काशस्याकाशवासिनि स्वरूपतः प्रकारत्वासंभवात् 'आकाशवासी ' इत्यत्राकाशप्रकारकाकाशवासिविशेष्यकबोधो न स्यादेवेत्यर्थः । ' नीलमाकाशम् ' इत्यादावाकाश विशेष्पकोषि बोधो न स्यात् - अन्वयितावच्छेदकावच्छिन्ने एव पदार्थान्तरान्वयस्य स्वीकाराद् यथा 'नीलो घट: इत्यत्रान्वयितावच्छेदकेन वटत्वेनावच्छिन्ने एव नीलपदार्थान्त्रयो भवति - घटपदाद् घटन रूपेण घटस्य मानस्वीकारात्, आकाशपदाच्चाकाशस्य स्वरूप एव मानस्वीकाराद् । यदि स्वरूपेणाप्युपस्थित आकाशे नीलादिपदार्थान्तरान्वयः क्रियते तदा अन्वयितावच्छेदका - वच्छ एव पदार्थान्तरान्त्रयः " इतिनियमभङ्गः स्यादित्याह - अन्वयितेति । यदि गोत्वादेर्गवादिपदवाच्यत्वमिष्टं तदा शब्दाश्रयत्वस्याप्याकाशपदवाच्यत्वं स्वीकार्यमेवेत्याह- पदार्थे इति । तथा चाकाशपदाच्छब्दाश्रयत्वरूपेणाकाशभानसंभवात् ' आकाशवासी ' इत्यात्राकाशस्य शब्दाश्रत्वेन प्रकारतया मानं पदार्थान्तरे प्रकारत्वं च संभवति, ' नीलमाकाशम् ' इत्यादावप्याकाशस्यान्वयितावच्छेदकेन शब्दाश्रयत्वेनावच्छिन्नत्वात्तत्र नीलपदार्थान्वयः संभवतीति न कोपि दोष इत्यर्थः । शब्दाश्रयत्वस्याकाशपदवाच्यत्वे मानमाह- अत एवेति । अत एव = शब्दाश्रयत्वर्याकाशपदवाच्यत्वादेव गुणटिप्पण्याम्= तत्त्वचिन्तामणिनाम कन्यायप्रन्थे गुणपदार्थनिरूप गटिपण्यां यत्र रूपात्मक गुणनिरूपणं तत्रेत्यर्थः । यदि गोत्वादीनां गवादिपदवाच्यत्वं स्वीक्रियते तदा गोत्वाविशेषाच्छन्दाश्रयत्वस्याप्याकाशपदवाच्यत्वमवश्यं स्वीकार्यमेव तथा चोक्तप्रवृत्तिनिमित्तलक्षणे " वाच्यत्वे सति " इति विशेषणं नोपादेयं तस्य शब्दाश्रयत्वे आकाशपदवाच्यत्ववारणार्थमेवोपादेयत्वात् शब्दाश्रयत्वे चाकाशपदवाच्यत्वस्यावश्यकत्वेन स्वीकारादित्याह - गोत्वादिनेति । दीधितिग्रन्थे पूर्वापरविरोधमुद्घाटयति- प्रत्यक्षेति । उक्तरूपग्रन्थे तु दीधिति ""
Page #69
--------------------------------------------------------------------------
________________ काण्डम्.] shktivaadH। (61) त्तिनिमित्तलक्षणे वाच्यत्वविशेषणस्योपादानं दूषितमेव । प्रत्यक्षमणिदीधितौ च पदार्थाशे गोत्वादेः प्रकारतायां शक्यतावच्छेदकत्वस्य प्रयोजकत्वमुपगम्य शक्यतावच्छेदके शक्तिर्दूषितैव ttroktaanuphpttishcintyaa| यत्तु शक्तयाऽऽकाशपदादष्टद्रव्यातिरिक्तद्रव्यत्वादिनाप्याकाशबोधो भवति न तु नियमतः शब्दाश्रयत्वेनैव तथा सति' आकाशः शब्दाश्रयः' इति सहप्रयोगस्य कृता गोत्वादीनां गवादिपदवाच्यत्ववच्छब्दाश्रयत्वस्याप्याकाशपदवाच्यत्वं व्यवस्थापितं चिन्तामणिप्रत्यक्षखण्डे च दीधितिकृता गोत्वादेरपि गवादिपदवाच्यत्वं दूषितं सुतरां शब्दाश्रयत्वस्याप्याकाशपदावाच्यत्वं प्राप्तमितिपूर्वापरविरोधः । यदि च गोत्यादौ गवादिपदशक्तिर्नास्ति तदा गवादिपदजन्यबोधे गोत्वादेः पदार्थांश गवादौ प्रकारतया मानवद् द्रव्यत्वादेरपि प्रकारतया भानं स्यादविशेषादित्याशङ्कय गोत्वादेः प्रकारताया शक्यतावच्छेकत्वस्यैव प्रयोजकत्वं स्वीकृतं शक्यतावच्छेदकत्वं च मोखादेरेव न द्रव्यत्वादेः- 'गोपदं गोलाबच्छिन्नवाचकम् ' इत्येवं भगवत्संकेतस्वीकारात 'गोपदं द्रव्यत्वावच्छिन्नवाचकम् ' इत्येवं भगवत्संकेतास्वीकाराच, तथा च गोत्वादेः प्रकारतायां शक्यताच्छेदकत्वमेव प्रयोजकं न तु गवादिपदवाच्यत्वं येन गोल्वादौ मवादिपदशक्तिस्वीकारावश्यकता स्पादिति शक्यतावच्छेदकं गोस्वादिकं गवादिपदावाच्यमेवेत्यर्थः, एतच पूर्वमपि ( 56पृ) प्रतिपादितम् । गोत्वादेर्गवादिपदावाच्यत्वे दोषमाह- तत्रेति । उक्तानुपपत्तिः (56) " तन शोभनम् " इत्यादिनोक्तानुपपत्तिः । शाब्दबोधे शक्यतावच्छेदकस्यैव प्रकारतया भानस्वीकारे ' द्रव्यपदाद् गुणवत्त्वेन द्रव्यं बोद्धव्यम् । इत्याकारका* धुनिकसंकेतग्रहेण द्रव्यपदाद् द्रव्यत्वप्रकारक एव बोधः स्याद् गुणवत्त्वप्रकारकबोधश्च न स्याद् द्रव्यत्वस्यैव द्रव्यपदशक्यतावच्छेदकत्वादित्यर्थः । गोत्वादेर्वाच्यत्वपक्षे तु यथात्र गुणवत्त्वप्रकारकबोधो भवति तत्सर्वं पूर्वमेत्र ( 17 पृ) प्रतिपादितं तत्रैव द्रष्टव्यमित्यलम् । . परिहाराय मतान्तरमनुवदति-यत्तिति, आकाशं पृथिव्यावष्टद्रव्यातिरिक्तद्रव्यमस्तीत्याकाश. पदादाकाशस्याष्टद्रव्यातिरिक्तद्रव्यत्वेन रूपेणापि बोधः संभवति । तया सति यद्याकाशपदादाकाशस्य शत्या नियमतः शब्दाश्रयत्वेनैव रूपेण बोधः स्यात्तदा ' आकाशः शब्दाश्रयः' इति सहप्रयोगस्य आकाशपदशब्दाश्रयपदयोः सहप्रयोगवाक्यस्य मुख्यता न स्याद् यत आकाशपदैनापि शब्दाश्रयत्वेनोपस्थितिः स्थाच्छब्दाश्रयपदेनापि शब्दाश्रयत्वेनोपस्थितिः स्यादिति विटो घटः ' इत्यायन्वयबोधाजनकवाक्यतुल्यत्वं स्याद्-विरूपोपस्थितयोरेवाऽभेदान्वयखीकाराद् न च 'घटो घटः' इत्यादिवाक्यतुल्यत्वमिष्टमित्याकाशपदेनात्र लक्षणयाऽष्टद्रव्यातिरिक्तद्रव्य . त्वेन रूपेणाकाशोपस्थितिः स्वीकार्या तथा चान्वयबोधोपपत्तौ सत्यामपि वाक्यस्य मुख्यता न स्यात्-शक्यार्थप्रतिपादने एव मुख्यतायाः संभवाद् यदा चाकाशपदेन शक्तयाऽद्रव्यातिरिक्तद्रव्यत्वेनापि बोधः स्वीक्रियते तदा त्यत्राकाशपदेन शक्त्यैवाष्टद्रव्यातिरिक्तद्रव्यत्वेन बोधे जाते वाक्यस्य मुख्यता संभवति-शक्त्यैवार्थप्रतिपादनात् । एवं चैकस्मिन्नेवाकाशे प्रत्येक शब्दाश्रय
Page #70
--------------------------------------------------------------------------
________________ (62) सादर्श: [विशेषमुख्यतानुपपत्तिः । प्रत्येक नानाधर्मविशिष्टे एवाकाशे तत्पदस्य नानाशक्तिकल्पनं तु न संभवति-नानाधर्मावच्छिन्ने एकर्मिण्येकपदवाच्यताया kApya'dRSTasvAditi शब्दाश्रयत्वोपलक्षिते एवाकाशपदशक्तिरितिप्राचीनमतमेव साधु, उपल. क्षणस्यापि विशिष्टाऽवाचकपदजन्यशाब्दबोधप्रकारत्वे न किंचिद् बाधकम् । न च शब्दाश्रयत्वस्योपलक्षणत्वे तस्येवाविशेषात् प्रमेयत्वादेरप्याकाशपदजन्याऽनुभवप्रकारतापत्तिरिति वाच्यम्, तत्प्रकारकशाब्दबोधे तदंशेऽनतिप्रसक्तत्वरूपशक्यतावच्छेदकत्वावगाहित्वेनोपलक्षिते शक्तिज्ञानस्य हेतुत्वादिति । स्वादिनानाधर्मविशिष्ट तत्पदस्य आकाशपदस्थ नानाशक्तिकल्पनं कर्तव्यं येनैकशक्त्या क्वचिच्छब्दाश्रयत्वेन कचिदपरशक्त्या चाष्टद्रव्यातिरिक्तद्रव्यत्वेनाकाशबोधः स्यात्, न चैतदपि युक्तम्नानाधर्मावच्छिन्ने एकधर्मिण्येकपदवाच्यताया नाम नानाधर्मविशिष्ट एकपदस्य नानाशक्तीनां कचिदप्रयदर्शनात नानाशक्तिकल्पनाऽभावे उक्तसहप्रयोगस्य मुख्यतानुपपत्तिरित्युभयतः पाशारज्जुरितिहेतोः प्राचीनमतमेध साधु नाम विनिगमनाविरहेणाकाशे कस्यापि धर्मस्य विशेषणत्वासंभवादुपलक्षणत्वमेव स्वीक्रियते इति शब्दाश्रयत्वोपलक्षिते एवाकाशे आकाशपदाक्तिरस्तीति प्राचीनमतमेव साधु तथा चोपलक्षणत्वाविशेषात् कचिच्छब्दाश्रयत्वेन कचिदष्टद्रव्यातिरिक्तत्वेन चाकाशपदाच्छक्तयैवाकाशबोधः संभवतीति 'आकाशः शब्दाश्रयः । इत्यत्राकाशपदेन शक्तयाऽष्टद्रव्यातिरिक्तद्रव्यत्वेन शब्दाश्रयपदेन च शक्तया शब्दाश्रयत्वेनाकाशोपस्थितौ जातायामभेदान्वयः संभवतीति नोक्तसहप्रयोगस्य मुख्यत्वानुपपत्तिः-शक्त्यार्थप्रतिपादने मुख्यत्वबाधाभावादित्यर्थः । ननूपलक्षणस्य तु प्रकारतया भानं कचिदपि न दृष्टमिति शब्दाश्रयत्वादीनामुपलक्षणत्वे तेषां बोधे प्रकारतया भानं कथं स्यादित्याशङ्कयाह-उपलक्षणस्येति, द्विविधं पदं भवतिविशिष्टवाचकं विशिष्टावाचकं च तत्र विशिष्टवाचकं गवादिपदं गोत्वादिविशिष्टव्यक्तिवाचकत्वाद गवादी गोत्वादेविशेषणत्वस्वीकाराद्, विशिष्टावाचकं चाकाशादिपदं शब्दाश्रयत्वाद्युपलक्षितवाचकत्वादाकाशे कस्यापि धर्मस्य विशेषणत्वाभावात् तत्र विशिष्टवाचकपदजन्यबोधे तूपलक्षणस्य प्रकारत्वं न संभवति विशेषणीभूतधर्मस्थैव प्रकारवाधिकारित्वाद् विशिष्टावाचकपदजन्यवोधे तूपलक्षणस्यैवागत्या प्रकारत्वं भवति कस्यचिद्विशेषगत्वाभावाद् nissprkaarkshaabdbodhaasNbhvaacetyrthH| ननूपलक्षणीभूतस्यापि शब्दाश्रयत्वस्याकाशपदजन्यबोधे प्रकारतया भाने उपलक्षणत्वाविशेपात् प्रमेयत्वादेरपि तत्र प्रकारतया भानं स्यादित्याशझ्याह-ज चेति । परिहारहेतुमाह-तत्प्रकारके ति, तदंश प्रकारतया भासमानधर्मे । उपलक्षितविषयकं शक्तिज्ञानं यं धर्ममनतिप्रसक्तरूपशक्यतारच्छेदकत्वेनावगाहते तस्यैव धर्मस्य तत्पदजन्यबोधे प्रकारतया भानं भवति नान्यस्य तथा चाकाशपदशक्तिज्ञानेन शब्दाश्रयत्वादीनामेवाऽनतिप्रसक्तशक्यतावच्छेदकत्वेनावगाहनात्तेषामेव प्रकारतया भानं भवति आकाशपदाच्छब्दाश्रयो बोद्धव्यः । इत्येवं भगवत्संकेतस्वीकारात
Page #71
--------------------------------------------------------------------------
________________ काण्डम् ] शक्तिवादः । 7 तन्न -' आकाशः शब्दाश्रयः' इतिसहप्रयोगस्य मुख्यत्वाऽसिद्धयाऽष्टद्रव्यातिरिक्तद्रव्यत्वाकाशपदवाच्यत्वाद्येकतररूपेण लक्षणाया एव तत्रोपगमादिति । यदि च ' आकाशः शब्दाश्रयः । इत्यादिवाक्यस्थमाकाशपदं मुख्यमेव निर्धर्मितावच्छेदककश्चान्वयबोधो न कुत्रापि ? tadA''kAzAdipadAda'STadravyAtiriktadravyatvAdinA बोधनिर्वाहाय विशिष्टाऽवाचकाऽकाशादिपदस्य प्रकारांशे वाच्यत्वानवगाहिशक्तिग्रहस्यैव (अपि) तद्धर्मावच्छिन्नविशेष्यकतद्धर्मप्रकारकान्व मेयत्वादौ त्वनतिप्रसक्ता शक्यतावच्छेदकतैव नास्ति तेषां घटादावपि सत्त्वादिति नाकाशपदजन्यवो प्रमेयत्वादीनां प्रकारतया भानापत्तिरित्यर्थः । उक्तं परिहरति-तन्नेति, 'आकाशः शब्दाश्रयः' इतिप्रयोगस्य प्रमाणाभावाद् मुख्यत्वमेत्र सद्धं नास्ति येन तादृश मुख्यत्वस्योपपत्त्यर्थं प्राचीनमतस्योक्तस्य साधुत्वं स्वीकार्यत्वं च स्यात्, नद्या च तत्र='आकाशःशब्दाश्रयः' इतिप्रयोगे आकाशपदस्याकाशे अष्टद्रव्यातिरिक्तद्रव्यत्वेन वाऽऽकाशपदवाच्यत्वेन वा रूपेण लक्षणेयास्तीति स्वीकार्यं तत्राकाशपदेनोक्तान्यतररूपेण लक्षणयाकाशोस्थित जातायां शब्दाश्रयपदेन च शक्त्या शब्दाश्रयत्वरूपेणोपस्थितौ जातायामभेदान्त्रयः संभवव्येब, शक्तिहत्वाकाशपदस्य शब्दाश्रयत्वविशिष्टे एवाकाशे इति शक्तयाऽऽकाशपदाच्छब्दाश्रयत्वेनेवकाशबोधः संभवति शब्दाश्रयत्वस्य चाकाशपदवाच्यत्वं सिद्धमिति न काचिदनुपपत्तिरित्यर्थः । 'आकाशः शब्दाश्रयः' इति प्रयोगस्य मुख्यत्वोपपादनप्रकारमपि पक्षान्तरेणाह - यदि चेति, मुख्यम् = शक्त्याऽर्थप्रतिपादकम् । निर्धर्मितावच्छेदककः - यस्मिन् शाब्दबोधे धर्मिताच्छेदकतया कस्यापि धर्मस्य मानं न स्यात् स निर्मितावच्छेदकक एतादृशशाब्दबोधः कचिदपि नेष्टः कस्यापि 'धर्मस्य धार्मैतावच्छेदकतयाऽवश्यं भानादित्यर्थः । तदेति- 'आकाशः शब्दाश्रयः' इतिप्रयोगस्याकाशपदेनाकाशस्याष्टद्रव्यातिरिक्तद्रव्यत्यादिरूपेण शक्त्यैव बोधसंभवे मुख्यत्वं सम्भवति - शक्त्यार्थप्रतिपादने एव मुख्यत्वस्वीकारादिति तादृशबोध निर्वाहायाऽऽकाशपदस्य विशिष्टावाचकत्वमभ्युपगन्तव्यम्, अर्थादाकाशे कस्यापि धर्मस्य विशेषणत्वं न स्वीकार्य किं तूपलक्षणत्वमेत्र तथा च शब्दाश्रयत्वारलक्षिते एवाकाशे आकाशपदस्य शक्तिरित्युपलक्षणत्वाविशेषादष्टद्रव्यातिरिक्तद्रव्यत्वादिनाप्याकाशस्य शक्त्या बोधः सम्भवतीति 'आकाश : शब्दाश्रयः' इतिप्रयोगस्य मुख्यत्वमुपपन्नम् - शक्तयैवाकाशपदादाकाशस्याष्टद्रव्यातिरिक्तद्रव्यत्वादिना रूपेण बोवस्त्रीकारात्, आकाशपदस्य विशिष्टवाचकत्वे तु शब्दाश्रयत्वविशिष्टे शक्त्या शब्दाश्रयत्वरूपेणैव शक्त्या बोधः स्यादष्टद्रव्यातिरिक्तद्रव्यत्वादिना च बोधो लक्षणयैव स्यादित्युक्तवाक्यस्य मुख्यत्वं न स्यात् शब्दाश्रयत्वरूपेण च बोधे ऽघटो घट:' इतिवाक्यतुल्यत्वं स्यादिति । अत्र शक्तिज्ञानस्वरूपमाह - विशिष्टेति विशिष्टावाचकाकाशादिपदस्य तद्धर्मावच्छिन्न विशेष्यकतद्धर्मप्रकारकशाब्दबोधं प्रति प्रकारांशे प्रकारतया भासमा. नधर्माशे वाच्यत्वानवगाहि यच्छक्तिज्ञानं तस्यैव हेतुत्वमगत्या स्वीकार्य नाम शक्तिज्ञानेन प्रकारीभू- तधर्मस्य वाच्यत्वावगाहनं न कर्तव्यं तथा सति यादृशधर्मे वाच्यत्वावगाहनं स्यात् शक्त्या तादृशधमैप्रकारक एव बोध: स्यादिति शब्दाश्रयत्वस्य वाच्यत्वे प्राप्तेष्टद्रव्यातिरिक्तद्रव्यत्वादिप्रकारको : . " ( 63 )
Page #72
--------------------------------------------------------------------------
________________ ( 64 ) सादर्श: [ विशेष सत्तत्या स्वीकार्यम् । विशिष्टवाचकगवादिपदस्य च प्रकारांशे वाच्यत्वावगाहि शक्तिर्ज्ञानमेव तद्धर्ममकार कशाब्दबोधहेतुरिति न शक्तिभ्रमलक्षणाग्रहमन्तरेण गवादिपदाद गोपदवाच्यत्वाद्यश्वाच्यधर्मप्रकारको बोधः । आकाशादिपदमिव गवादिपदमपि विशिष्टावाचकमितिभ्रमवतो गवादिपदाःवाच्यधर्मप्रकारको निर्वाहाय तद्धर्मप्रकार कशाब्दबोधे तद्धर्मसामानाधिकरण्यबोध आकाशपद लक्षणयैव स्यादिति वाक्यस्य मुख्यत्वं न स्यादिति भावः तथा च तद्धर्मप्रकारकशाब्दबोधे धर्मसामान्यावच्छिन्नत्वानवच्छिन्ना या बोधविषयत्वनिष्ठा प्रकारता तादृशप्रका रतानिरूपितविशेष्यता संसर्गकं पदप्रकारकं तद्धर्मावच्छिन्नविशेष्यताकं विशिष्टावाचकाकाशादिपदस्य शक्तिज्ञानं कारणमितिप्राप्तम्, कस्यापि धर्मस्याकाशपदवाच्यत्वं नास्तीति स्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यत्वसम्बन्धेन कस्यापि धर्मस्याकाशपदजन्यबोधविषयतायामन्त्रयाभावात् तादृशविबयतानिष्ठा प्रकारता धर्मसामान्यावच्छिन्नत्वानवच्छिन्ना जाता, तच शक्तिज्ञानम् -'धर्मसामान्यावच्छिन्नत्वानवच्छिन्ना याऽऽकाशपदजन्यबोधविषयत्वनिष्ठा प्रकारता तादृशप्रकारता निरूपितभगवत्संकेतीयविशेष्यतासम्बन्धेनाकाशपद विशिष्टमाकाशम्' इत्याकारकम् । विशिष्टवाचकगवादिपदशक्तिज्ञानस्य व्यतिरेकमाह- विशिष्टवाचकेति सर्वं चैतत्पूर्वं प्रतिपादितम् । गवादौ गोरेविशेषणत्वमेवेति गवादिपदं विशिष्टवाचकं गोत्वादिकं गवादिपदवाच्यमेवेति तादृशवाच्यताबमा - हिन एव गवादिपदशक्तिज्ञानस्य गवादिबोधहोतुत्वम् । तद्धर्मावच्छिन्नत्वावच्छिन्ना या tatpadajanyatraffSThA प्रकारता तादृशप्रकारतानिरूपित भगवत्संके तीयविशेष्यतासंसर्गकं तत्पदप्रकारकं शक्तिज्ञानं कारणमिति यावत् । तथा च शक्तिभ्रमं विना लक्षणाग्रहं विना वा गवादिपदाऽवाच्यो यो गादिपदवाच्यत्वादिरूपो धर्मस्तत्प्रकारको बोधो गवादिपदान्न जायते शक्तिभ्रमेण लक्षणाग्रहेण तादृशोध इष्ट एव, गवादिपदादभ्रान्तस्य शक्त्या तत्पदवाच्यगोत्वादिधर्मप्रकारकस्यैव बोधस्येष्टत्वादित्यर्थः । , यस्य पुरुषस्य 'आकाशादिपदमिव गवादिपदमपि विशिष्टावाचकम् ( उपलक्षितवाचकम् ) इति भ्रमो भवति तस्य गवादिपदाद् गोपदवाच्यत्वाद्यड्याच्यधर्मप्रकारको बोधो भवतीति तादृशबोधोपपत्तिमुपपादयति-आकाशादिपदमिवेति तद्धर्मप्रकार कशाब्दबोचे गोपदवाच्यस्थावाच्यधर्मप्रकार कशाब्दबोधं प्रति, गोपदवाच्यत्वमपि गोव्यक्तावस्ति गोपदजन्यबोधविषपता-व्यस्तीति तयोः सामानाधिकरण्यं प्राप्तमिति गोपदजन्यबोधविषयतायां यद् गोपदवाच्यत्वाद्यवाच्यधर्मसामानाधिकरण्यं तन्मात्रावगाहि यत् तत्पदवाच्यताग्रहः = गोपदशक्तिज्ञानं तस्यैव हेतुत्वं वक्तव्यं तथा च गोपदवाच्यत्वाद्यवाच्यधर्मेपि गोपदजन्यबोधविपयता सामानाधिकरण्यमस्त्येवेति तादृशम्रान्तपुरुषस्य गोपदवाच्यत्वाद्यवाच्यधर्मप्रकारकदोधो गधादिपदात् सम्भवत्येवेत्यर्थः तथा च ' अवाच्यधर्मप्रकार कशाब्दबोधं प्रति तादृशधर्मसमानाधिकरणबोधविषयत्वनिष्ठप्रकारता निरूपित विशेष्यतासम्बन्धेन पदप्रकारकं तद्धर्मावच्छिन्नविशेष्यताकं शक्तिज्ञान कारणम् । 2
Page #73
--------------------------------------------------------------------------
________________ काण्डम् ] shktivaadH। मात्रावगाहितत्पदवाच्यतामहस्य हेतुत्वपि तद्धेतुतायां वाच्यतांशे विशेषणानन्तर्भावित्वावगाहित्वमप्यवच्छेदकमुपेयम्. अतोऽवाच्यधर्मप्रकारकबोधहेतुगवादिपदशक्तिग्रहस्य भ्रमत्वनियमः अतो नाऽभ्रान्तपुरुषस्य ततस्तादृशबोध इति ध्येयम् । / ___ एवं यत्र सुवर्णहलवहनयोग्यगवादिरूपविशेषपरं सामान्यवाचकपदघटितम् 'द्रव्यं नास्ति । 'गौर्नास्ति' इत्यादिकं वाक्यं प्रयुज्यते तत्र विशेषधर्मावच्छिन्ने लक्षणैव-विशेषधर्मस्य सामान्यशब्दावाच्यतया शक्तया त्दूप्प्र्कार्क्बोधाऽनिर्वाहात्। पवादिपदं विशिष्टवाचकमिति प्रमात्मकज्ञाने सति तु 'गोपदं गोत्वावच्छिन्नवाचकम्' इति भगवत्संकेते गोर्गोत्वविशिष्टत्वेन भानाद् गोत्वप्रकारक एव गोपदाद् बोधः सम्भवति न तु गोपदवाध्यत्वाधवाच्यधर्मप्रकारक इत्यवधेयम् । ननु गोपदजन्यबोधीयविषयतायां गोपदवाच्यत्वाद्यवाच्यधर्मसामानाधिकरण्यं तु yathArthamevetya'bhrAntasyApi गोपदाद् गोपदनाच्यत्वाद्यवाच्यधर्मप्रकारको बोधः किं न स्या दत्याशङ्क्याह- तद्धेतुतायामिति, उक्तशक्तिज्ञानेऽवाच्यधर्मप्रकारकबोधहेतुताप्यस्ति विशेपणानन्त वित्व वगाहित्वमप्यस्तीति विशेषणानन्त वित्वावगाहित्वं तादृशहेतुतावच्छेदकं जातम् । वाच्यतांशे गवादिपैजन्यबोधविषयत्वनिष्ठप्रकारतायां तद्धर्मावच्छिन्नत्वावच्छिन्नत्वं यद् विशेषणमुक्तं तादृशविशेषणानन्त वित्वावगाहित्वम्-तादृशविशेषणाभावावमाहित्यमिति यावत्, अर्थादुक्तशक्तिज्ञाने गोपदजन्यबोधविषयतानिष्ठप्रकारतायां गोत्वावच्छिन्नत्वावच्छिन्नत्वस्यावगाहित्वं नास्ति किं तु तदभावावगाहित्वमेव स्वीक्रियते तथा च गोपदजन्यबोधविषयतानिष्टप्रकारतायां गोलावच्छिन्नत्वावच्छिन्नत्वस्य सत्त्वेपि तदभावावगाहित्वाद् उक्तस्यावाच्यधर्मप्रकारकबोधहेतुभूतगवादिपदशक्तिहस्य भ्रमत्वं प्राप्तम्, एतादृशभ्रमात्मकशक्तिज्ञानं च प्रान्तस्यैव सम्भवति ना'. प्रान्तस्य तस्य तु यत्प्रमात्मकं गोपदजन्यबोधविषयतानिष्ठप्रकारतायां गोत्वावच्छिन्नत्वावच्छिन्नत्वावाहि शक्तिज्ञानं तदेव सम्भवति तादृशशक्तिज्ञानाच गोत्वादिवाच्यधर्मप्रकारक एव बोधः संभबति नाऽत्राच्यधर्मप्रकारकोपि-तत्पदजन्यबोधविषयतानिष्टप्रकारता यद्धर्मावच्छिन्नत्वावच्छिन्ना भवति तद्धर्मप्रकारकस्यैव बोधस्य स्वीकारादिति नाऽभ्रान्तपुरुषस्य तत: गवादिपदात् तादृशबोध:अवाच्यधर्मप्रकारको बोध इत्यर्थः । एवमेव गगनादिपदं द्रष्टव्यम् । इत्याकाशपदम् ॥ सामान्यवाचकशब्दानां विशेषधर्मावच्छिने लक्षणैवेत्याह- एवमिति, ' द्रव्यं नास्ति ' इत्याकारकं सामान्यवाचकद्रव्यपदघटित वाक्यं यत्र सुवर्णरूपविशेषपरम्-सुवर्णरूपविशेषार्थबोधनाय प्रयुज्यते तत्र द्रव्यादिपदस्य विशेषधर्मावच्छिन्ने सुवर्णत्वावच्छिन्ने- सुवर्णे लक्षणैव, एवम 'गौर्नास्ति । इत्याकारकं सामान्यवाचकगोपदघटितं वाक्यं यत्र हलवहनयोग्यगोरूपविशेषार्थ. बोधनाय प्रयुज्यते तत्र गवादिपदस्थ विशेषधर्मावच्छिन्ने हलवहनयोग्यगोरूपार्थे रक्षणैव विज्ञयेत्यन्त्रयः । उक्ते हेतुमाह- विशेषेति, सुवर्णत्वादिविशेवधर्मस्य सामान्यवाचकद्रव्यादिशब्दाऽवाच्यतया शतया तद्रूपप्रकारकस्य-सुवर्णवादिविशेषधर्मप्रकारकाय बोधस्य dravyAdipadAda'ni
Page #74
--------------------------------------------------------------------------
________________ (66) सादर्श: [विशेषकाण्टे एवं यत्र दुःखासंभिन्नसुखत्वधानकर्मगोत्वादिविशिष्टवाचकं स्वर्गधेन्वादिपद , केवलसुखत्वगोत्वाद्यवच्छिन्नतात्पर्येण प्रयुज्यते तत्र लक्षणैव । शत्तथा प्रवृत्ति निमित्तैकदेशं परित्यज्य न बोध इत्यनुभवनिर्वाहाय शुद्धतद्धर्मप्रकारबोधे तदन्यरूपावच्छिन्नत्वानवच्छिन्नबोधविषयत्वीयप्रकारतात्वेन प्रकारताघटितसंबन्धाव: हात् असंभवात् , तत्पदेन तत्पदयाच्यधर्मप्रकारकस्यैव बोधस्य शतया संभवादित्यर्थः । द्रव्यपदस्य तर्कशास्त्रे क्षित्यादिनवद्रव्येषु शक्ति: लोके च द्रव्यपदं सुवर्णादिधनवोधनार्थं प्रयुज्यते तत्र यद्यपि सुवर्णादिकं द्रव्यमेव तथापि द्रव्यपदं सामान्यतः क्षित्यादिनवद्रव्यवाचकमेवेति सुवर्णादौ लक्षणा । एवं गोपदं सामान्यतो गोत्वावछिन्नवाचकमिति हलवहनयोग्यगोविशेष तस्य लक्षणैवेति सारः । यथा सामान्यवाचकशब्दानां विशेषधर्मावच्छिन्ने लक्षणा तथा विशेषवाचकशब्दानामपि सामान्यरूपार्थे लक्षणइयेत्याह- एवमिति, स्वर्गपदं दुःवासंभिन्नसुखत्वविशिष्टस्य-दुःखामिश्रित(दुःखर हत) सुखत्वविशिष्टस्य वाचकं तदुक्तम्- " यन्न दुःखेन संभिन्नम् " इति, धीयत पीयते वत्सेनेति धेनुः ' इतिव्युत्पत्त्या धेनुपदं धानकर्मगोत्वविशिष्टस्य दुग्धप्रदगोर्वाचकमस्ति तथा च यत्र स्वर्गपदं सामान्यतः किं वा केवलसुखत्वाचच्छिन्नतात्पर्येण प्रयुज्यते तत्र स्वर्गपदस्य तार शसुखे लक्षणैव, यत्र च धेनुपदं केवलगोत्वावच्छिन्नतात्पर्येण प्रयुज्यते तत्र धेनुपदस्य केवलगोत्वावच्छिन्ने लक्षणैवेत्यन्वयः । ननु विशेषवाचकस्वर्गादिपदेन सामान्यसुखादेः शक्त्यैव बोधः किं न स्यादि त्याशङ्ख्य कार्यकारणभावमाह-शक्तयेति,स्वर्गपदस्य दुःखासंभिन्नसुखत्वं प्रवृत्तिनिमित्तं दुःखासंभिन्न त्वं च प्रवृत्तिनिमित्तैकदेशं धेनुपदस्थ धानकर्मगोत्वं धानकर्मत्यसमानाधिकरणगोत्वं वा प्रवृत्तिनिमित धानकर्मत्वं च प्रवृत्तिनिमित्तैकदेशं तादृशप्रवृत्तिनिमित्तैकदेशं परित्यज्य शक्त्या बोधो न भवतीत्या नुभवनिर्वाहाय शुद्धतद्धर्मप्रकारकबोधे-तद्धर्मपर्याप्तधर्मितावच्छेदकताकशाब्दबोधे एकमात्रधर्मप्रका रकशाब्दबोध प्रति तदन्यरूपावच्छिन्नत्वानवच्छिन्नबोधविषयत्वीयप्रकारतात्वे व तद्धर्मान्यधर्माबच्छिन्नत्वानवच्छिन्ना या तत्पदजन्यबोधविषयत्वनिष्टा प्रकारता तादृशप्रकारतात्वेन रूपेण प्रकारता घटितो यो विशेष्यतात्मकः संबन्धस्तादशसंबन्धावगाहिशक्तिज्ञानस्य नाम तद्धर्मावच्छिन्नत्वावच्छिन् । तदितरधर्मावच्छिन्नत्यानवच्छिन्ना या तत्पदजन्यबोधविषयतानिष्ठा प्रकारता तादृशप्रकारतानिरूपि तभगवत्संकेतीयविशेष्यतासंसर्गकं तत्पदप्रकारकं तद्धर्मावच्छिन्नविशेष्यताकं यच्छक्तिज्ञान तसा कारणत्वं स्वीकार्य तच्च शक्तिज्ञानम् ' उक्तविशेष्यतासंबन्धेन घटपदविशिष्टो घट: ' इत्याद्याका रकं विज्ञेयं एतादृशशक्तिज्ञाने तत्पदजन्यबोधविषयत्वनिष्ठप्रकारताया एकधर्मावच्छिन्नत्वावच्छिन त्वेन विषयत्वाद् घटादिपदात् तादृशैकधर्मप्रकारको बोधः संभवति, स्वर्गादिपदजन्यबोधवि षयतानिष्ठा प्रकारता तु यथा सुखत्वावच्छिन्नत्वावच्छिन्नास्ति तथा दुःखासंभिन्नत्वावच्छिन्नत्वाव, च्छिन्नाप्यस्तीति न स्वर्गादिपदात् शारा केवलसुखत्वावच्छिन्नविषयको बोधः संभवति किं तु दुःखासंमिन्नसुखत्वावच्छिन्नविषयक एव, एवमेव धेनुपदस्थलेपि विज्ञेयम् ।
Page #75
--------------------------------------------------------------------------
________________ धनुपदम् ] shktivaadH। गाहिशक्तिज्ञानस्य कारणत्वमुपगन्तव्यम् । शक्यतावच्छेदके शक्यत्वानभ्युपगन्तृमते तादृशबोधे तद्रूपांशे संकेतविशेष्यतावच्छेदकतापर्याप्त्यवगाहिज्ञानत्वेन हेतुत्वानोक्तातिप्रसङ्ग इतितक्तानुपपत्त्या हेयम् । . प्राभाकरास्तु धेनुपदस्य धानकर्मताविशिष्ट एव शक्तिर्न तु गोत्वविशिष्टे, गोत्वस्य शक्त्युपाधित्वेन शक्तिनियन्त्रकत्वाद् धानकर्मत्वस्य महिष्यादिसाधारणत्वेपि न धेनुपदात् तद्बोधः । .. न च धेनुपदाद् गोत्वप्रकारकबोधस्यानुभविकतया धानकर्ममहिष्यादिमति देशे ऽधेनुर्नास्ति ' इति विशेषदर्शिनां प्रयोगस्य मुख्यतया च धेनुपदजन्यबोधे -- दीधितिकारमतमालोचयति-- शक्यतावच्छेदके इति, किं वा ननु शुद्धतद्धर्मप्रकारकबोधे संकेतविशेष्यतावच्छेदकतापर्यायवगाहिज्ञानत्वेन शक्तिज्ञानस्य हेतुत्वेपि स्वर्गादिपदादेकधर्मप्रकाएकबोधस्य शक्त्यापत्तिर्नास्तीति किमर्थं तदितरधर्मावच्छिन्नत्यानवच्छिन्नप्रकारतात्वेन प्रकारतावंटितसंबन्धावगाहिशक्तिज्ञानस्य कारणत्वमभ्युपगम्यते इत्याशङ्ख्याह- शक्यतावच्छेदके इति, तादृशोधे-शुद्धतमप्रकारकबोधे तद्रूपांशे प्रकारीभूतधर्मे घटत्वगोत्वादौ, बटादिपदस्थले वटादौ या संकेतविशेष्यता तादृशविशेष्यताया या ghaTatvAdAva'vacchedakatA तादृशावच्छेदकसाया बटत्वादौ पर्याप्तिरस्ति- घटत्वमात्रस्य तादृशविशेष्यतावच्छेकात्वादिति तादृशपर्यात्यवगाहिसक्तिज्ञानेनैकधर्मप्रकारको बोधः संभवति, स्वर्गादिपदशक्तिज्ञानं तु नैकस्मिन् धर्मे संकेतविशेष्यभावच्छेदकतापर्याप्तिमवगाहते किं तु दुःखासंभिन्नत्वसुखत्वैतदुभयपर्याप्तामेव संकेतविशेष्यतावछैदकतामवगाहते इति स्वर्गादिपदाच्छत्तया नैकधर्मप्रकारताकबोधस्यापत्तिरित्यर्थः । उक्तातिसङ्गः स्वर्गादिपदादेकधर्मप्रकारबोधातिप्रसङ्गः । अस्मिन् मते दोपमाह- उक्तेति, उक्तानुपत्या= गुणवत्त्वेन द्रव्यं द्रव्यपदा बोद्धव्यम् ' इत्याकारकाधुनिकसंकेतेनेष्टो: गुगवत्त्वप्रकारकधो न स्याद् द्रव्यत्वप्रकारक एवं स्यात्- द्रव्यत्वस्यैव द्रव्यपदसंकेतविशेष्यतावच्छेदकत्वात्यर्थः । सर्व चैतत्पूर्वमेव प्रतिपादितम् । धेनुपदे प्राभाकरमतमाह-प्राभाकरा इति । "न तु गोत्वविशिष्ट" इत्यत्र " न तु गोत्वमपि शिवगम्" इत्यपि पाठः, अर्थस्तु स एव । ननु यदि धेनुपदस्य धानकर्मनाविशिष्ट शक्तिस्तर पदाद् महिण्यादिबोधः किं न स्यात-महिष्यादीनामपि धानकर्मत्वादित्याशङ्क्याह-गोवति, धेनुपदस्थले गोत्वस्य शक्त्युपाधित्वेन शक्तिनियामकत्वं स्वीक्रियते महिध्यादौ च धानमित्वस्य सत्त्वेपि गोत्वस्याभावान्न धेनुपदात तबोधः-महिष्यादिबोध इत्यर्थः । न चेति-धेनुपदाद् गोत्वप्रकारको बोधोपि भवति धानकर्ममहिष्यादिमति देशे च 'धेनुर्नास्ति' विशेषदर्शिनां विदुषां मुख्यतया प्रयोगोपि भवतीति धेनुपदजन्यबोधे गोत्वस्य भानमङ्गीकरणीय मा च=नुपद जन्मबोधे गोत्वभाने स्वीकृते च धानकर्मत्वे इव गोत्वेपि धेनुपदशक्तिः स्वीकार्या
Page #76
--------------------------------------------------------------------------
________________ (68) सादर्शः [ विशेषकाण्डेगोत्वभानमङ्गीकरणीयं तथा च धानकर्मत्ववदू गोत्वेपि शक्तेरावश्यकता अशक्यस्यापि शाब्दबोधे भानोपगमे द्रव्यत्वप्रमेयत्वादेरपि प्रकारतया शाब्दबुद्धौ भानापत्तिरिति वाच्यम्, शाब्दबोधेशक्यस्य गोत्वादेः प्रकारतया भाने शक्यतावच्छेदकत्वस्य नियामकत्वात, गोत्वस्य चाशक्यत्वेपि शक्यतायामवच्छेदकतात्मकसंबन्धविशेषोपगमाद् द्रव्यत्वादेश्वाऽतथात्वेनाऽतिप्रसङ्गविरहात् । न च गोत्वस्य वृषभादिसाधारणस्यातिप्रसक्ततया शक्तौ नावच्छेदकत्वसंभव इति वाच्यम्, अवच्छेदकत्वस्य प्रकृतेऽनतिप्रसक्तत्वानियतत्वात, नियतत्वे वा धानकर्मत्वसहितस्यैव तस्यावच्छेदकत्वोपगमात् । यदि च केवळधानकमत्वे एव धेनुपदशक्तिः स्यात्तदा धेनुपदाद् गोत्वप्रकारकबोधो न स्यात्तथा धान कर्ममहिष्यादिमति देशे 'धेनुर्नास्ति' इति प्रयोगोपि मुख्यो न स्यादेव-तत्र धानकर्मतारिशिष्ट महिण्यादिव्यक्तेः सत्त्वादेव न चैवमस्तीत्यर्थः । ननु धेनुपदाशक्यस्यापि गोत्वस्य धेनुपदजन्यबो भवतु भानमित्याशङ्याह-अशक्यस्यापीति । ashkytvaavishessaaditishessH| परिहारहेतुमाह-शाब्द बोध इति । शक्यतावच्छेदकस्य त्वशक्यस्यापि तत्पद जन्यशाब्दबोधे प्रकारतया भानं स्वीवि यते अस्ति च गोवे धेनुपदशक्यतावच्छेदकत्वम्="धेनुपदाद् धानकर्मता विशिष्टागौर्बोद्धव्या' इन्टे संकेतस्वीकारात् । द्रव्यत्वादेश्चाऽतथात्वेन धेनुपदशक्यतानवच्छेदकत्वेनाऽतिप्रसङ्गविरहातू-धेनुप दजन्यबोधे द्रव्यत्वादेः प्रकारतया भानातिप्रसङ्गविरहादित्यर्थः । यथा दण्डत्वस्याकारणत्याम वेषि कारणतावच्छेदकत्वं तथात्र गोत्वस्य शक्यत्वाभावेपि शक्यतावच्छेदका विज्ञेयम् द्रव्यत्वादिकं चातिप्रसक्त वाच्छक्यतावच्छेदकं न भवतीति ध्येयम् । ननु यदि गोत्वं धानकर्मतातिप्रसक्तं न स्यात्तदा स्यादपि शक्यतावच्छेदकं न चैवर्मा धानकर्मस्वाभाववति वृषभादावपि गोत्वस्य सत्वेनातिप्रसक्तत्वाद् धेनुपदशक्त्यवच्छेदवावं संभवति-अनतिप्रसक्तधर्मस्यैवाबच्छेदकत्वस्वीकारादित्याशङ्कयाह-न चेति । गोव्यक्तौ निरूपकार संबन्धेन शक्तिरप्यस्ति गोत्वमप्यस्तीत्यभिप्रेत्य शक्त्यवच्छेदकत्वमाशङ्कितम् । परिहारमाह अबच्छेदकत्वस्येति, अनतिप्रसक्तस्यैव धर्मस्यावच्छेदकत्वं भवतीतिनियमः प्रकृते नास्तीत्यतिप्रसत्त स्थापि गोत्वस्य शक्यतावच्छेदकल्वं युक्तमेव । ननु यद्यतिप्रसक्तस्यापि गोस्वस्य शक्यतावच्छेदका . तदा द्रव्यत्वादेरपि धेनुपदशक्यतावच्छेदकत्वं स्यात् तेन च धेनुदजन्यबोधे प्रकारतया भाद मपि स्यादित्याशङ्क्याह--नियतत्वे चेति, अनतिप्रसक्तस्यैव धर्मस्यावच्छेदकल्यं भवतीति नि धानकर्मत्वसहितस्य धानकर्मत्वसमानाधिकरणस्यैव तस्य गोत्वस्य शक्यतावच्छेदकत्वं स्वी यते तथा च केवलगोत्वस्य वृषभादौ सत्वेनातिप्रसक्तत्वेपि धानकर्मतासहितस्य तु गोल धानकर्मगोमात्रवृत्तित्वेनातिप्रसक्तत्वं नास्त्येवेति युक्तं तस्य शक्यतावच्छेदकत्वमित्यर्थः ।
Page #77
--------------------------------------------------------------------------
________________ धेनुपदम् ] shktivaadH। (69) - अथ गोत्वमेव शक्यं धानकर्मत्वमेव. शक्तयुपाधिरिति वैपरीत्यमेव कुतो न स्यात् ? वस्तुतो धानकर्मत्वापेक्षया लाघवेन गोत्वस्यैव शक्यत्वमुचितम् । न च गोत्वमतिप्रसक्तं धानकर्मत्वं तु धानकर्मव्यक्तिभेदेन भिन्न भिन्नमिति गोनिष्ठं तदनतिप्रसक्तमिति न वैपरीत्यमिति वाच्यम्,तस्यातिप्रसक्तत्वोपं शक्यत्वों पगमे क्षतिविरहात्, वृषभादिबोधस्य शक्त्युपाधिधानकर्मत्वस्यापि प्रकारतया वारणात् । न च गोत्वस्यैव शक्यत्वे जातिशक्त्यैव व्यक्तिभानसंभवेनाऽन्यलभ्यतया गवादिपदवद् व्यक्तिशक्त्युच्छेदप्रसङ्ग तथा च धानकर्मत्वस्य जातिनिष्ठशक्यताव्यधिकरणत्वेन शक्यतावच्छेदकत्वानुपपत्या वृषभादिबोधो दुर्वार एवेति वाच्यम्, एतदनुरोधेनान्यलभ्यत्वेपि व्यक्तौ शक्तिस्वीकारादिति चेत् ? तार्षिक प्रमाकरमतापेक्षया विपरीतमाशङ्कते-अथेति । अत्रापि मते महिष्यादौ गोत्वामावाद् वृषभादौ च धानकर्मत्वाभावात्तत्र धेनुपदप्रयोगापत्तिस्त्येइव । तार्किकः स्वमते लाघवनाह-- वस्तुत इति, गोत्वं सकलगोष्वेकमेव धानकर्मत्वं च स्वाधारव्यक्तिभेदेन भिन्न भिन्नमेवेत्यनतधानकर्मस्वेषु धेनुपदशक्तिप्रहे गौरवमिति लाघवेन गोत्वस्यैव धेनुपदशक्यत्वमुचितमित्यर्थः । ननु गोत्वं वेकमेवेति वृषभादावपि तस्य सत्त्वादतिप्रसक्तमेव धानकर्मत्वं च स्वाधारव्यक्तिभेदेन भिन्न भिन्नमेवेति गोनिष्ठं धानकर्मत्वं महिष्यादौ न संभवतीति नातिप्रसक्तमिति तस्यैव धेनुपदशक्यत्वमुचितं न गोत्वस्यातिप्रसक्तत्वादिति नोक्तवैपरीत्यं युक्तमिति मीमांसक भाशङ्कते-न चेति । विनिगमनाविरहरेण तार्किकः परिहरति- तस्येति, तस्य-गोत्वस्य । शक्यत्वोपगमेधेनुपदशक्यत्वोपगमे । क्षतीति-गोत्वस्य शक्यत्वे धेनुपदाद् वृषभादिबोधापत्तिरेव क्षतिरस्ति सा च नास्त्येव- धानकर्मत्वस्य शक्तयुपाधित्वस्वीकाराद् वृषभादौ च धानकर्मत्वस्याभावान्न धेनुपदाद् वृषभादिवोधापत्तिरित्यर्थः । स्वयमपि विशदयति--वृषभादीति, शक्त्युराविधानकर्मत्वस्यापि प्रकारतया प्रकारतास्वीकारेण धेनुपदाद् वृषभादिबोधस्य वारणादित्यन्वयः । .. - तार्किकेण "गोत्वमेव शक्यम्" इति यदुक्तं तदाश्रित्य मीमांसक आशङ्कते-- न चेति, यदि गोत्वमेव धेनुपदशक्यं तदा यथा गवादिपदानां जातिशक्त्यैव व्यक्तिभानं सम्भवति-व्यक्ति विना जातेरनुपपत्तेरानयनादियोग्यतायाश्च jAtAva'bhAvAdanyalabhyatayA व्यक्तेराक्षेपादिलभ्यतया व्यक्ती गवादिपदानां शक्तिर्नास्ति तथा धेनुपदस्यापि व्यक्तौ शक्तिर्न स्यात् तथा च धेनुपदशक्यत्व जातौ धानकर्मत्वं च व्यक्ताविति धानकर्मत्वस्य जातिनिष्ठशक्यताव्यधिकरणत्वेन शक्यतावच्छेदसत्वं न स्यात् तथा च गोत्वस्य वृषभादावपि सत्त्वेन गोत्ववाचकधेनुपदाद् वृषभादिबोधः स्यादेव, यदि धानकर्मत्वं शक्यतावच्छेदकं स्यात्तदा तेन धेनुपदाद् वृषभादिबोधवारणं स्यादपि न चैव सम्भवतीत्यर्थः । तार्किकः परिहरति-एतदिति, एतदनुरोधेन केवलगोत्वस्य शक्यत्वे
Page #78
--------------------------------------------------------------------------
________________ सादर्शः (70) [ विशेषकाण्डेन- यद्धर्मविशिष्ट शक्तिस्तद्धाश्रयस्य यावत एव शक्यत्वनियमेन गोत्वस्य * शक्यत्वे वृषभादेरपि त्थात्वाप्त्तेः। धानकर्मताविशिष्टाया गोः शक्यत्वे च गो. निष्ठधानकर्मताव्यक्तीनामेव विशेषणतया तासां च महिष्यादिव्यावृत्ततया महि. व्यादे शक्यतापत्तिविरहात, इतिवदन्ति । / ... तन्मते यद्यपि शक्तिज्ञानाधुनिकसंकेतज्ञानयोः कारणताभेदेन गौरवं न बाधक m- भगवद्विद्वेषिणां मीमांसकानां शक्तेः संकेतानात्मकतया तयोरेककारणतायाः धेनुपदाद् वृषभादिबोधवारण न सम्भवतीत्यनुरोधेन व्यक्तेरन्यलभ्यत्वेपि व्यक्तौ धेनुपदशक्ति स्वीक्रियते तथा च गोत्वविशिष्टव्यक्तौ धेनुपदशक्तिर्धानकर्मत्वं च शक्यभूतव्यक्तौ वर्तत इति शक्यतावच्छेदकं तत्र धानकर्मभूतमहिष्यादौ गोत्वं नास्ति गोत्वाधारभूतवृषभादौ च धानकर्मत्वं नास्तीति न धेनुपदाद् महिष्यादेर्वा वृषभादेवी बोधापत्तिरिति सर्व सुस्थमित्यर्थः । / - अथेरयादिनाशङ्कितं प्राभाकरः परिहरति-नेति, यदि गोत्वविशिष्टव्यक्तेर्धेनुपदशक्यत्वं तदा गोस्वविशिष्टत्वाद् वृषभादेरपि धेनुपदशक्यत्वं स्यादेव यद्धर्मविशिष्ट शक्तिस्तद्धर्माश्रयस्य यावतः= सकलस्यैव शक्यत्वनियमात् तथा च धेनु पदाद् वृषभादिबोधापत्तिनिवारेति तार्किकमतें दोषः । तथास्वापत्तेः-शक्यत्वापत्तेः । प्राभाकरः स्वमते उपपत्तिमाह-धानकर्मतेति, धानकर्मताविशिष्टाया गोः शक्यत्वं तत्र गोनिष्ठधानकर्मतान्यक्तीनामेव विशेषणत्वं तासाम्-गोनिष्ठधानका मताव्यक्तीनां च गोव्यक्तिमात्रवृत्तिस्वादू महिष्यादिव्यावृत्ततया महिध्यादेर्धेनुपदशक्यतापत्तिर्नास्ति धानकर्मत्वस्य वृषभादावभावाच्च वृषभादेरपि धेनुपदशक्यतापत्तिर्नास्तीति न धेनुपदाद् वृषभादेर्वा महिण्यादेर्वा बोधापत्तिरिति सर्व सुस्थमित्यर्थः । अन्यत्र मीमांसकमते जातायेव शक्तिरस्ति धेनुपदस्य धानकर्मत्वमात्रे शक्ती धेनुपदाद् महिष्यादिबोधापत्तिः स्यादितिहेतोर्धेनुपदस्य धानकर्मताविशिष्टगोव्यक्तौ शक्तिः स्वीक्रियत इत्यवधेयम् । वदन्तीत्यस्य प्राभाकरा इति पूर्वणान्वयः । इत्येवं प्राभाकरमतमुपपाद्य विवेचयति- तन्मते इत्यादिना । तर्कमते यथा घटादिपदान घटाद्यर्थेषु या शक्तिः सेश्वरेच्छारूपा तथा देवदत्तादिपदानां यो देवदत्तादिपिण्डेषु संकेतः सोपी श्वरेच्छारूप एव तस्य "द्वादशेहि पिता नाम कुर्यात्' इतिश्रुत्या संग्रहादिति शक्तिज्ञानाधुनिक संकेतज्ञानयोः कारणताभेद: कारणतास्वरूपभेदो नास्ति, किं वा शक्तावीश्वरीयत्वानुपादानेने च्छामात्रं तर्कमते शक्तिरस्ति. आधुनिकसंकेतोपि कर्तुरिच्छेवति शक्तिज्ञानाधुनिकसंकेतज्ञा नयोः कारणतास्वरूपभेदाभावाद् दैविध्यं नास्ति तेन च गौरवमपि नास्ति, मीमांसकमते चेश्वराभावान्नेश्वरेच्छारूपा शक्तिः किं तु वाच्यवाचकभावसंबन्धरूपा सा च घटादिपदानामेव घटाद्यर्थेषु. देवदत्तादिपिण्डेषु देवदत्तादिपदानां चाधुनिकसंकेत एव स च न वाच्यवाचकमा रूप इति यद्यपि मीमांसकमते शक्तिज्ञानाऽऽधुनिकसंकेतज्ञानयोः कारणतास्वरूपभेदेन गौरत मस्ति- भगवद्विद्वेषिणाम् परमेश्वरानङ्गीकर्तृणां मीमांसकना मते शक्तेः संकेतानात्मकतया=i रूपत्वाभावेन तयोः शक्तिज्ञानाधुनिकसंकेतज्ञानयोरेककारणतायाः एकरूपेण कारणतायाः का
Page #79
--------------------------------------------------------------------------
________________ धेनुपदम् ] शक्तिवादः । कथमप्यसंभवात् तथापि गोनिष्ठधानकर्मताव्यक्तीनामनतिप्रसक्तानुगतरूपाभावान्न शक्यत्वसंभवः । ( 71 ) न च सामानाधिकरण्यसंबन्धेन गोत्वमेव धानकर्मत्वसहितं धानकर्मत्वविशेपाणामनुगमकमिति वाच्यम्, अशक्येन शक्यानुगमे सर्वत्रैव विशेषणे शक्त्युच्छेदप्रसङ्गात् । अतिप्रसक्तेनापि धानकर्मतात्वेन विशिष्टे धानकर्मताविशेषे शक्तिग्रहोपगमे लाघवाद् गोत्वविशिष्टे एव गोविशेषे शक्तिर्धानकर्मत्वमेव शक्त्युपाधिरित्येवोचितम् । अननुगतेन तत्तदानकर्मतात्वेन शक्तिप्रहोपगमे चाऽपूर्वव्यक्त्य लाभप्रसङ्ग इत्यनुपपत्तिश्चिन्त्या ॥ अपि संभवाभावात् तादृशं गौरवं च मीमांसकैरीश्वरस्वीकारगौरवमयेनेष्टापत्त्या स्वीकृतमिति न बाधकम् = बाधकत्वेन दोषत्वेन वा प्रदर्शयितुं युक्तं तथापि गोनिष्ठधानकर्मताव्यक्तीनामनतिप्रसक्तानुगतरूपाभावाच्छक्यत्वं न संभवति:- अनतिप्रसक्तानुगतरूपे सत्येव शक्यत्वसंभवाद् यथा गोव्यक्तीनां गोत्वं गोत्वस्य च गोत्वत्वमनतिप्रसक्तानुगतरूपमस्तीति गोव्यक्तीनां गोत्वस्य च गोपदशक्यत्वम् । धानकर्मतात्वं च mahiSyAdivRttidhAnakarmatAvyaktiSvapyastIvya'tiprasaktameveti न धानकर्मतात्वेनापि गोनिष्ठधानकर्मतानामनुगमः संभवति येन धेनुपदक्यत्वं स्यादित्यर्थः । ननु सामानाधिकरण्यसंबन्धेन धानकर्मत्वसहितं नाम धानकर्मत्वसमानाधिकरणं गोरह मानकर्मत्व विशेषाणाम् - गोनिष्ठधानकर्मताव्यक्तीनामनुगमकं भविष्यति - धानकर्म त्यसमानाधिकरणगोत्वस्यानुगतत्वादनतिप्रसक्तत्वाच्च तथा च गोनिष्ठधानकर्मताव्यक्तीनां न धेनुपदशक्यत्वानुपपत्तिरित्याशङ्कयाह - न चेति, तत्र मते धेनुपदशक्यत्वं गोवे नास्ति तत्र यदि धेनुपदाशक्येनापि गोत्वेन धेनुपदशक्यानां धानकर्मत्वानामनुगमः स्यात्तदा सर्वत्रैवाशक्पेनापि घटत्वादिना घटादिपदशक्यघटादिव्यक्तीनामनुगमः स्यादिति विशेषणे घटत्वादो घटादिपदशक्तिस्वीकारो पर्थ एव स्यात् न चैवमस्तीति न धानकर्मत्वसमानाधिकरणगोत्वेनापि गोनिष्ठधानकर्मत्वानामनुगमः संभवति येन धेनुपदशक्यत्वं स्यादित्यर्थः । धानकर्मतात्वं च महिष्यादिवृत्तिधानकर्मतासु वृत्तित्वादतिप्रसक्तमेव तंत्र यद्यतिप्रसक्तेनापि धानकर्मतात्वेनानुगमाद् धानकर्मतात्वविशिष्टे मानकर्मताविशेषे = गोनिष्ठधानकर्मतासु धेनुपदशक्तिग्रहः स्वीक्रियते तदा लाघवाद गोरखवि -. शिष्टे एव गोविशेषेधानकर्मत्वो पल क्षितगोव्यक्तिषु धेनुपदशक्तिर्धानकर्मस्वमेव शक्त्युपाधिरित्येमोचितमित्याह- अतिप्रसक्तेनति । लाघवं च गोत्वस्यैकत्वप्रयुक्तम् । धानकर्मत्वस्य शक्त्युपाधि-. वेन न धेनुपदाद् वृषभादिबोधापत्तिरपि । ननु धानकर्मतात्वमपि स्वाश्रयतत्तद्धानकर्मता व्यक्तिमेदेन भिन्नं भिन्नमेव न सकलधानकर्मताव्यक्तिवृत्त्येकं येनातिप्रसक्तं स्यादित्याशङ्क्याह- अननुलतेनेति, एवं हि तत्तद्वानकर्मतात्वमननुगतमेव स्याद् अननुगतेन च तत्तद्दानकर्मतान तिचदानकर्मतासु धेनुपदशक्तिमहोपगमे ह्यपूर्वव्यक्तेः यस्यां धानकर्मताव्यक्तौ शक्तिग्रहो न *
Page #80
--------------------------------------------------------------------------
________________ सादर्शः-- (72) [विशेषकाण्डे* यथा नानाधर्मविशिष्टेकर्मिवाचकाच्छक्तिप्रमातो नैकधर्म परित्यज्य धर्मी प्रतीयते तया चन्द्रत्वसूर्यत्वादिनानाधर्मविशिष्टनानाधर्मिवाचकपुष्पवन्तादिपदा. चन्द्रत्वादिकं परित्यज्य न सूर्यत्वादिप्रकारको बोध्ः। अथात्र हरिपदादिशक्तिज्ञानादिव 'दिवाकरः पुष्पवन्तपदेवाच्यः' इत्याकारकशक्तिज्ञानात् केवलसूर्यत्वप्रकारको बोधो दुरः । ... न च पुष्पवन्तपदशक्तिज्ञानेन सूर्यत्वादिप्रकारकशाब्दबोधजनने चन्द्रत्वादिनकारकशक्तिज्ञानस्यापि सहकारितोपगमान्नातिप्रसङ्ग इति वाच्यम् , तस्य हर्यादिः जातस्तादृशधानकर्मताव्यक्तरलाभप्रसङ्गः- धेनुपदाद् बोधानुपपत्तिरेव दोषः स च व्यक्ती शक्तिपक्षे इव विज्ञेय इत्युक्ततर्कमतमेव श्रेय इत्यर्थः । एवमेव सुखासंभिन्नदुःखादौ नरकादिपदानां शक्तिः केवलदुःखादौ च लक्षणैव विज्ञेया ॥ ॥ इति धेनुपदम् ॥ अथ ॥ पुष्पवन्तपदम् । / नानाधर्मिविशेषणतापन्नेषु नानाधर्मेष्वेकशक्तिमत्पुष्पवन्तपदमुदाहरति- यथेत्यादिना । नाना धर्मविशिष्टिकमिवाचकं धेन्वादिपदं तत्र यद्यपि तर्कमते गोत्वस्यैव विशेषगत्वं प्राभाकरमते च धानकर्मत्वस्यैव विशेषणत्वं तथापि गोत्वं धानकर्मत्वं चोभयमेव धेनवृत्त्येवेत्यभिप्रायेण नानाधर्मविशिष्टत्वमुक्तं किं वा कस्यचिन्मतेन धानकर्मत्वगोत्योभयधर्मविशिष्टत्वमुक्तमिति विज्ञेयम् । तथेति- चन्द्रत्वविशिष्टश्चन्द्रः सूर्यत्वविशिष्टः सूर्यस्तदुभयवाचकं पुष्पवन्तपदं तत्र पुष्पयन्तपदाचन्द्रसूर्ययोरुभयोरेक्दैव प्रतीतिर्भवति- तदुभयोः पुष्पवन्तपटस्यैकशक्तिस्वी. कारादिति नैक चन्द्रवादिधर्म परित्यज्य केवलसूर्यत्वादिप्रकारको बोधः शक्तिप्रमातो भवतीत्यर्थः । ननु यथा हरिपदस्य विष्णुसूर्याद्यनेकपदार्थवाचकत्वेपि -- हरिपदं विष्णुवाचकम् ' इत्यादिहस्पिदशक्तिज्ञानात् केवलविण्यादिविषयको बोधो भवति तथा 'दिवाकरः पुष्पवन्तपदवाच्यः' इत्याकारकशक्तिज्ञानस्यापि प्रमात्वेन. ततः केवलसूर्यत्वादिप्रकारकबोधो दुर्वार एव--पुष्पवन्तपदस्य चन्द्रसूर्योभयवाचकत्वेन सूर्यवाचकत्वादेवेत्याशङ्कते- अथेति । विशेषतः स्पष्टार्थोयं ग्रन्थः । .. ननु पुष्पवन्तपदशक्तिज्ञानेन सूर्यत्वादिप्रकारकबोधजनने चन्द्रत्वादिप्रकारकशक्तिज्ञानस्य सहकारित्वं स्वीक्रियते सहकारिणं विना च कार्य न भवतीति पुष्पवन्तपदविषयकचन्द्रत्वादिप्रकारकशक्तिज्ञाने विद्यमाने चन्द्रत्वसूर्यत्वोभयप्रकारक एव बोधः संभवतीत्यतिप्रसङ्गः केवलसूर्यत्वा. दिप्रकारकबोधातिप्रसङ्गो नास्तीत्याशङ्कयाह- न चेति । परिहारमाह-- तस्येति, तस्य पुष्प वन्तपदस्य नानार्थत्वग्रहदशायां यथा हर्यादिपदात् केवल विष्ण्वादिविषयकबोधो भवति तथा
Page #81
--------------------------------------------------------------------------
________________ 'पुष्पवन्तपदम् , ] shktivaadH। पदवन्नानार्थत्वग्रहदशायां भ्रान्तस्य केवल सूर्यत्वादिप्रकारकबोधस्याप्युत्पत्तेः । एवं तत्पदस्य हर्यादिपदवन्नानाधर्मावच्छिन्नवाचकतया नानार्थत्वप्रसङ्गोपि दुर्वारः । न चार्थद्वये तस्यैकस्या एव शक्तरुपगमान नानार्थता- नानाशक्तिमत एक नानार्थत्वोपगमादिति वाच्यम्, शक्यतावच्छेदकभेदेन शक्तिभेदस्यावश्यकत्वाद् अवच्छेदकभेदस्यावच्छेद्यभेदनियतत्वात्,अन्यथा हर्यादिपदेष्वपि shktyaikyaaptteH| ___ अत्र शक्त्याख्यपदपदार्थसंबन्धान्तरवादिमीमांसकानुयायिनः-यथा धानकर्मत्वगोत्वादिरूपशक्यतावच्छेदकभेदेपि धेन्वादिपदानां न शक्तिभेदः-अवच्छेदकताया व्यासज्यवृत्तित्वात तथा प्रकृतेपि चन्द्रत्वसूर्यत्वयोर्यासज्यवृत्तिशक्यताव. च्छेदकतास्वीकारान्न शक्तिभेदो न वैकं परित्यज्याऽन्यप्रतीतिः । केवलमूर्यत्वापुष्पबन्तपदात् केवलसूर्यादिविषयकबोधो भ्रान्तस्य स्यादेवेत्यर्थः । यद्यपि भ्रान्तस्यात्र केवलसूर्यत्वादिप्रकारकबोधो नेष्टस्तथापि पूर्वपक्षग्रन्थोयमित्यनुसंधेयम् । एवमिति- तत्पदस्प= पुष्पबन्तपदस्य । ननु हर्यादिपदानां तु प्रत्येकस्मिन् विष्वाद्यर्थे पृथक् पृथगेव शक्तिरस्तीति युक्तं तेषां नानाथत्वं तस्य-पुष्यवन्तपदस्य त्वर्थद्रये चन्द्रसूर्ययोरेकैच शक्तिरिति कथं नानार्थत्वं स्यादित्याशङ्क्याह--न चेति । परिहारहेतुमाह--शक्यतेति, चन्द्रवसूर्यत्वयोः शक्यतावच्छेदकयोर्यदा भेदोस्ति तदा शक्तिभेदोप्यावश्यक एव । ननु शक्यतावच्छेदभेदेपि शक्तयैक्ये को दोष इत्याशक्याहावच्छेदकेति- अवच्छेयायाः शक्तेर्भेदे सत्येव शक्यतावच्छेदकभेदः संभवति अस्ति चात्र चन्द्रत्वसूर्यत्वयोः शक्यतावच्छेदकयोर्भेद इति शक्तिभेदोप्यावश्यक एव तथा च नानार्थत्वप्रसङ्गो दुर्वार एवेत्यर्थः । विपक्षे बाधकमाह--अन्यथेति, यदि शक्यतावच्छेदकभेदेपि शक्तिभेदो न स्यात्तदा विष्णुत्वादिरूपशक्यतावच्छेदकानां भेदेपि हर्यादिपदशक्ते दो न स्यात् तेन च हर्यादिपदानां नानार्थत्वमपि न स्यादित्यर्थः । __ अथेत्यादिना प्रदर्शिताशङ्का मीमांसकमतेन प्रथमं समाधत्ते-अत्रेत्यादिना : " शक्तयाख्यपदपदार्थसंबन्धान्तर' इत्यत्र 'पदपदार्थसंबन्धाख्यपदार्थान्तरशक्ति' इत्येवं पाठो युक्तः, मीमांसकमते वाच्यवा चकभावसंबन्धस्यैव शक्तित्वस्वीकारात् शक्तिमात्रस्य पदार्थान्तरत्वस्वीकारादिति । यथेति-अत्र धानकर्मत्वगोत्वयोरुभयोरेव धेनुपदशक्यतावच्छेदकत्वं प्राप्त पूर्व च प्राभाकरमतेन धानकर्मत्वस्यैव तर्कमतेन च गोत्वस्यैव शक्यतावच्छेदकत्वमुक्तं न तूभयोरपीति पूर्वापरविरोधःप्राप्त इत्यत्रैकशक्तिज्ञानजन्योपस्थितिविषयत्वरूपमेव शक्यतावच्छेदकत्वं विज्ञेयम् अस्ति च धेनुपदजन्योपस्थितौ धानकर्मत्वगोत्वयोरुभयोर्मासमानत्वम् , एकस्यावच्छेदकतयाऽपरस्योपाधित्वेन भानं भवतीत्यन्यदेतत् । व्यासज्यवृत्तित्वादिति-धानकर्मत्वगोत्वोभयव्यासक्तत्वादित्यर्थः । प्रकृते-पुष्पचन्तपदस्थलेपि चन्द्रत्वसूर्यत्वयोरुभयोरेव व्यासक्तैवैका शक्यतावच्छेदकता स्वीक्रियते न तु प्रत्येकपर्याप्तेति न शक्तिभेदो येन नानार्थत्वं वा स्यात् केवलसूर्यत्वादिप्रकारकबोधो वा स्यादित्यर्थः ।
Page #82
--------------------------------------------------------------------------
________________ सादर्श: [विशेषकाण्डेदिप्रकारकबोधे केवलतद्धमें शक्यतावच्छेदकतापर्याप्त्यवगाहिज्ञानस्य हेतुत्वात, चन्द्रत्वसूर्यत्वोभयांशे शक्यतावच्छेदकतापर्याप्त्यवगाहिज्ञानस्य चोभयप्रकारकबुद्धित्वं कार्यतावच्छेदकम्. अतस्तादृशशक्तिज्ञानाञ्चन्द्रत्वाद्यवच्छिन्नाऽन्वयबोधौपयिकयोग्यताज्ञानाद्यसत्त्वे न सूर्यत्वाधवच्छिन्नान्वयबोधप्रसङ्गः । नानार्थपदाच्च प्रत्येकधर्मावच्छिन्नस्यापि प्रतीत्या तत्र प्रत्येकमेवाऽवच्छेदकतापर्याप्ते खश्योपगन्तव्यतया शक्यतावच्छेदकताभेदेन shktibhedH। __ अथाऽवच्छेदकताग्राहकमाने कर्मिनिष्ठुकविशेष्यतानिरूपितविशेषणतापनेब्वेव नानाधर्मेष्यवच्छेदकत्वपर्याप्तिप्यतेऽतो 'महानसीयो नास्ति' 'वहिर्नास्ति' इत्याकारकं महानसीयत्ववद्वित्वादिविशेषणपुरस्कारेण पृथक् पृथक् प्रतियोगिकेवलसूर्यत्वादिप्रकारकबोधहेतुभूतस्य शक्तिज्ञानस्य स्वरूपमाह-केवलेति, केवलसूयत्वादिप्रकारकबोधं प्रति केवलतद्ध, एकस्मिन्नेव सूर्यत्वादिधर्मे शक्यतावच्छेदकतापर्याप्त्यवगाहि यच्छक्तिज्ञानं तस्यैव हेतुत्वमस्ति यथा सूर्यपदशक्तिज्ञानं केवलसूर्यत्वे एव शक्यतावच्छेदकतापर्याप्तिमवगाहते इति ताशशक्तिज्ञानेन सूर्यपदात् केवलसूर्यत्वप्रकारको बोधो जायते इत्यर्थः । केवलसूर्यत्वादिप्रकारकबोधहेतुभूतोक्तशक्तिज्ञानापेक्षया पुष्पवन्तपदशक्तिज्ञानस्य विशेषमाह-चन्द्रत्वेति, पुष्पवन्तपद शक्तिज्ञानं च चन्द्रयसूर्यत्वयोरुभयोरेवैकां शक्यतावच्छेदकतापर्याप्तिमवगाहते इति चन्द्रत्वसूर्यत्वोभयप्रकारक एव बोधस्तस्य कार्यमस्तीति तादृशशक्तिज्ञानात् चन्द्रत्वसूयत्वोभयांशे शक्यतावच्छेदकतापर्याप्त्यवमाहिशक्तिज्ञानात् चन्द्रत्वाद्यवच्छिन्नान्वयबोधौषयिकयोग्यताज्ञानाद्यसत्त्वे चन्द्रादिविषयकशाब्दबोधहेतुभूतयोग्यताज्ञानाद्यसत्त्वे न केवलसूर्यादिविषयकशाब्दबोधप्रसङ्गोस्तीत्यर्थः । पुष्पवन्तपदान्नानार्थपदानां विशेषमाह-नानार्थति, नानार्थाद् हर्यादिपदाच प्रत्येकधर्मावच्छिन्नस्यापि केवलविष्ण्वादेरपि प्रतीत्या-बोधात् तत्र नानार्थपदस्थले प्रत्येकमेव कपलविष्णुत्वादावेत. शायना छेदकतापर्याप्तरभ्युपगन्तव्यतया : विष्णुत्वादिशक्यतावच्छेदकनिष्ठशक्यतावच्छेदकतानां भेदेन शक्तिभेदः शक्तिभेदाच नानार्थत्वं सिद्धमित्यर्थः । / ननु चन्द्रत्वसूर्यत्वयोरुभयोरेकशक्यतावच्छेदकतापर्याप्तिरवोक्ता न संभवति येन पुष्पवन्तपदस्थले शक्तिभेदो न स्याद् यतोऽवच्छेदकताप्राहकमानम् अवच्छेदकतासाधकमानमभावादिप्रतीतिरेव तया होकर्मिनिष्ठा यैका विशेष्यता तादृशविशेष्यतानिरूपितविशेषणतां प्राप्तेष्वेव नानाधर्मेध्ववच्छेदकत्वपर्याप्तिगृह्यते यथा 'महानसीयवह्निर्नास्ति' इत्यत्र महानसीयवहिरूपो य एको धर्मी विशेष्यस्तन्निष्ठा । विशेष्यताप्येकैवेति तादृशैकविशेष्यतानिरूपितविशेषणतां प्राप्तयोमहानसीयत्ववह्नित्वयोरभावीयप्रतियोगितावच्छेदकत्वस्य पर्याप्तिर्गृह्यते न तु नानाधर्मिनिष्ठनानाविशेष्यतानिरूपितविशेषणतापन्नेष्वपि नानाधर्मेषु अत एव 'महानसीयो नास्ति' 'वहिर्नास्ति' इत्याकारकं समूहालम्बनात्मकं महानसीयत्वविशेषणपुरस्कारेण पृथग् जायमानं वह्नित्वविशेषणपुरस्कारेण च पृथग् नायमानं प्रतियोगिविषयकं ज्ञानं महानसीयत्ववह्नित्वयोरुभयोः पर्याप्ता
Page #83
--------------------------------------------------------------------------
________________ पुष्पवन्तपदम्. ] shktivaadH। (75) विषयकं ज्ञानं महानसीयत्ववदित्वादिपर्याप्त प्रतियोगितावच्छेदकताकं विशेषाभावं नावगाहते अपि तु शुद्धवदित्वावच्छिन्नाभावमेवेति कथम् 'दिवाकरनिशाकर शक्तं पुष्पवन्तपदम्' इत्यादिशक्तिग्रहे चन्द्रत्वसूर्यत्वोभयस्मिन् शक्यतावच्छेदकत्वपर्याप्तिभानम्-- तत्र धर्मिणोश्चन्द्रसूर्ययो देन तनिष्ठविशेष्यताया ऐक्यासं. भवादिति चेत् ? न- यतो यत्रावच्छेदकीभूतव्यासज्यवृत्तिधर्मान्तरधर्मितावच्छेदकतया धर्मद्रयादेर्भानं तत्र विभिन्नधर्मिविशेषणतापनेष्वपि तावद्धध्वेकावच्छेद्यतानिरूपितावच्छेदकतापर्याप्तिः प्रतीयते कथमन्यथा 'घटपटौ न स्त' इत्याकारकोप्रतियोगितावच्छेदकता यस्य तादृशं विशेषाभावम् ='महानसीयवह्निनास्ति' इत्याकारकमभावं नावगाहतेन विषयीकरोति किं तु शुद्धवहित्वावच्छिन्नाभावमेव नाम 'वह्निर्नास्ति' इतिज्ञानं केवलवह्नित्वावच्छिन्नप्रतियोगिताकाभावमवगाहते 'महानसीयो नास्ति' इति च ज्ञानं केवलमहानसीयत्वाव-- च्छिन्नप्रतियोगिताकाभावमेवावगाहते यदि च नानाधर्मिनिष्ठनानाविशेष्यतानिरूपितविशेषणतापन्नेअपि नानाधर्मेष्वेकावच्छेदकत्वपर्याप्तिर्गृह्येत तदा महानसीयरूपधर्मिनिष्ठविशेष्यतानिरूपितविशेघणर्ता प्राप्त यद महानसीयत्वं वह्निरूपमिनिष्ठविशेष्यतानिरूपितविशेषणतां प्राप्तं यद् वह्नित्वं तयोरुभयोरप्येकाभावीयप्रतियोगितावच्छेदकत्वपर्याप्तिगुह्येत तथा च 'महानसीयो नास्ति' 'वहिर्नास्ति' इतिसमूहालम्बनात्मकं ज्ञानम् 'महानसीयवहिर्नास्ति' इत्याकारकं विशेषाभावमप्यवगाहेत तथा च बहिमति पर्वते वह्निशून्ये च महानसे 'महानसीयवहिर्नास्ति' इतिविशिष्टभावप्र. तीतेर्जायमानत्वात् 'महानसीयो नास्ति' 'वहिर्नास्ति' इतिसमूहालम्बनात्मकाभावप्रतीतिरपि. जायेत न चैवमिष्टमिति तदुपपत्त्यर्थमेकधर्मिनिष्ठेकविशेष्यतानिरूपितविशेषणतापन्नेष्वेव नानाधर्मे वच्छेदकत्वपर्याप्तिः स्वीकार्या तथा च पुष्पवन्तपदस्थलेपि धर्मिगोश्चन्द्रसूर्ययोर्भेदेन तनिष्ठविशेष्यताया ऐक्यासंभवात् तादृशविभिन्न विशेष्यतानिरूपितविशेषणता प्राप्तयोश्चन्द्रत्वसूर्यत्वयोरपि कथं शक्यतावच्छेदकत्वस्य पर्याप्तिः स्यात् तदभाचे च पुष्पवन्तपदात् केवलसूर्यत्वादिप्रकारकबोधो दुर्वार एवेत्याशङ्कते- अथेति। परिहरति-- नेति, प्रकृतेऽवच्छेदकीभूतं व्यासज्यवृत्ति-चन्द्रसूर्योभयव्यासक्तं यद् द्वित्वं योभयत्वं वा धर्मान्तरं तादशधर्मान्तरनिरूपिता या चन्द्रसूर्योभयनिष्ठा धर्मिता तादृशयमितावच्छेदकतया धर्मद्वयादेः चन्द्रत्वसूर्यत्वादिनानाधर्माणां प्रतीतिर्भवति चन्द्रसूर्यरूपविभिन्नधर्मिणोरपि विशेषणतापनयोश्चन्द्रत्वसूर्यत्व रूपधर्मयोरेका या शक्यतानिष्ठाऽवच्छेद्यता तादृशावच्छेद्यतानिरूपितावच्छेदकतायाः पर्याप्तिः प्रतीयते इत्यन्वयः, 'महानसीयो नास्ति' 'बहिर्नास्ति' इत्यत्र त्ववच्छेदकीभूतव्यासन्यवृत्तिधर्मान्तरधर्मितावच्छेदकतया महानसीयत्ववह्नित्वयोर्भानं न भवतिद्वित्वादेवच्छेदकस्वाभावादिति न तत्र महानसीयत्ववहित्वयोरभावीयप्रतियोगितावच्छेदकत्वपर्याप्तिः संभवति । विपक्षे बाधकमाह-कथमिति । अन्यथा यदि यत्रावच्छेदकीभूतव्यासज्यवृत्तिधर्मा
Page #84
--------------------------------------------------------------------------
________________ (76) सादर्शः [विशेयकाण्डे भयत्वावच्छिन्नाभावप्रतीतो घटपटादिरूपप्रतियोगिविषयताया भेदेप्यभावीयविषयताया ऐक्येन समूहालम्बनविलक्षणायामुभयत्वादिधर्मितावच्छेदकतया भासमानघटत्वपटत्वादिषु तादृशाभावप्रतियोगितावच्छेदकत्वपर्याप्तिभानम् ? / ___ एवं च 'दिवाकरनिशाकरयोः शक्तमेतत्पदम् ' इत्याकोरकशक्तिग्रहे शक्तिविषयताया ऐक्येन समूहालम्बनविलक्षणे उभयत्वधर्मितावच्छेदकतापन्नचन्द्रत्वसूर्यत्वयोः शक्यतावच्छेदकत्वपर्याप्तिभानमविरुद्धमिति न दोस्स्ः। न चैवमुभयाभावप्रतियोगितायामुभयत्वस्येव प्रकृते उभयत्वस्याप्यवच्छेदकन्तरधर्मितावच्छेदकतया धर्मद्वयादेर्भानं तत्रापि विभिन्नधर्मिविशेषणतापन्नेषु ताबद्धर्मेध्येकावच्छेद्यतानिरूपितावच्छेदकतापर्याप्तिन प्रतीयेत तदा 'घटपटौ न स्तः' इत्यत्र घटपटरूपप्रतियोगिनोविषयताया भेदेप्यभावीयविषयताया ऐक्येन 'घटो नास्ति' 'पटो नास्ति' इत्याकारकसमूहालम्बनात्मकप्रतीत्यपेक्षया वैलक्षण्यमस्ति-uktasamUhAlambanAtmakapratItAva'bhAvIyaviSayatAyA अप्यैक्याभावात् तथा च समूहालम्बनविलक्षणायाम् 'घटपटौ न स्तः' इत्याकारकोभयत्वाव. च्छिन्नाभावप्रतीतो नाम घटत्वएटत्योभयधर्मावच्छिन्नप्रतियोगिताकाभावप्रतीतौ उभयत्वरूपधर्मनिरूपिता या घटपटोभयनिष्ठा धर्मिता तादृशधर्मितावच्छेदकतया भासमानयोर्घटत्व स्टत्वयोस्तादृशामावप्रतियोगितावच्छेदकत्वस्य-उभयत्वावच्छिन्नाभावप्रतियोगितावच्छेदकत्वस्य पर्याप्तिन भासेत न चैवमस्ति तथा च यथा 'घटपटौ न स्तः' इत्यत्र ghaTatvapaTatvayovaTapaTarUpavibhinnadharmivizeSaNatApannayorapya'bhAvIyapratiyogitAvacchedakatvasya पर्याप्तिर्मासते तयोरुभयत्वधर्मिताबच्छेदकतया भासमानत्वात् तथा 'दिवाकरनिशाकरशक्तं पुष्पवन्तपदम्' इत्याकारकशक्तिप्रहेपि चन्द्रसूर्यरूपविभिन्नधर्मिविशेषणतापन्नयोरपि चन्द्रत्वसूर्यत्वयोः शक्यतावच्छेदकतापयाप्तर्भानं युक्त मेव- अत्र चन्द्रत्वसूर्यध्वयोरप्युभयत्वधर्मितावच्छेदकतया भासमानत्वादिति न शक्तिभेदापत्तिर्न चकधर्मप्रकारकशाब्दबोधापत्तिवेत्यर्थः । उपसंहरति-एवं चेति । एतत्पदम्-पुष्पवन्तपदम् । 'दिवाकरशक्तं तत्पदम् । 'निशाकरशक्तं तत्पदम् ' इत्याकारकसमूहालम्बनात्मकशक्तिग्रहे तु शक्तिविषयताया ऐक्यं न भवति दिवाकरनिरूपितशक्तिविषयताया भिन्नत्वान्निशाकरनिरूपितशक्तिविषयतायाश्च पदनिष्ठाया भिन्नस्वात, 'दिवाकरनिशाकरयोः शक्तं पुष्पबन्तपदम् ' इत्याकारकविशिष्टशक्तिआहे तु दिवाकरनिशाकरोभयनिरूपितकैव शक्तिविषयता पुष्पवन्तपदे प्राप्तेति समूहालम्बनविलक्षणे विशिष्टशक्तिअहे उभयत्वधर्मनिरूपिता या चन्द्रसूर्योभयनिष्ठा धर्मिता तादृशधर्मिताया अवच्छेदकतापन्नयोश्चन्द्रल्यसूर्यत्वयोः शक्यतावच्छेदकत्वपर्याप्तिभानं न विरुद्धमित्यन्वयः । ननु यदि चन्द्रत्वसूर्यत्वयोरत्रोभयत्वधर्मितावच्छेदकत्वं स्त्री क्रियते तदा यथा ' घटपदी न स्तः । इत्यत्रोभयत्वस्याप्युभयाभावप्रतियोगितावच्छेदकत्वमस्ति तथा प्रकृतेपि-पुष्पवन्तपदस्थलेप्युभयत्वस्याऽवच्छेदकंकोटिप्रवेशप्रसङ्गः शक्यतावच्छेदकावं स्यादित्याशङ्कयाह- न चैवमिति ।
Page #85
--------------------------------------------------------------------------
________________ पुष्पवन्तरदम् . ] शक्तिवादः । (77) कोटिप्रवेशप्रसङ्ग इति वाच्यम् , अभावबुद्धौ प्रतियोग्यंशे उपलक्षणस्याप्रकारत्व. नियमादुभयत्वस्य प्रतियोगितावच्छेदकत्वध्रौव्यात् . शक्तिग्रहे च शक्यांशे उपलक्षणस्योभयत्वस्थ प्रकारत्वोपगमेन तस्य शक्यतानवच्छेदकत्वात् । __ अस्तु वा प्रकृते उभयत्वसहितमेव चन्द्रत्वसूर्यत्वोभयं शक्यतःवच्छेदकम् 'दौ' इत्यत्रेव पुष्पवन्तौ' इत्यत्रापि प्रकृति विभक्तिभ्यामुपस्थापितस्य द्विन्वस्य सकृदेव भानम् । विरुद्धयोरेकावच्छेदकत्वपर्याप्तिरपि घटत्वपटत्वोद्यारुभयाभावप्रतियोगितावच्छेदकत्वपर्याप्तिवत् प्रकृते न विरुध्यते । / परिहारहेतुमाह-- अभावति, अभावबुद्धौ-धटपटौ न स्तः ' इत्याद्यभावज्ञाने । " प्रतियोगिविशेषिताऽभावबुद्धिविशिष्टचैशिष्टयमर्यादां नातिशेते " इतिन्युत्पत्त्याऽभावज्ञाने भासमानानां सर्वेषामपि धर्मागां प्रतियोगितावच्छेदकत्वं भवत्येव उपलक्षणस्य चाभावज्ञाने प्रकारचं न भवतीति यदि ' वटपटौ न स्तः । इत्यत्रोभयत्वमुपलक्षणं भवेत्तदा प्रतियोगितावच्छेदकं न स्याद् भवति च प्रतियोगितावच्छेदकं तस्मादुक्तामावज्ञाने उभयत्वस्य प्रतियोग्यंशे उपलक्षणत्वं नास्ति किं तु विशेषणत्वमेव तथा चोभयत्वस्य प्रतियोग्यंशे प्रकारत्वमवच्छेदकत्वं च प्राप्त न चैवं नियमः शक्तिग्रहेस्ति येन (दिवाकरनिशाकरयोः शक्तं पुष्पवन्तपदम्' इत्याकारकशक्तिग्रहे भासमानमुमयत्वं शक्यांशे विशेषणम्--शक्यतावच्छेदकं स्यात् तथा च शक्तिग्रहे उपलक्षणं यदुभयत्वं तस्य प्रकारत्वं संभवति शक्तिग्रहे उपलक्षणस्यापि प्रकारत्वस्वीकारादिति तस्य उभयत्वस्य शक्यतावच्छेदकत्वं न भवति- उपलक्षणीभूतस्यैव तस्य प्रकारत्वस्वीकाराद् विशेषणीभूतप्रकारस्यैवावच्छेदकत्वनियमादिति नोभयत्वस्यः शक्यतावच्छेदककोटिप्रवेशप्रसङ्ग इत्यर्थः । विशेषणस्यापि कचित् प्रकारत्वं भवति यथा अभावज्ञाने, उपलक्षणस्यापि प्रकारत्वं भवति यथा शक्तिग्रहे प्रदर्शितम् , किं चाऽवच्छेद्यत्वसंबन्धेनापि प्रकारत्वं भवति यथाऽभावज्ञाने, सामानाधिकरण्यसंबन्धेनापि प्रकारत्वं भवति यथा शक्तिमहे तत्र ययोश्चन्द्रसूर्ययोः शक्यतास्ति तत्रैयोभयत्वमप्यस्तीति सामानाधिकरण्येन प्रकारत्वम् । अभ्युपगम्याह- अस्तु घेति, एवं चोभयत्वं चन्द्रत्वं सूर्यत्वमिति त्रितयमेव शक्यतावच्छेदकं जातम् । नन्वेवं पुष्पवन्तपदस्योभयत्वावच्छिन्ने शक्तया 'पुष्पवन्तौ ' इत्यत्र प्रकृत्याप्युभयत्वमानं स्याद् विभक्त्यापि च स्यादित्युभयत्वस्य द्विधा मानप्रसङ्ग इत्याशङ्कयाह-- द्वाविति, यथा 'द्वौ । इत्यत्र प्रकृत्याप्युभयत्वस्योपस्थितिर्भवति विभक्तयापि च शाब्दबोधे त्वेकदैव भानं भवति तथैव -- पुष्पवन्तौ' इत्यत्रापि ध्येयम् । ननु -- महानसीयवह्निर्नास्ति' इत्यत्रैकस्मिन् वह्नौ महानसीयत्वं वह्नित्वं च संभवतीति तयोः परस्परं विरोधाभावात् तयोरभावीयैकप्रतियोगितावच्छेदकत्वस्य पर्याप्तिः संभवति : पुष्पवन्तौ स्तः' इत्यत्र चन्द्रत्वसूर्यत्वे तु परस्पराभावव्याप्यत्वात् परस्परं विरुद्धे एवे.ते कथं तयोरेकशक्यतावच्छेदकत्वस्य पर्याप्तिः स्यादित्याशङ्क्याहविरुद्धयोरिति, यया घटत्वपटत्वे अपि परसराभावव्याप्यत्वात् परस्परं विरुद्ध एवाऽथापि ' घट
Page #86
--------------------------------------------------------------------------
________________ (78) सादर्शः [विशेषकाण्डे न च 'घटपटौ न स्तः' इत्यत्रोभयत्वे एव प्रतियोगितावच्छेदकत्वं भासते न तु विरुद्धघटत्वपटत्वादाविति वाच्यम्, केवलोभयत्वे तादृशाभावप्रतियोगितावच्छेदकतायाः पर्याप्तौ यत्किंचिदुभयवति तादृशाभावप्रतीत्यनुपपत्तेः । न च सामानाधिकरण्यसंबन्धेन घटत्वपटत्वरूपावच्छेदकधर्मेण व्यावृत्तोभयत्वविशेषस्यैव तत्रावच्छेदकत्वं प्रतीयते इति वाच्यम्, तेन प्रकारेण तत्रोभयत्वस्याभानातू. तत्तद्रूपाणां तत्तामविशेषणतयैव भानात्. अतिप्रसक्तधर्मप्रकारेण पटौ न स्तः ' इत्यत्र परस्परविरुद्धयोर्घटत्वपटत्वयोः प्रतियोगितावच्छेदकत्वस्य पर्याप्तिः स्वीकियते तथा प्रकृते चन्द्रत्वसूर्यत्वयोरपि शक्यतावच्छेदकत्वपर्याप्तिन विरुद्धेत्यर्थः । शङ्कते- न चेति । अतिस्पष्टः पूर्वपक्षः । परिहारमाह- केवलेति, यदि 'बटपटौ न स्तः' इत्यत्र केवलोभयत्व एवोभयाभावप्रतियोगितावच्छेदकतायाः पर्याप्तिः स्यात्तदा यत्र गवाश्वादिरूपमपि यत् किंचिदुभयं स्यात् तत्रोमयपदार्थसत्त्वेनोभयत्वावच्छिन्नप्रतियोगिताकाभावस्थासंभवात् तादशाभावप्रतीतिः-' घटपटौ न स्तः' इत्याकारकाभावप्रतीतिर्नोपपद्यत भवति च तत्र ' वटपटौ न स्तः ' इत्याकारकामावप्रतीतिरिति तत्र घटत्वपटत्वयोरपि प्रतियोगितावच्छेदकत्वपर्याप्तिः स्वीकार्या तथा च यत्किंचिदुभयवत्यपि देशे घटपटयोरभावात "घटपटौ न स्तः' इत्याकारा घटत्वपटत्योभयावच्छिन्नप्रतियोगिताकाभावस्य प्रतीतिरुपपद्यते इत्यर्थः । ननु 'घटपटौ न स्तः' इत्यत्र घटपटयोरुभयत्वमपि वर्तते घटत्वपटत्वेअपीति सामानाधिकरग्यसंबन्धेन घटत्वपटत्वे उभयत्वावच्छेदके जाते उभयत्वं च घटपटोभयावच्छेदकमेवेति घटत्वपटरवे अवच्छेदकतावच्छेदके जाते तथा च घटत्वपटत्वरूपेणावच्छेदकतावच्छेदकधर्मेण व्यावृ. त्तस्य-उपवच्छिन्नस्यैवोभयत्वविशेषस्याऽत्रच्छेदकत्वम् प्रतियोगितावच्छेदकत्वं प्रतीयते न तु सामान्यत एवोभयत्वस्य येन यकिंचिदुभयवति देशे 'घटपटौ न स्तः' इत्यभावप्रतीति!पएयेत, उभयत्वविशेषस्य तत्र प्रतियोगितावच्छेदकत्वे तु यत् किंचिदुभयवति देशे उभयत्वसामान्यावच्छिन्नप्रतियोगिताकाभावप्रतीतेरनुपपत्तावप्युभयत्वविशेषावच्छिन्न प्रतियोगिताकाभावप्रतीतौ बाधकाभावात् 'घटपटौ न स्तः । इत्यभावप्रतीतिर्नाऽनुपपनेत्याशयाह- न चेति । परिहारमाह-तेनेति, तत्र घटपटौ न स्तः । इत्यत्रोभयत्वमुभयत्वेनेव रूपेण भासते न तु तेन प्रकारेण नाम घटत्वपटत्वावच्छिन्नत्वेन रूपेण येन तादृशोभयत्नविशेषस्य प्रतियोगितावच्छेदकत्वमुपपद्यतेत्यर्थः । उक्त हेतुमाह- तत्तद्रूपाणामिति, 'घटपटौ न स्तः । इत्यत्र तत्तद्रूपाणाम् घटलपटत्वयोस्तत्तद्धर्मिविशेषणतयैवघटपटलक्षणमिविशेषणतयैव भानं भवति न तूभयत्वविशेषणतया येन घटत्वपटत्वावच्छिन्नत्वेनोभयत्वस्य भानमुपपद्यतेत्यर्थः । ननूभयत्वत्वेनैव रूपेण भासमान उभयत्वे प्रतियोगितावच्छेदकतापर्याप्तिरस्तु को दोष इत्याशझ्याह-- अतिप्रसक्तेति, उभयत्वा
Page #87
--------------------------------------------------------------------------
________________ पुष्पबन्तपदम्.] शक्तिवादः । (79) भासमाने चाऽवच्छेदकतापर्याप्तिभानानुपगमात् । तत्राभयत्वविशेषेभावप्रतियोगितावच्छेदकत्वपर्याप्त्युपगमे अत्राप्युभयत्वविशेषे शक्यतावच्छेदकत्वपर्याप्तिसंभवाच्चन्द्रत्वसूर्यत्वयोरवच्छेदकतावच्छेदकतयैव शाब्दबोधे भानोपपत्तिः । न च zakyatAvacchedakatAvacchedakama'vacchedakavizeSaNatayaiva भासते इति चन्द्रत्वसूर्यत्वयोस्तथात्वे चन्द्रसूर्यांशे प्रकारतया शाब्दबोधे भानानुपपत्तिरितिवाच्यम्, तयोः शक्यतावच्छेदकतावच्छेदकत्वोप शक्तिग्रहेऽवच्छेदकाश्रयचन्द्रसूर्यविशेषणतयैव भानाच्छाब्दबोधेपि तद्विशेषणतया भानसंभवात् । अथ शक्तिग्रहे साक्षाच्छक्यतानवच्छेदकस्य तदुभयस्य शक्यचन्द्रसूर्योभयांश साक्षात् प्रकारतया भानं न संभवतीति चेत् ? 'घटपटौ न स्तः ' इत्यादौ घट हि सकलोभयत्ववृत्ति न तु kevalaghaTapaTamAtravRttyubhayatvamAtravRttItya'tiprasaktam, अतिप्रसक्तधर्मकारण उभयत्वत्वेन रूपेण भासमाने चोभयत्वे प्रतियोगितावच्छेदकतापर्याप्तिन स्वीक्रियतातिप्रसक्तधर्मरूपेण भासमानस्य व्यवच्छेदकत्वासंभवादित्यर्थः । अभ्युपगम्याह- तत्रेति, तत्र= * घटपटौ न स्तः' इत्यत्र, उभयत्वविशेषे घटस्वपटत्वविशिष्टोभयत्वे । अत्र= दिवाकरनिशाकरयोः शक्तं पुष्पवन्तपदम् ' इतिशक्तिग्रहे उभयत्वविशेष-सामानाधिकरण्येन चन्द्रवसूर्यत्वविशिटोभयत्वे । नन्वेवं शाब्दबोधे चन्द्रत्वसूर्यत्वयोः शक्यतावच्छेदकतावच्छेदकतयैव भानं स्थान तु शक्यतावच्छेदकतयेत्याशय तथैव स्त्रीकुर्वन्नाह-चन्द्रत्वेति । अत्र शक्यतावच्छेदकता उभयस्वविशेषे विज्ञेया चन्द्रत्वसूर्यत्वयोरुभयत्वावच्छेदकत्वात् शक्यतावच्छेदकतावच्छेदकत्वं प्राप्तमिति । - पुनराशङ्कते- न चेति । अवच्छेदकविशेषणतया शक्यतावच्छेदकविशेषगतया । तथात्वे= शक्यतावच्छेदकतावच्छेदकत्वे । चन्द्रत्वसूर्यत्वयोः शक्यतावच्छेदकतावच्छेदकत्वे उमय-- त्वविशेषविशेषणतयैव शाब्दबोधे भानं संभवति न तु चन्द्रसूर्यविशेषणतयेत्यर्थः । परिहारमाह-- .. तयोरिति, तयोः-चन्द्रत्वसूर्यत्वयोः । अवच्छेदकमुभयत्वम् । तद्विशेषणतया चन्द्रसूर्यविशेषणतया । एवं च चन्द्रत्वसूर्यत्वयोः शक्यतावच्छेदकत्वं शक्यतावच्छेदकतावच्छेदकत्वं च प्राप्तम् । शाब्दबोधेपीति- शक्तिज्ञानशाब्दबोधयोः समानप्रकारकत्वनियमादिति विज्ञेयम् । ननु यदि शक्तिग्रहे चन्द्रत्वसूर्यत्वयोः साक्षाच्छक्यतावच्छेदकत्वं स्यात्तदा शक्यभूतचन्द्रसूर्ययोः साक्षात प्रकारतया भानं स्यादपि न चैवमस्ति शक्तिग्रहे उक्तोभयत्वविशेषस्यैव साक्षाय्छक्यतावच्छेदकत्वस्वीकारात् चन्द्रत्वसूर्यत्वयोश्च तादृशोभयत्वे एव प्रकारत्वस्वीकारादित्याशङ्कते-अथेति । त्दुभ्य्स्य्-च्न्द्र्त्व्सूर्य्त्व्योः। प्रतिबन्धुत्तरमाह-- घटपटाविति, ' घटपटौ न स्तः इत्यत्र साक्षात् प्रतियोगिताक्च्छेदकत्वमुभयत्वविशेषस्यैव स्वीकृतं घटत्वपटत्वयोश्च तादृशोभयत्वाबच्छेदकत्वेन प्रतियोगितावच्छेदकतावच्छेदकत्वमेवेति घटत्वपटत्वयोरपि प्रतियोगितावच्छेदकत्वेन
Page #88
--------------------------------------------------------------------------
________________ (80) सादर्शः [विशेष काण्डेत्वपटत्वयोः साक्षात् प्रतियोगितावच्छेदकत्वमन्तरेण प्रतियोगिविशेषणतया भानासम्भवस्तुल्य एवेत्याहुः । ज्ञानशक्तिवादिनस्तु- चन्द्रत्वसूर्यत्वोभयप्रकारकज्ञानमेव पुष्पवन्तपदशक्यम् - 'पुष्पवन्तपदमुभयप्रकारकज्ञाने शक्तम्' इत्याकारकशक्तिग्रहस्य तादृशज्ञानत्वमेव कार्यतावच्छेदकमितिव्युत्पत्तिमतः पुरुषस्य नैकैकबोधापत्तिः, अतादृशस्य च भवत्येव तादृशो बोध्ः। न चैवमपि 'पुष्पवन्तपदं चन्द्रत्वप्रकारकज्ञाने शक्तम्' इत्यादिबोधस्य प्रमात्वात् 'शक्तिभ्रमं विना प्रत्येकशाब्दबोधानुदयः' इतिकथमुपपद्यत इति वाच्यम्, केवलचन्द्रत्वादिप्रकारकबोधे तत्तत्मकारकबोधत्वांशे शक्तिनिरूपकतावच्छेद (प्रतियोगिवित्येवगत्वेन ) मानं न स्यादिति तुल्यो दोषः, यदि चात्र घटत्वपटत्वयोः प्रतियोगिताव छेदकतावच्छेदकत्वेपि प्रतियोगिविशेषणतया ( प्रतियोगितावच्छेदकतया ) भानं न विरुद्धं तदा पुष्पवन्तपदस्यलेपि चन्द्रत्वसूर्यत्ययोः शक्यतावच्छेदकतावच्छेदकत्वेपि शक्यचन्द्रसूर्यविशेषणतया (शक्यतावच्छेदकतया ) भानं न विरुद्धमित्यर्थः । तथा च शक्यतावच्छेदकतावच्छेदकत्वेपि शक्य. तावच्छेदकत्वमस्त्येव- शक्यवृत्तित्वादिति सार्ः|" इत्याहुः " इत्यस्य पूर्वोक्तेन " मीमांसफानुयायिनः" इत्यनेनान्धयः । / पुन्हपात् केवलसूर्यस्वादिप्रकारकबोधापत्तिमाराङ्किता संप्रति ज्ञानशक्तिवादिसतेन समाधत्ते-ज्ञानशक्तीति, पदार्थज्ञाने पदानां शक्तिर्न तु पदार्थेषु जनके जन्यनिरूपितशक्तेक युक्तत्वात् पदैश्च पदार्थज्ञानस्यैव जायमानत्वादिति ज्ञानशक्तिवादिनामभिप्रायः । तादृशज्ञानत्वम्चन्द्रत्वसूर्यत्वोभयप्रकारकज्ञानत्वम् । नैकैकबोधापत्तिः केवलसूर्यत्वादिप्रकारकबोधस्य पुष्प. चन्तपदादापत्तिर्नास्तीत्यर्थः । अतादृशस्य-उक्तव्युत्पत्तिरहितस्य च पुरुस्स्स्य्। तादृशः केवलसूत्वादिप्रकारको बोधः पुष्पवन्तपदाद् भवत्येव । स्पष्टं सर्वम् । ननु 'पुष्पबन्तपदं चन्द्रत्वसूर्यत्वोमयप्रकारकज्ञाने शक्तम्' इत्याकारकशक्तिप्रहे जातेपि पुष्पबन्तपदस्योभयप्रकारकज्ञाने शक्तत्वे चन्द्रत्वप्रकारकज्ञाने शक्तत्वमपि यथार्थमेवेति 'पुष्पवन्तपदे चन्द्रत्वप्रकारकज्ञाने शक्तम्' इत्यादिबोधस्यापि प्रमात्वात् तादृशबोधबलादभ्रान्तस्यापि पुष्पवातपदात् प्रत्येकशाब्दबोधः केवलचन्द्रत्त्रादिप्रकारकबोधः स्यादेवेति 'शक्तिभ्रमं विना प्रत्येकशाब्दबोधो न भवति' इति कथमुपपद्यतेत्याशङ्कयाह- न चैवमिति । परिहारहेतुमाह-केवळेति, केवलचन्द्रत्यादिप्रकारकबोधे केवलचन्द्रत्वादिप्रकारकबोधं प्रति तत्तत्प्रकारकबोधत्वांशे चन्द्रत्वादिप्रकारकबोधत्वे यः शक्तिनिरूपकतावच्छेदकतापर्याप्तिग्रहस्तस्य हेतुवं स्वीक्रियते यथा च तर्कमते शक्तिनिरूपकः पदार्थस्तथा ज्ञानशक्तिवादिना मते शक्तिनिरूपको बोधः ( ज्ञानम् ) एवयेन पदेन यादृशबोधो भवति तस्य पदस्य तादृशबोधे शक्तहणात्, तथा च बोधे बोधत्वमपि
Page #89
--------------------------------------------------------------------------
________________ (81) पुष्पवन्तपदम्.] shktivaadH। कतापर्याप्तिग्रहस्य हेतुत्वात्, प्रकृते तूभयप्रकारकबोधत्वांशे शक्तिनिरूपकतावच्छेदकत्वपर्याप्त्यभ्युपगमात्. तादृशस्य 'चन्द्रत्वंप्रकारकज्ञाने शक्तम्' इत्यादिज्ञानस्य भ्र्म्त्व्निय्मादित्याहुः। ईश्वरेच्छारूपस्य संकेतस्य शक्तित्वमङ्गीकर्तृसिद्धान्तिपक्षे- 'पुष्पवन्तपदाचन्द्रत्वावच्छिन्नविषयकसूर्यत्वावच्छिन्नविषयकशाब्दबोधो भवतु' इत्याकारक एव तादृशपदे भगवत्संकेतः केवलचन्द्रत्वाद्यवच्छिन्नविषयकबोधश्च न तत्पदजन्यत्वेन तद्विषय इति तादृशपदान्न तथाविधो बोधः । न च ताशपदजन्यत्वेन केवलचन्द्रत्वाद्यवच्छिन्नविषयकबोधस्य संकेताविषयत्वेपि चन्द्रत्वाद्यवच्छिन्नविषयकबोधविषयकत्वेन संकेतविषयकग्रहस्य चन्द्र वर्तते शक्तिनिरूपकतापि वर्तत इति बोधत्वे शक्तिनिरूपकतावच्छेदकता प्राप्ता तत्र केवलचन्द्रत्वप्रकारबोधस्य चन्द्रपदनिष्टशक्तिनिरूपकतावच्छेदकताया एव पर्याप्तिरस्ति न तु फुपयन्तपदनिष्ठशक्तिनिरूपकतावच्छेदकताया अपीति केवलचन्द्रत्यप्रकारकबोधश्चन्द्रपदादेव संभवति न तु पुष्पवन्तपदादपि, प्रकृते-पुष्पवन्तपदस्थले तूमयप्रकारकबोधत्वांशे-चन्द्रत्वसूर्यत्वोभयप्रकारकबोधावे एव पुष्पचन्तपनिष्ठशक्तिनिरूपकतावच्छेदकतापर्याप्तिरभ्युपगम्यते न तु केवलचन्द्रत्वादिप्रकारकबोधत्वपीति न घुष्पवन्तपदात् केवलचन्द्रत्वादिप्रकारकबोधापत्तिः यादृशबोधत्वे उक्तपर्याप्तिग्रहस्तादृशबोधस्यैव तेन पदेन स्वीकारादिति । तादृशस्य-उक्तरूपस्य 'पुष्पवन्तपदं चन्द्रावप्रकारकज्ञाने शक्तम्' इत्यादिज्ञानस्य भ्रमत्यनियमादेतादृशभ्रमात्मकशक्तिज्ञानाच्च भ्रमात्मक एवं केवलचन्द्रवप्रकारकबोधः संभवति न प्रमात्मक इत्यर्थः । "इत्याहुः" इत्यस्योक्तेन "ज्ञानशक्तिवादिनः' इत्य्नेनान्व्य्ः। पुष्पबन्तपदात् केवलचन्द्रत्वादिप्रकारकबोधापत्तिमाशङ्कितां संप्रति तर्कमतेन समाधत्ते-- ईश्वरेति । तादृशपदे-पुष्पवन्तपदे विषयत्वं सप्तम्यर्थः । तत्पदजन्यत्वेन पुष्पवन्तपदजन्यत्वेन रूपेण । तद्विषयः पुष्पवन्तपदविषयकभगवत्संकेतविषयः । तादृशपदात्-पुष्पवन्तपदात् । तथाविधः केवलचन्द्रत्वाद्यवच्छिन्नविषयको बोधः । चन्द्रत्वसूर्यत्वोभयप्रकारकस्यैव बोधस्य पुष्पचन्तपदजन्यत्वेन भगवन्संकेतविषयत्वात् पुष्श्वन्तपदादुमयप्रकारक एव बोधो जायते न तु केवलचन्द्रत्वादिप्रकारकोपि तस्य पुष्पवन्तपदजन्यत्वेन भगवत्संकेताऽविषयत्वादिति सारः । .. ननु केवलचन्द्रत्वाद्यवच्छिन्नविषयकबोधस्य तादृशपदजन्यत्वेन=पुष्पबन्तपदजन्यावेन रूपेण भगवत्संकेताऽविषयत्वेपि सूर्यत्वाद्यवच्छिन्नविषयको यो बोधस्तादृशबोधविषयको यः 'पुष्पयन्तपदात् सूर्यत्वाद्यवच्छिन्नविषयको बोधो भवतु ' इत्याकारको भगवत्संकेतस्तादृशसंकेतग्रहादिघटिता या सूर्यत्वाद्यवच्छिन्नविषयकबोधसामग्री तस्यामसत्यामपि चन्द्रत्वादिप्रकारकबोधजनकस्य चन्द्रत्वाद्यवच्छिन्नविषयको यो बोधस्तादृशबोधविषयको य; 'पुष्पधन्तपदाच्चन्द्रत्वाद्यवच्छिन्नवि
Page #90
--------------------------------------------------------------------------
________________ (82) सादर्श: [विशेषकाण्डेत्वादिमकारकबोधजनकस्य सूर्यत्वाद्यवच्छिन्नविषयकबोधविषयकत्वेन संकेतग्रहादिघटितसूर्यत्वाद्याच्छिन्नविषयकबोधसामग्र्यामसत्यामपि संभवेन तद्भलादभ्रान्तस्य केवलचन्द्रत्वाद्यवच्छिन्नविषयकबोधो दुर्वार एवेतिवाच्यम् , तत्पदजन्यकेवलचन्द्रत्वादिप्रकारकबोधे. तत्पदजन्य केवलचन्द्रत्वाद्यवच्छिन्नविषयकबोधत्वपर्याप्तविषयतावच्छेदकताकत्वप्रकारकसंकेतविषयकज्ञानस्य हेतुत्वात. पुष्पदन्तपदजन्यत्वघटितभगवत्संकेतविषयतावच्छेदकशरीरे च सूर्यत्वावच्छिन्नविषयकत्वचन्द्रत्वावच्छिन्नविषयकत्वयोईयोरेकत्र निवेशात. तत्पदजन्यप्रत्येकधर्मावच्छिन्न: पयको बोधो भवतु' इत्याकारकभगवत्संकेतस्तादृशसंकेतविषयकज्ञानस्य संभवेन तद्बलात-रतादृशसंकेतविषयकज्ञानबलादनान्तस्यापि केवलचन्द्रत्वाद्यवच्छिन्नविषयको बोधः पुष्पवन्तपदाद् दुर्वार एवेत्याशङ्कयाह-- न चेति । यदा हि चन्द्र वसूर्यत्वोभयप्रकारकबोधः पुष्पबन्तपदजन्यत्वेन भगवत्संकेतविषयस्तदा चन्द्रत्वादिप्रकारकबोधोपि सुतरां पुष्पवन्तपदजन्यत्वेन भगवत्संकेतविषय एव तादृशसंकेतस्य ज्ञानं च न भ्रम इति तादृशसंकेतज्ञानबलात् पुष्पबन्तपदादभ्रान्तस्यापि केवलचन्द्रत्वादिप्रकारकबोधः स्यादेवेति सारः । परिहारहेतुमाह- तत्पदजन्येति, यथा- तत्पदजन्यकेवलचन्द्रत्वादिप्रकारकबोधे चन्द्रादिपदजन्यकेवलचन्द्रत्वादिप्रकारकबोधं प्रति चन्द्रपदजन्यो यः केवलचन्द्रवाद्यवच्छिन्नविषयको बोधस्तादृशबोधनिष्ठबोधत्वे पर्याप्ता या विषयतावच्छेदकता भागवर संकेतविषयतावच्छेदकता तादृशविषयतावच्छेदकताकत्वप्रकारकं यत् संकेतविषयकं ज्ञानं तस्य हेतुत्वं स्वीक्रियते अत्र ' चन्द्रपदाचन्द्रत्वावच्छिन्नविषयकबोधो भवतु ' इत्याकारको भगवत्संकेत एतादृशसंकेते बोध एव जन्यत्वेन विषय इति बोधे संकेतविषयता प्राप्ता बोधनिष्ठबोधत्वं च संकेतविषयता बच्छेदकता प्राप्ता तादृशसंकेतविषयतावच्छेदकतायाः पर्याप्तिश्चन्द्रत्वावच्छिन्नविषयकबोधत्वेस्तिउक्तसंकेते केवलचन्द्रत्वावच्छिन्नविषयकबोधस्यैव विषयत्वात् केवलचन्द्रयावच्छिन्नविषयकबोधत्वस्यैकस्यैव संकेतविषयतावच्छेदकत्वात्. तादृशबोधत्वपर्याप्तसंकेतविषयताक्च्छेदकताक एव संकेतो ग्राह इति तादृशसंकेते तादृशबोधत्वपर्याप्तसंकेतविषयतावच्छेदकताकत्वमस्तीति taadRshvissytaavcchedk| ताकत्वं संकेतविषयकशाने प्रकारतया भासते तथा चैतादृशकार्यकारणभावस्वीकारेण केवळचन्द्रत्वादिप्रकारकबोधश्चन्द्रादिपदादेव संभवति न तु पुष्यवन्तपदादपि पुष्पवन्तपदस्थले चन्द्रत्वसूर्यत्वो भयप्रकारकबोधस्वे एव भगवत्संकेतविषयतावच्छेदकतापर्याप्तेः संभवादित्यर्थः । पुष्पवन्तपरस्या विशेषमाह- पुष्पबन्तपदेति, भगवत्संकेतविषयतावच्छेदकं बोधत्वमित्युक्तं बोधत्वशरीरे च बोधोपि प्रविष्ट एच स च बोधः पुष्पवन्तपदजन्य एवेति बोधे पुष्पवन्तपदजन्यत्वमस्तीति पुष्पवन्तपदजन्यत्वघटितं भगवत्संकेतविषयतावच्छेदकं बोधत्वं तच्छरीरे-तद्घटकबोधे सूर्यत्वाव च्छिन्नविषयक त्वचन्द्रत्वावच्छिन्नविषयकत्वयोईयोरेव निवेशोस्ति तथा च पुष्पवन्तपदस्थले चन्द्र
Page #91
--------------------------------------------------------------------------
________________ पुष्पक्न्तपदम् . ] शक्तिवादः । (83) विषयकबोधत्वे संकेतविषयतावच्छेदकत्वपर्याप्तिविरहात तदंशे तत्पर्याप्त्यवगाहिग्रहो भ्रम एवेति न शक्तिप्रमातः प्र्त्येक्ध्र्म्प्र्कार्क्बोधाप्त्तिः। . तत्पदजन्यचन्द्रत्वावच्छिन्नविषयकसूर्यत्वावच्छिन्नविषयकबोधत्वपर्याप्तविषयतावच्छेदकताकत्वप्रकारकशक्तिग्रहस्य चोभयधर्मप्रकारकबुद्धित्वमेव कार्यतावच्छेदकमतो न तद्घटितसामग्रीबलादेकधर्मावच्छिन्नान्वयबोधस्य यत्किंचित्कारणविरहदशायामपरधर्मप्रकारकशाब्दबोधापत्तिः । उभयविषयकत्वावच्छिन्नाया बोधनिष्ठसंकेतविषयताया ऐक्याच्छक्तरैक्यमिति न तत्पदस्य नानार्थतेति रमणीया समाधिः । वसूर्यत्वोमयावच्छिन्नविषयकवोधत्वे एवं भगवत्संकेतविषयतावच्छेदकतायाः पर्याप्तिः स्वीक्रियतेऽपुष्पवन्तपदाचन्द्र वात्रन्छिन्नविषयकसूर्यत्वावच्छिन्नविषयको बोधो भवतु ' इत्याकारकभगवसंकेतस्वीकाराद् न तु केवलचन्द्रत्वाद्यवच्छिन्नविषयकबोधत्वे. केवलचन्द्रत्वादिप्रकारकबोधं प्रति च केवलचन्द्रत्वाद्यवच्छिन्नबोधावे एव भगवत्संकेतविषयतावच्छेदकतापर्याप्तिग्रहघटितसंकेतज्ञानस्य हेतुत्वमस्तीति न पुष्पवन्तपदात् केवलचन्द्रत्वादिप्रकारकबोधापत्तिरित्यर्थः । तत्पदजन्येतिपुष्पयन्तपदजन्यकेवलचन्द्रत्वाद्यवच्छिन्नविषयकबोधत्वे च संकेतविषयतावच्छेदकतापर्याप्ति - स्तीति तदंशे तादृशपुष्पवन्तपदजन्यकेवलचन्द्रत्वाद्यवच्छिन्नविषयकबोधत्वे तत्पर्याप्त्यवगाहिग्रहः संकेतविषयतावच्छेदकत्वपर्याप्तिविषयकज्ञानं भ्रम एवेति तादृशभ्रमात्मकशक्तिज्ञानाद् भ्रमात्मक एव केवलचन्द्रत्वादिप्रकारकोबोधः संभवति न तु प्रमात्मकः भ्रमात्मकशक्तिज्ञानादुक्तमात्मकबोधोत्पत्तौ चानिष्टाभावात् तथा च पुष्पवन्तपदविषयकशक्तिप्रमातः प्रत्येकधर्मप्रकारकस्यकेवलचन्द्रवादिप्रकारकस्य बोधस्यापत्तिनास्त्येवेत्यर्थः । पुष्पवन्तपदात् केवलचन्द्रवादिप्रकारकबोधाऽनापत्तिमेव प्रदर्शितां विशदयति- तत्पदजन्येति, पुष्पवन्तपदजन्यो यश्चन्द्रत्वावच्छिन्नविषयकत्वे सति सूर्येत्यावच्छिन्नविषयको बोधस्तादृशबोधनिष्ठवोधत्वे पर्याप्ता या विषयतावच्छेदकता-भगवत्संकेतविषयतावच्छेदकता तादृशविषयताबच्छदकताकत्वप्रकारकस्य पुष्यवन्तपदशक्तिमहस्य चोभयधर्मप्रकारकबुद्धित्वम्-चन्द्रत्वसर्यत्वोमयधर्मप्रकारकबोधत्वमेव कार्यताबन्छेदकमस्तीति तादृशपुष्पवन्तपदशक्तिज्ञानात् तादृशोमयधर्मप्रकारक एव बोधो जायते तद्घटितसामग्रीबलात्-चन्द्रत्वसूर्यत्वोमयधर्मप्रकारकवोधघटितोक्तश-- तिज्ञानादिसामग्रीबलाद् एकवर्मावच्छिन्नान्व्यबोधस्य चन्द्रत्वाद्यवच्छिन्नविषयकशाब्दबोधस्य यद यत्किंचित्कारणं तदभावदशायां nAmaikadharmAvacchinnaviSayakabodhasAmagrIvirahadazAyAma'paradharmaprakArakasya सूर्यत्वादिधर्मप्रकारकस्य शाब्दबोधस्यापत्तिर्नास्तीत्यर्थः । नन्वेवं पुष्पवन्तपदस्य चन्द्रसूर्योभयविषयकबोधजनकत्वेन नानार्थत्वं स्थादित्याशझ्याह-उभयेति, पुष्पवन्तपदजन्यबोधनिष्ठा या चन्द्रसूर्योभयविषयकत्वावच्छिन्ना संकेतविषयता भकैवास्ति न नानेति पुष्पवन्तपदनिष्ठशक्करप्यैश्यमेवेति न सत्यदस्य-पुष्पवन्तपरस्य नानार्थतापत्ति:- नानाशक्तिमत्वदस्यैव नानार्थत्वस्त्री
Page #92
--------------------------------------------------------------------------
________________ ( 84 ) सादर्श: [ विशेषकाण्डे --. " एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ" इत्यमरकोशे उक्तिपदं शक्तिपरं पुष्पवन्तपदं तत्प्रतिपाद्यपरं तथा च 'सूर्याचन्द्रमसावेकशक्त्या पुष्पवन्तपदप्रति-पाद्यौ ' इत्यर्थः । उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वये तात्पर्याञ्चन्द्रत्वसूर्यस्वयोरेकशतयधीनप्रतिपत्तिविषयतावच्छेदकत्वलाभो नातस्तस्मान्नानार्थादिव ताह " कर्ममात्रकारको बोधः- नानार्थे शक्तिभेदेन विशेषादितिलभ्यते । अथ वा ' एकयोक्तया एकोच्चारणेन सूर्याचन्द्रमसौ पुष्पवन्तपदप्रतिपाद्य ' इत्यर्थः तथा च यथा नानार्थस्थले नास्स्वृत्तिमन्तरेण नानार्थबोधस्तथा न प्रकृते. अत्र शक्तेरेक्येन " सकृदुच्चरितात् सकृदर्थप्रत्यय एव" इत्यस्याऽविषयत्वादितिभावः ॥ काराद् यथा हर्यादिपदस्येत्यर्थः । समाधिः = समाधानम् । अत्र ' पुष्पवन्तपदजन्यचन्द्रत्वावच्छि नविषयक सूर्यत्वावच्छिन्न विषयक बोधविषयतानिष्ठ प्रकारता निरूपित भगवदिच्छीयविशेष्यतासंबन्धेन पुष्पवन्तपदविशिष्टौ चन्द्रसूर्यौ ' इत्याकारकं पदप्रकारकमर्थ विशेष्यकम् पुष्पवन्तपदजन्यबोधजनकत्वनिष्ठप्रकारता निरूपित भगवदिचीयविशेष्यतासंबन्धेन चन्द्रसूर्यवत् पुष्पवन्तपदम् ' इत्याकारकमप्रकारकं पदविशेष्यकं वा शक्तिज्ञानं कारणमित्यनुसंधेयम् । 66 "L पुष्पवन्तपदस्यैकशक्तिकत्वेऽमरकोशं प्रमाणयति - एकयेति । उक्तामरवाक्यं व्याचष्टे - उक्तिपदमिति, तथा च एकयोक्त्या इयनेन ' एकशक्त्या ' इतिलब्धम् । तत्प्रतिपायपरम्= पुष्पवन्तपदप्रतिपाद्य परम्, तथा च पुष्पवन्तौ " इत्यनेन 'पुष्पवन्तपदप्रतिपाद्यौ ' इतिलब्धम् । संकलितवाक्यार्थमाह - तथा चेति । ' उद्देश्यतावच्छेदकावच्छेदेन विधेयस्यान्ययो भवति ! इति नियमस्ति यथा 'शङ्खः पाण्डुर एव' इत्यत्रोद्देस्यः शङ्ख उद्देश्यतावच्छेदकं शङ्खवं तदवच्छेदेन पाण्डुरत्वस्य विधेयस्यान्त्रयो जायते एवम् " सूर्याचन्द्रमसावेकशक्त्या पुष्पवन्तपदप्रतिपाद्यौ " इत्यत्रोदेश्य सूर्याचन्द्रमसौ उद्देश्यतावच्छेदके च सूर्यचन्द्रत्वे तदवच्छेदेनैकशक्तया पुष्पवन्तपदप्रतिपाद्यत्वस्य विधेयस्यान्वयो जायते नया च चन्द्रत्वसूर्यवयोरेकशक्त्यधीना या पुष्पवन्तपदजन्या प्रतिपत्ति: बोधस्तदीया या चन्द्रसूर्ययोर्विषयता तादृशविषयतावच्छेदकत लभ्यतेऽतः कारणात् नानार्थादिव यथा नानार्थपदादेकधर्ममात्र प्रकारको बोधो जायते तथा तस्मात् = पुष्पवन्तपदात् तादृशैक धर्ममात्रप्रकारकः केवलचन्द्रत्वादिप्रकारको बोधो न जायते, नानार्थे = नानार्थपदे शक्तिभेदेन = प्रत्येकपदार्थ निरूपिता शक्तिर्भिन्ना भिन्नैव भवतीति विशेषान्नानार्थपदेनैकधर्ममात्र प्रकारको दोधो जायते, पुष्पवन्तपदे तु चन्द्रसूर्योभयनिरूपिता शक्तिरेकैवास्तीति पुष्पवन्तपदाचन्द्रस्य सूर्यवोभयधर्मप्रकारक एव वोधो जायते नेकधर्मप्रकारक इनि लभ्यते । पुष्पवन्तपदशक्तेरेकत्वे च " एकयोक्त्या " इत्यमरवाक्यमपि प्रमाणमित्यर्थः । उक्तामरवाक्यस्यार्थान्तरमाह - अथ वेति । स्वाभिप्रायमाह तथा चेति, " सकृदुच्चरितात् ! पदात् ) सकृदर्थप्रत्ययः " इतिनियमेन यथा नानार्थपदस्यले आवृत्तिम् = पुनरुच्चारणं विना द्वितीयार्थ 27
Page #93
--------------------------------------------------------------------------
________________ तत्पदम् ] शक्तिवादः । पुष्पवन्तपदवत् सर्वनामपदानामपि शक्तेरैक्याल नानार्थता । अथ सर्वनामपदेन विशिष्प घटत्वपटत्वादिनैव बुद्धिस्था घटपटादयः प्रत्याय्यन्ते न तु बुद्धिस्थत्वेन- 'अत्र घटोस्ति तमानय' इत्यादिवाक्यजन्यघटकर्म : बोधो न भवति - पदार्थमेदेन शक्तिभेदात् अत एव वृद्धा द्वितीयार्थप्रतिपादनाय नानार्थवाक्यं पुनरुच्चारयन्ति तथा प्रकृते = पुष्पवन्तपदे नास्ति अत्र = पुष्पवन्तपदे उक्तरीत्या शक्तेरैक्येन पुष्पचन्तपदस्य सकृदुच्चरितात् " इत्युक्त नियमाविषयत्वादिति पुष्पवन्तपदात् सकृदुच्चरितादेव चन्द्रसूर्ययोर्बोधो जायते इति सर्वं "" सकृदर्थप्रत्यय एव इत्यस्य ' सकदेवार्थ' प्रत्यय: ' इत्यर्थः ॥ सुस्थम् । ॥ इति पुष्पवन्तपदम् ॥ " (85) 15 6 भथ ॥ तत्पदम् ॥ संप्रति सर्वनाम्नां शक्तिनिरूपणमारभमाणो मट्टाचार्यः प्रथमं तत्पदशक्ति निरूपयति- पुष्पवन्तपदवदित्यादिना । यथा पुष्पवन्तपदस्य चन्द्रसूर्यलक्षणानेकार्थबोधकत्वेप्युक्तरीत्या न नानार्थता पुष्पवन्तपदे चन्द्रसूर्योमयनिरूपितशक्तेरैक्यात् तथा सर्वनामयत्तदादिपदानामपि घटपटाद्यनेकतत्तत्पदार्थबोधकत्वेपि 'बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नस्तत्पदाहोद्धव्यः' 'तत्पदं बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नं बोधयतु' इत्याकारकस्य वा भगवत्संकेतस्य स्वीकारात् तदादिसर्वनामपदेषु बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ननिरूपिताया: शक्तेरैक्यान नानाता, बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मश्च कचिद् घटत्वादिकं कचित् पटत्वादिकमित्यन्यदेतत् तेषां सर्वेषां बुद्धिविषयतावच्छेदको पलक्षितत्वेनाऽनुगमः । तत्र घटोस्ति तमानय' इत्यत्र बुद्धिविषयता घटे बुद्धिविषयतावच्छेदकं घटत्वं बुद्धिविषयतावच्छेदकत्वं घटने वुद्धिविषयतावच्छेदकव्वोपलक्षितधर्मश्च चटत्वं तदवच्छिन्नो घटस्तद्बोधकत्वं तत्पदे प्राप्तम्, बुद्धिविषयतावच्छेदकत्वं च घटत्वस्योपलक्षणमेव न तु विशेषणम् शाब्दबोधे घटत्वस्य स्वरूपेणैव मानात्. एवमेवान्यत्रापि बोध्यमिति तर्कशास्त्र सिद्धान्तः । 8 शङ्कते -- अथेति, अस्य वक्ष्यमाणेन "मैचम्" इत्यनेनान्वयः । बुद्धिस्थत्वं च बुद्धिविषयतावच्छेदकत्वम् । 'अत्र घटोस्ति तमानय' इत्यादी घटादेर्बुद्धौ वर्तमानत्वेन तत्र वटादौ बुद्धिस्थत्वं प्राप्तम् । यदि तदादिसर्वनाम्ना घटादीनां बुद्धिस्थत्वेनैव रूपेण बोधः स्यान्न तु घटश्वादिरूपेण तदा यथा 'द्रव्यमानय' इत्युक्तेपि 'विशिष्टानयनं घटकर्मकं न वा इतिसंदेहो भवति द्रव्यत्वस्य घटपटाद्यनेकपदार्थसाधारणत्वात् तथा अत्र घटोस्ति तमानय इत्युक्तेषि विशिष्टानयनं घटकर्मकं न चा ' इतिसंदेहः स्यादेव -- बुद्धिस्थत्वस्य घटपटादिसकलपदार्थसाधारणत्वाद् न चैवं श्रोतुः संदेहो भवतीति तदादिसर्वनाम्ना घटादीनां घटत्वा दिरूपेणैव बोधो जन्यते इति प्राप्तं घटत्वादीनां घटाद्यसाधारणत्वेनोक्तसंदेहावकाशाभाचात् तथा च घटत्वादिनानाधर्मावच्छिन्नेषु घटपटादिषु सर्वनामतदादिपदानामेका शक्तिन ,
Page #94
--------------------------------------------------------------------------
________________ सादर्श: [ विशेषकाण्डे कानयनादिबोधानन्तरम् 'विशिष्टानयनं घटकर्मकं न वा इतिसंशयानुत्पादस्य सर्वानुभवसिद्धतया दुरपह्नवत्वात् तथा च वक्तृबुद्धिस्थत्वं न सर्वनामपदशक्यतावच्छेदकमपि तु घटत्वपटत्वादिकमेवेति तादृशनानाधर्मावच्छिन्नेषु पुष्पवन्तादिपदवन्नैकशक्तिसम्भवः- एकैकधर्म मात्रकारकतत्तदर्थवो धानुपपत्तेरिति सर्वनाम्नां नानार्थत्वं दुर्वारमेव । न वा नानार्थतोपगमेपि निर्वाह: - यद्रूपावच्छिन्न विषयकव्यवहारजनकत्वं येन पुंसा तदादिपदे न गृहीतं तदवच्छिन्ने तेन तच्छक्तयग्रहण प्रकान्तस्यापि तदवच्छिन्नस्य तत्पुरुषीयतदादिपदजन्यबोधविषयताऽनुपपत्तेः । (86) न च बुद्धिस्थत्वं प्रकारीभूतघटत्वादीनामनुगमकं तथा च 'बुद्धिस्थप्रकारवां- स्तत्पदशक्यः' इत्याकारकशक्तिग्रहः स च तद्धर्मप्रकारेण सामान्यप्रत्यासत्या सम्भवति यदि चैव शक्तिः स्यात्तदा यथा पुष्पवन्तपदेन चन्द्रत्वसूर्य त्वोभयधर्मप्रकारक एव अत्रि अत् तथा तदादिपदेनाप्यनेकघटत्व पटत्वादिधर्मप्रकारक एव बोधः स्याद् घटत्वाद्यकमात्रधर्मप्रकारकच बोधो न स्याद् भवति च तदादिपदेन घटत्वाद्येकधर्मप्रकारक बोधोपीति घ टत्वपटत्वादिनानाधर्मावच्छिन्नेष्वेकशक्तेरसंभवात् सर्वनाम्नां नानार्थत्वं प्राप्तमेवेत्यर्थः । स्पष्टमन्यदू । "विशिष्य घटत्वपटत्वादिना" इत्यस्य 'घटत्व पटत्वादिविशेषरूपेण' इत्यर्थः । विशिष्टानयनम् = 'अत्र घटोस्ति तमानय' इत्यादिवाक्यश्रवणानन्तरं जायमानमानयनम् । तत्तदर्थबोधानुपपत्तेः=घटपटादिविषयकबोधानुपपत्तेः । * तदादिसर्वनाम्नां नानार्थत्वस्वीकारेप्यनुपपत्तिमुद्घाटयति- न वेति, यदि तदादिपदाना नानार्थत्वं स्यात्तदा यथा हर्यादिनानार्थपदानां विष्ण्वादिपदार्थेषु मध्ये येषु येषु पदार्थेषु शक्तिमहों भवति तेषामेव यथाकालं हर्यादिपदश्रवणाद् बोधो भवति न तु यस्मिन् शक्तिप्रहो न जातस्तस्यापि तथा तदादिपदानामपि येषु घटादिषु शक्तिग्रहः स्यात्तेषामेव वोधः स्याद् येषु च शक्तिप्रहो न जातस्तेषां बोधो न स्यादेव न चैवमस्तीति न नानार्थत्वसंभव इत्यर्थः । तेनेतितेन पुंसा । तच्छंक्तयग्रहेण तदादिपदशक्त्यग्रहेण । यस्मिन् पदे यद्धर्मावच्छिन्नविषयक व्यवहारजनकत्वं गृह्यते तस्य पदस्य तद्धर्मावच्छिन्ने शक्तिग्रहो जायते- आनयनादिव्यवहारस्यैव विशेपतः शक्तिग्राहकत्वादित्यभिप्रायेणोक्तम्- यद्रूपावच्छिन्नेति । ननु यथा सामान्यप्रत्यासत्या घटपदस्य घटत्वेन रूपेण सकलघटेषु शक्तिप्रहो भवति तथा तत्पदजन्यबोधविषयीभूतघटादिषु प्रकारीभूतं यद् घटत्वादिकं तेषां सर्वेषां बुद्धिस्थत्वम् == बुद्विबिषयतावच्छेदकत्वमनुगमकं स्वीक्रियते इति 'बुद्धिस्थप्रकारवान् = buddhiviSayatAvacchedakadharmavAM'statpadazakyaH' इत्याकारकः शक्तिप्रहो जायते स च - शक्तिमहश्च सामान्यप्रत्यासत्त्या तद्धर्मप्रकारण= बुद्धिस्थत्वप्रकारेण - बुद्धिस्थत्येन रूपेण घटत्वपटत्वादिसकलधर्मविषयक एव जायते .
Page #95
--------------------------------------------------------------------------
________________ तत्पदम्. ] shktivaadH। (87) सकलधर्मविषयक एवंति नाऽपूर्वधर्मप्रकारेण बोधानुपपत्तिः, सामान्यप्रत्यासत्यैनभ्युपगमे तु शक्तिग्रहविशेष्यतावच्छेदकप्रकाराश्रयस्याऽपूर्वधर्मिणः शक्तिग्रहा. विषयत्वेपि शाब्दबोधे भानवत् शक्तिमहर्मितावच्छेदकतावच्छेदकानुगतरूपाश्रयस्याऽपूर्वधर्मस्यापि शक्तिहविषयतां विना शाब्दबोधे न भानानुपपत्तिःशक्तिधियः शाब्दज्ञानसमानविषयकत्वस्थाऽतन्त्रत्वादिति वाच्यम् , बुद्धिस्थत्वस्य शक्यतावच्छेदकतानवच्छेदकत्वेन शक्यतावच्छेदकानुगमकत्वायोगात्,तदवच्छेदकत्वे च तस्यापि शाब्दबुद्धौ शक्यतावच्छेदकघटत्वादिविशेषणतया नियमतो इति अपूर्वधर्मप्रकारेण यादृशधर्मप्रकारकबोधजनकत्वं तदादिपदे न गृहीतं तादृशापूर्वधर्मप्रकारकबोधस्यानुपपत्ति स्ति- बुद्धिस्थत्वेन रूपेण तादृशधर्मेपि शक्तिप्रहस्य जातत्वादेव, प्राभाकरादिभिः सामान्यप्रत्यासत्तेरस्वीकारे तु शक्तिमहकाले घटत्वेन रूपेण सकलघटानामुपस्थित्यभावेन शक्तिमहाविषयत्वेपि शक्तिज्ञानीया या घटे विशेष्यता तादृशविशेष्यताया योऽवच्छेदकप्रकार:=अवच्छेदको धर्मो घटत्यं तदाश्रयस्याऽपूर्वस्यापि धर्मिणो घटस्य यथा शाब्दबोधे मानं भवति तथा प्रकृते शक्तिमहाविषयत्वेपि शक्तिग्रहधर्मितावच्छेदकं यद् घटत्यादिकं तन्निष्ठा या शक्तिग्रहधर्मितावच्छेदकता तदवच्छेदकं यदनुगतरूपं बुद्धिविषयतावेच्छेदकत्वं बुद्धिस्थत्वं वा तदाश्रयस्याऽपूर्वस्यापि-शक्तिमहाविषयस्यापि घटत्वादिधर्मस्य शाब्दबोधे भानं संभवतीति तादृशापूर्वधर्मप्रकारकशाब्दबोधानुपपत्तिर्नास्ति-- शक्तिधियः शाब्दज्ञानसमानविषयकत्वस्याऽतन्त्रत्वात अनियमात् . यदि शक्तिज्ञानशाब्दबोधयोः समानविषयकत्वनियमः स्यात्तदा शक्तिमहाविषयस्य धर्मस्य धर्मिणो वा शाब्दबोधविषयत्वं न स्यादपि न च समानविषयकत्वनियमोस्ति किं तु समानप्रकारकत्वस्यैव नियमस्तथा च यद्धर्मप्रकारकः शक्तिमहो भवति तद्धर्मप्रकारक एव शाब्दबोधो जायते इति घटत्वप्रकारकशक्तिप्रहे जाते यथा घटत्यप्रकारकोऽपूर्वघटविषयकः शाब्दबोधो जायते तथा प्रकृते बुद्धिस्थत्वप्रकारकतत्पदशक्तिग्रहे जाते बुद्धिस्थत्वप्रकारकेऽपूर्वघटत्वादिविषयकशाब्दबोधेपि न काचिदनुपपत्तिरित्याशङ्कयाह- न चेति । परिहारमाह- बुद्धिस्थत्वस्येति, शक्यतावच्छेदक यद् घटत्वादिक तदनुगमकत्वं बुद्धिस्थत्वस्य यदुक्तं तदेव न संभवति-- शक्यतावच्छेदकताऽनवच्छेदकत्वात् शक्यतावच्छेदकतावच्छेदकस्यैव च शक्यतावच्छेदकघटत्वाद्यनुगमकत्वसंभवादित्यर्थः । ननु बुद्धिस्थत्वस्य शक्यतावच्छेदकतावच्छेदकत्ने को दोषः । इत्याशङ्कचाह- तदवच्छेदकत्वे चेति, बुद्धिस्थत्वस्य सदवच्छेदकत्वे शक्यतावच्छेदकतावच्छेदकत्वे हि तस्य-बुद्धिस्थत्वस्यापि शक्यतावच्छेदकं यद् घटत्वादिकं तद्विशेषणतया तत्पदजन्यशाब्दबोधे नियमेन भानं स्यात् तथा च स्वरूपतो घटत्यादिप्रकारकशाब्दबोधो न स्याद् नाम तत्पदजन्यशाब्दबोधे प्रकारीभूतघटत्वादेः स्वरूपतो भानं न स्यात् किंतु बुद्धिस्थत्वविशिष्टत्वेनैव भानं स्यात् . विशेषणस्य स्वाश्रयप्रकारतया भाननियमेन घटत्वादिविशेषणीभूतबुद्धिस्थत्वस्यापि स्वाश्रयघटत्वादिप्रकारतया भानप्रसङ्गादित्यर्थः । ननु बुद्धिस्थत्वे
Page #96
--------------------------------------------------------------------------
________________ (88) सादर्शः [विशेषकाण्ड-- भानप्रसङ्गात्, स्वरूपतो घटत्वादिप्रकारकशाब्दबोधानिर्वाहात्, उपलक्षणेनापि शक्यतावच्छेदकानुगमे शक्यस्याप्युपलक्षणेनैवाऽनुगमोस्तु किं विशिष्टे शक्त्या । . अथ द्रव्यादिपदाच्च घटत्वादिप्रकारकबोधप्रसङ्गभङ्गाय विशिष्टे शक्ति रुपेयते प्रकृते च बुद्धिस्थत्वस्पोपलक्षणत्वेपि तेनाऽनुगमे न किंचिदाधमितिचेत् ? अस्तु बुद्धिस्थत्वेनाऽनुगतधर्मेणाऽननुगतानां प्रकाराणां शक्तिधीविषयत्वं तथापि सर्वनाम्नां नानार्थत्वं दुष्परिहरमेव- साक्षात् परम्परया वा यदवच्छेदक शक्यतावच्छेदकघटत्वादिविशेषणत्वं नोच्यते येनोक्तदोषः स्यात् किं तूपलक्षणत्वमेव उपलक्षगर च शाब्दबोधे स्वाश्रयप्रकारतया माननियमाभावान्न स्वरूपतो घटत्वादिप्रकारकशाब्दबोधानुपपत्तिरित्याशङ्कयाह-उपलक्षणेनेति, उपलक्षणीभूतेनापि बुद्धिस्थत्वेन यदि शक्यताचच्छेदकघटस्वादीनामनुगम: स्यात्तदा शक्यस्य घटादेरप्युपलक्षणेनैवानुगमोस्तु किं विशिष्टे शतया नाम घटादिव्यक्त्यनुगमकघटत्वादीनामप्युपलक्षणत्वमेव स्वीकार्य न विशेषणत्वम् . यथा च तत्र नोपलक्षणस्य शक्यानुगमकत्वं तथा प्रकृतेपि नोपलक्षणीभूतबुद्धिस्थत्यस्य शक्यतावच्छेदयघटत्वाधनुगमकत्वं संभवतीत्यर्थः । * ननु बटादिपदस्थले यदि घटत्वादेविशेषणत्वं न स्याद् घटत्वादिविशिष्टे च शक्तिर्न स्यात् किंतु घटत्वादेरुपलक्षणत्वं स्यात्तदोपलक्षणत्वाविशेषाद् घटपदेन घटत्वप्रकारकबोधवद् द्रव्यत्वप्रकारंकबोधोपि स्यादेव तथा द्रव्यपदाद् द्रव्यत्वप्रकारकबोधवद् घटत्वप्रकारकबोधोपि स्थादेवद्रव्यपदजन्यबोधविषयीभूतघटे घटत्वस्योपलक्षणत्वनियामद् न चैवमस्ति किं तु घटपदेन घटत्वप्रकारक एव द्रव्यपदेन च द्रव्यत्वप्रकारक एव बोधो भवतीति घटादिपदानां विशिष्टे शक्तिरुपेयते नाम घटत्वादेविशेषणत्वं स्वीक्रियते तथा च घटादिपदेनोपलक्षणीभूतद्रव्यत्नादिप्रकारकबोधस्यापत्तिर्नास्ति प्रकृते तत्पदस्थले चोपलक्षणीभूतेनापि तेन-बुद्धिस्थत्वेन घटत्वपंटत्वादीनामनुगमे न कोपि दोषः, यापलक्षणीभूतस्य बुद्धिस्थत्वस्य शाब्दबोधे भानं स्यात्तदोपलक्षणत्वाविशेषात् ' अत्र घटोस्ति तमानय ' इत्यादौ तत्पदजन्यबोधे द्रव्यत्वादेरपि भानापत्तिर्दोषः स्यादपि न चैवमस्ति शाब्दबोधे बुद्धिस्थत्वस्य मानाऽस्वीकारात् तदादिपदेनापि स्वरूपत एव घटत्वादिप्रकारकबोधस्वीकारात्, घटादिपदजन्यबोधे तु घटत्वादेर्भाननियमाद् विशेषणत्वमेव युक्तं नोपलक्षणत्वमित्याशयेनाशकते- अधेति । परिहरति- अस्त्विति । प्रकाराणाम्= घटत्वपटत्वादीनाम् । सर्वनाम्नां नानार्थत्वापत्तौ हेतुमाह-साक्षादिति, घटादिपदस्थले शक्यता स्थ घटत्वादिकं च घटादौ वर्तत एवेति साक्षादेव यद् घटत्वादिकं शक्यतावच्छेदकं तदैक्यादेवाऽयच्छेद्यायाः शक्तरेक्यं संभवति. प्रश्वादिपदस्थले च 'पशुपदालाशूलविशिष्टो लोमवल्लाङ्गुलविशिष्टो वा बोद्धव्यः ' इत्याकारकभगवत्संकेतस्वीकारात् पशुव्यक्तौ लाशूलं विशेषणं तच्चानेकमेव तत्र लाशूलत्वं विशेषणं तश्चैकमेव तच्च लाशूलत्वं लागूलद्वारैव शक्यतावच्छेदकमिति परम्परया
Page #97
--------------------------------------------------------------------------
________________ तत्पदम्. ] शक्तिवादः । (89) . तदैक्या देवाऽवच्छेद्यैक्यात बुद्धिस्थत्वस्य चान्तथात्वात् उपलक्षणैक्येन शक्तेरैक्ये हर्यादिपदशक्यतावच्छेदकानामप्युपलक्षणी भूतेनाऽन्ततो बुद्धिविशेषविषयत्वादिनाऽनुगमसंभवेन नानार्थमात्रोच्छेदप्रसङ्गात् । एवम् ' बुद्धिस्थप्रकारवान् तत्पदशक्यः' इत्याकारकशक्तिज्ञानात् स्वरूपतो घटत्वादिप्रकारकस्मरणशाब्दबोधौ न संभवतः - ' जातिमान हस्तिपकर्स - बन्धी ' इत्यादिज्ञानात् स्वरूपतो हस्तित्वादिप्रकारकस्मरणानुयात्- स्वरूपतस्तद्धर्मप्रकार कस्मरणे स्वरूपतस्तद्धर्मप्रकारेण यस्य संबन्धो गृहीतस्तादृशसंबन्धिज्ञानस्य कारणत्वात्, यथा ' याभ्यां रूपाभ्यां धर्मिणोः संबन्धो गृहीतस्तशक्यतावच्छेदकं जातमिति तदैक्यादेवावच्छेद्यायाः शक्तेरैक्यं संभवति एवमेव लोमत्वादेरपि परम्परया शक्यतावच्छेदकत्वम्, बुद्धिस्थत्वं च न साक्षात् न वा परम्परयापि शक्यतावच्छेदकम् - उपलक्षणत्वाद् विशेषणत्वास्वीकारेणाऽतथात्वात् = शक्यतानवच्छेदकत्वादिति बुद्धिस्त्वस्यै क्यादपि तदादिपदनिष्टशक्तेरैक्यं न संभवतीति नानाशक्तिमत्त्वाद् नानार्थत्वं दुष्परिहरमेत्र, बुद्धिस्थत्वेन येषां त्वपटत्वादिधर्माणामनुगमः क्रियते तान्यपि नानैवेत्यर्थः । विपक्षे बाधकमाहौपलक्षणेति, उपलक्षणीभूतस्य बुद्धिस्थत्वस्यैक्येन यदि तदादिपद निष्टशक्तेरेक्थं स्यात्तदा नानार्थहर्यादिपदशक्यतावच्छेदकानां विष्णुत्व siMhatyAdInAmapya'ntataH = अन्यधर्मोपलम्भाभावे उपलक्षणीभूतेन बुद्ध विशेष विषयत्वादिना = बुद्धिविशेषविषयतावच्छेदकत्वादिनाऽनुगमः संभवत्येवेति तादृशोपलक्षणीभूतस्य बुद्धिविशेषविषयत्वादेरक्येन नानार्थहर्यादिपद निष्टशक्तेरप्यैक्यं स्यादिति नानार्थमात्रोच्छेदः हः स्यात् तथा च नोपलक्षणीभूतबुद्धिस्थत्वस्यैक्येन तदादिपद निष्ठशक्तेरैक्यं संभवतीति नानार्थत्वं स्यादेवेत्यर्थः । दोषान्तरमाह - एवमिति, हस्ती हस्तिपकसंबन्धी' इत्याकारकज्ञानेन स्वरूपतो हस्तित्वप्रकारकहस्तिविशेष्यक मरणे जायमानेपि यथा ' जातिमान् हस्तिपकसंबन्धी ' इत्याकारकज्ञानात् स्वरूपतो, हस्तित्वप्रकारक हस्तिस्मरणं न जायते किं तु ' जातिमान् ' इत्यस्य ' हस्तित्वरूपजातिमान् ' इत्येवार्थ इत्यत्र हस्तित्वस्य जातित्वेनैव रूपेणोपस्थितिर्भवतीति जातित्वविशिष्टहस्तित्वप्रकारकमेव हस्तिस्मरणं जायते ऽघट: ' इत्यनेन घटत्वविशिष्टघटस्मरणवत् तथा 'बुद्धिस्थप्रकावान् तत्पदशक्यः ' इत्याकारकमेव त्वया शक्तिज्ञानं स्वीकार्य तादृशशक्तिज्ञानाच स्वरूपतो घटत्वादिप्रकारको स्मरण ( उपस्थिति ) शाब्दबोधौ न संभवतः किं तु ' बुद्धिस्थप्रकारवान् ' इत्यस्य ' बुद्धिस्थप्रकारभूतं यद् घटत्वादिकं तद्वान् ' इत्येवार्थ इति घटत्वस्य बुद्धिस्थत्वेन रूपेणावगाहनाद् बुद्धिस्थत्व विशिष्टघटत्वप्रकारकावेव स्मरणशाब्दबोधौ संभवतः न चैतदिष्टमि त्यर्थः । उक्ते हेतुमाह-स्वरूपत इति, स्वरूपतस्तद्धर्मप्रकारकस्मरणे=स्वरूपतस्तद्धर्मप्रकारकस्मरणं प्रति स्वरूपतस्तद्धर्मप्रकारेण यथा स्वरूपतो हस्तित्वप्रकारको यस्य हस्तिनो हस्तिपकेन संबन्धो गृहीतस्तादृशसंबन्धिज्ञानस्य - स्वरूपतो हस्तित्वप्रकार कहस्तिज्ञानस्य कारणत्वमस्ति ' जातिमान् 1
Page #98
--------------------------------------------------------------------------
________________ सादर्श: [ विशेषकाण्डेदेकतररूपप्रकारकसंबंधिज्ञानादू अपरतद्रूपेणैव संबन्ध्यन्तरस्मरणम् ' इत्यनुभवस्त था 'याशरूपाभ्यां धर्मिणोः संबन्धग्रहस्तादृशैकधर्मप्रकारकज्ञानात् तादृशापरधर्मप्रकारेणैव धार्मस्मरणम्' इत्यपि तया च यत्र किंचिदिशेषितधर्मप्रकारक संबन्धिज्ञानं तत्राऽविशेषिततद्धर्मप्रकारकस्मरणस्याऽनुभवविरुद्धतया इष्टापत्तेरयोगाद, अन्यथा कदाचित् स्वरूपतस्तत्यकारिका कदाचिद् धर्मान्तरावच्छिन्नतत्यकारिका स्मृतिरित्यत्र नियामकाभावप्रसङ्गात् । हस्तिपकसंबन्धी ' इत्यत्र च हस्तिपकेन सह हस्तिनः स्वरूपतो हस्तित्वप्रकारकसंबन्धस्याग्रहणेन स्वरूपतो हस्तित्वप्रकारकहस्तिज्ञानस्याभावात् कालान्तरे हस्तिपकदर्शनेन हस्तिनः स्वरूपतो हस्तित्वप्रकारकस्मरणं न जायते किं तु जातित्वविशिष्टहस्तित्वप्रकारकमेव. एवम् ' बुद्धिस्थप्रकारवान् तत्पदशक्यः ' इत्यत्र तत्पदेन सह घटस्य बुद्धिस्थत्वविशिष्टघटत्वप्रकारकः संबन्धो गृहीत इति -- अत्र घटोस्ति तमानय ' इत्यत्र तत्पदज्ञानेन घटस्य बुद्धिस्थत्वविशिष्टघटत्वप्रकारकावेव स्मरणशाब्दबोधौ संभवतः न तु स्वरूपतो घटत्वप्रकारकावित्यर्थः । ननु बुद्धिस्थत्व. विशिष्टघटत्वादिप्रकारकादपि 'बुद्धिस्थप्रकारवान् तत्पदशक्यः' इत्याकारकशक्तिज्ञानात् स्वरूपतो घटत्वादिप्रकारकस्मरणशाब्दबोधौ स्यातां तत्रेष्टापत्तिरेत्याशक्यतादृशेष्टापत्तेरसंभवमाह-यथेति. याभ्याम्-अनवच्छिन्नाभ्यां रूपाभ्यां धर्माभ्यां धर्मिणोः परस्परं संबन्धो गृहीतः स्यात् तदेकतररूपप्रकारकात--तदेकतराऽनवच्छिन्नधर्मप्रकारकात् संबन्धिज्ञानाद् अपरतद्रूपेणैवानवच्छिनापररूपेणैत्र संबन्ध्यन्तरस्मरणं जायते इत्यनुभयो यथा ' हस्ती हस्तिपकसंबन्धी । इत्यत्र धर्मिणोर्हस्तिहस्तिपकयोः स्वरूपत एव हस्तित्वहस्तिपकत्वाभ्यां रूपाभ्यां नाम स्वरूपतो हस्तित्वेन हस्तिपकत्वेन च रूपेण परस्परं संबन्धो गृहीत इति हस्तिपकत्वप्रकारकहस्तिपकज्ञानेन हस्तिनः स्वरूपतो हस्तित्वप्रकारकं स्मरणं जायते न तु किंचिद्धर्मविशिष्टहस्तिस्वप्रकारकं तथा यादशरूपाभ्याम् किंचिद्धर्मावच्छिन्नरूपाभ्यां धर्मिणोः परस्परं संबन्धग्रहस्तादृशैकधर्मप्रकारकज्ञानात किंचिद्धर्मावच्छिन्नधर्मप्रकारकसंबन्धिज्ञानात् तादृशापरधर्मप्रकारेणैव-किंचिद्धर्मावच्छिन्नधर्मप्रकारकमेव धर्मिस्मरणं जायते इत्यप्यनुभवोस्ति यथा 'जातिमान् हस्तिपकसंबन्धी ' इत्यत्र हस्तिप-- केन सह हस्तिनो जातित्वावच्छिन्नहस्तित्वप्रकारकः संबन्धग्रहो जात इति हस्तिपकदर्शनेन हस्तिनों जातित्वावच्छिनहस्तित्त्रप्रकारकमेव स्मरण जायते न तु स्वरूपतो हस्तित्वप्रकारकम् । उपसंहरति- तथा चेति, तथा च 'बुद्धिस्थप्रकारवांस्तत्पदशक्यः ' इत्यत्र बुद्धिस्थत्वविशिष्टघटत्वादिप्रकारकघटादिविशेष्यकशक्तिज्ञाने जाते तादृशशक्तिज्ञानाद् बुद्धिस्थत्वविशिष्टवटत्वादिप्रकारकमेव घटादिस्मरणं संभवति न तु अविशेषिततद्धर्मप्रकारकम् स्वरूपतो घटत्वादिप्रकारकमपीति तत्रे. ष्टापत्तेरप्यसंभव एवेत्यर्थः । " याभ्यां रूपाभ्याम् , " यादृशरूपाभ्याम्" इत्यायुक्तवाक्ययोः समानार्थकत्वसंभवेप्युक्त एवार्थो विज्ञेयः समानार्थकत्वे एकवाक्यस्य वैयर्थ्यापत्तेः । उक्तानुभवद्वयानङ्गीकारे बाधकमाह--अन्यथेति, यदि ' किंचिद्धर्मविशिष्टधर्मप्रकारकसंबन्धिज्ञानात् किंचिद्धर्मवि
Page #99
--------------------------------------------------------------------------
________________ तत्पदम्.] shktivaadH। (91) सामान्यलक्षणप्रत्यासात्तिमनङ्गीकुर्वतां पुनरनिष्कृतिरेव-शक्तिमहाविषयस्याऽपूर्वधर्मस्य स्वरूपतः कथमपि भानासंभवातू, न हि बुद्धिविषयतावच्छेदकत्वेन धर्मान्तरविषयकज्ञानं स्वरूपतोऽपरधर्मप्रकारकं ज्ञानं जनयितुं प्रभवति. तथा सति समानप्रकारकत्वनियपस्यापि भङ्गप्रसङ्गादिति । मैवम् - भगवत्संकेतरूपायां शक्तौ शक्यतावच्छेदकाभूतघटत्वपटत्वादावुपलक्षणीभूतबुद्धिविषयतावच्छेदकत्वप्रकारेण भासमाने तदादिपदजन्यबोधविषयता शिष्टधर्मप्रकारकमेव स्मरण जायते' ' स्वरूपतस्तद्धर्भप्रकारकसंबन्धिज्ञानात स्वरूपतस्तद्धर्मप्रकारक स्मरणं जायते' इति च नियमो न स्यात्तदा यत् कदाचित् स्वरूपतस्तद्धर्मप्रकारकं स्मरणं जायते कदाचिन धर्मान्तरावच्छिन्नधर्मप्रकारकं स्मरणं जायते तत्र किमपि नियामकं न स्यात्, यदा चोक्तनियमद्रयं स्वीक्रियते तदा तु किंचिद्धर्मविशिष्टधर्मप्रकारकसंबन्धिज्ञाने जाते किंचिद्धर्मविशिष्टधर्मप्रकारकमेव स्मरणं जायते स्वरूपतस्तद्धर्मप्रकारकसंबन्धिज्ञाने जाते च स्वरूपतस्तद्धर्मप्रकारकमेव स्मरण जायते इत्युपपद्यते इत्यर्थः । . सामान्यलक्षणप्रत्यासत्तिस्वीकारपक्षे तदादिसर्वनाम्नां बुद्धिस्थत्वेन रूपेण सकलघटत्वपटत्वा. दिधर्मेषु शक्तिबहसंभवेन तत्तत्स्थले tattada'pUrvadharmaprakArakopasthitizAbdabodhayoH संभवेपि स्वरूपतस्तत्तद्धर्मप्रकारकोपस्थितिशाब्दबोधौ न संभवत इति "अस्तु बुद्धिस्थत्वेनानुगतधर्मेण" इत्यादिनोपपाद्य sAmAnyalakSaNapratyAsattya'svIkArapakSe तु सर्वथाऽनुपरन्तिरेवेत्याह- सामान्येति । किंवा सामान्यलक्षणप्रत्यासत्तिम्वीकारपक्षे बुद्धिस्थत्वविषयकसंस्कारप्रमोषादिरूपेण येन केनाप्युपायेन शक्तिप्रहाविषयस्याप्य पूर्वधर्मस्य स्वरूपता भानसंभवेपि सामान्यक्षलगप्रत्यासत्यस्वीकारपक्षे तु कथमपि न तरसंभव इत्याह-सामान्येति, अनिष्कृतिः अनुपपत्तिरिति यावत् । ननु बुद्धिविषयतावच्छेदकत्वेन रूपेण घटत्वे यत् तदादिपदशक्तिज्ञानं जातं तेन स्वरूपतः पटत्वादिधर्मप्रकारकं स्मरणं भविष्य.. तीत्याशङ्क्याह- न हीति । विपक्षे बाधकमाह- तथा सतीति, यदि बुद्धिविषयतावच्छेदकत्वेन रूपेण धर्मान्तरविषयकं ज्ञानं स्वरूपतोऽपरधर्मप्रकारकं स्मरणं जनयेत्तदा शक्तिज्ञानोपस्थितिशाब्दबोधानां यः समानप्रकारकत्वनियमस्तस्यापि भङ्गः स्यात् न चैतदिष्टमित्यर्थः । अथेत्यादिनोपपादितामाशङ्कां तार्किकः स्वमतेन संप्रति परिहरति- मैवमित्यादिना । भगबत्संकेतरूपायां शक्तावुफ्लक्षणीभूतबुद्धिविषयतावच्छेदकत्वप्रकारेण भासमाने शक्यतावच्छेदकोभूतघटत्वपटत्यादौ तदादिपदजन्यबोधविषयतावच्छेदकत्वं भासते इत्यन्वयः, तथा च घटस्वपट. वादेरेव तदादिपदजन्यबोधविषयतावच्छेदकत्वाद् बुद्धिविषयतावच्छेदकत्वस्य च घटत्वाद्युपलधणस्वात् तदादिपदेन स्वरूपतो घटत्वादिप्रकारकस्मरणशाब्दबोधयोर्न काचिदनुपपत्तिः- उपलक्षणीभूतधर्मस्य भानाऽनियमात्, बुद्धिविषयतावच्छेदकत्वेन रूपेण च सकलघटत्वपटत्वादिधर्मे तदादिपदशक्तिप्रहसंभवेन नापूर्वधर्मप्रकारकस्मरणशाब्दबोधयोरप्यनुपपंत्तिरित्यभिप्रायः । तदादि
Page #100
--------------------------------------------------------------------------
________________ (92) | विशेषकाण्डे बच्छेदकत्वं भासते. एवं च 'बुद्धिविषयतावच्छेदकधर्मावच्छिन्नस्तत्पदाद् बो देव्यः' इत्याकारकस्य 'तत्पदं बुद्धिविषयतावच्छेदकरूपावच्छिन्नं बोधयतु' इत्याकारकस्य वा संकेतस्य विषयताया अननुगतघटत्व पटत्वादिनिष्ठाया apya'nugatasvamayogAnukUlavaktRbuddhiviSayatAvacchedakatvarUpAvacchinnatayA शक्तेरैक्यम् । घटपटादिपदसंकेतविषयतानां नानाघटादिव्यक्तिनिष्ठानां घटत्वाद्यनुगतधर्मावच्छिन्नत्वेन पश्वादिपदसंकेतविषयतानां प्रकारीभूतनानालोमादिव्यक्तिनिष्ठानां लोमत्वाद्यनुगतधर्मावच्छिन्नत्वेन तत्तत्पदशक्त्यैक्यवत् । सादर्श: पदशक्तेरैक्यमुपपादयति- एवं चेति । अर्थविशेष्य कसंकेतमाह- बुद्धीति, तथा चात्र 'तदादिपदजन्यबुद्धिविपयतावच्छेदकधर्मावच्छिन्नविषयक योधविषयता निष्टप्रकारता निरूपितभगवदिच्छीयविशेष्यतावन्येन तदादिपदविशिष्टो बुद्धिविषयतावच्छेदकधर्मावच्छिन्नो घटादि:' इति शक्तिज्ञानस्वरूपमनुसंधेयम् । पदविशेष्यकसंकेतमाह- तत्पदमिति, अत्र च ' तदादिपद जन्यबोधजनकत्वनिष्टप्रकारता निरूपित भगवदिच्छीयविशेष्यतासंबन्धेन बुद्धिविषयतावच्छेदकधर्मावच्छिन्नविशिष्टं तदादिपदम्' इत्याकारकं शक्तिज्ञानस्वरूप मनुसंधेयम् । उक्तसंकेतविषयता यद्यप्यननुगतघटत्व पटत्वादिनिष्ठैव तथापि सा संकेतविषयता स्वप्रयोगानुकूला=तदादिपदप्रयोगकारणीभूता या वक्तुर्बुद्धिस्तद्विषयतावच्छेदकत्वं यदनुगतं रूपं तदवच्छिन्नास्तीति संकेतविषयतावच्छेदकताया : बुद्धिविषयतावच्छेदकत्वरूपैकधर्मपर्याप्ततया तदादिपदशक्तेरैक्यं शक्तयैवयाच न तदादिपदानां नानार्थत्वापत्ति:- नानाशक्तिमत एव नानार्थत्वस्वीकारादित्यर्थः । तदादिपदशक्तेरैक्ये दृष्टान्तद्वयमाह - घटादिपदेत्यादिना, यथा घटादिपदसंकेतविषयतानां नानाघटादिव्यक्तिनिष्ठत्वेपि घटत्वाद्यनुगतधर्मावच्छिन्नत्वेन घटादिपदशक्तेरैक्यं यथा च पश्वादिपदसंकेतविषयतानां प्रकारीभूतनानालोमादिव्यक्तिनिष्ठत्वेपि लोमत्वाद्यनुगतधर्मावच्छिन्नत्वेन पश्वादिपद - शक्तेक्यं तथा तदादिपदसंकेतविषयतानामपि नानाघटत्व पटत्वादिनिष्टत्वेपि बुद्धिविषयतावच्छेदकत्वरूपानुगतधर्मावच्छिन्नत्वेन तदादिपदशक्तेरैक्यं युक्तमेवेत्यन्वयः । तत्तत्पदशत्तयैक्यवत् = घटादिपश्वादिपदशक्यैक्यवत् । अत्र च घटादिपदेन वटादिव्यक्तिविशेष्यकबोधो जायते तादृशघटादिव्यक्तिवृत्त्येव संकेतविषयतावच्छेदकं घटत्वादिकम् तदादिपदेनापि घटादिव्यक्तिविशेष्यक एव बोधो जायते संकेतविषयतावच्छेदकं बुद्धिविषयतावच्छेदकत्वं च न वटादिवृत्ति किं तु प्रकारीमूतघटत्वादिवृत्तीति वैषम्यमालोच्य पश्वादिपदशक्तिदृष्टान्तमुक्तं पशुपदेन पशुव्यक्तिविशेष्यक एव बोधो जायते तादृशव्यक्तिविशेषणी भूतलोम वृत्तिलोमत्वेनानुगतधर्मेण पश्वादिपदसंकेतविषयताया अवच्छिन्नत्वेन यथा पश्वादिपदशक्तेरैक्यं तथा प्रकृतेपि तदादिपदजन्यबोधविषयीभूतघटादिव्यक्तिविशेषणीभूतघटत्वादिवृत्तिबुद्धिविषयतावच्छेदकत्वेनानुगतधर्मेण तदादिपदसंकेतविषयताया अ नित्येन तदादिपदशक्तेरैक्यमित्यभिप्रायः ।
Page #101
--------------------------------------------------------------------------
________________ तत्पदम् ] shktivaadH। (93) इयांस्तु विशेषः- तत्र घटत्वलोमत्वादिषु तत्तत्पदजन्यबोधविषयतावच्छेदकत्वं भासते इति तानि विशेषणान्युच्यन्ते. प्रकृते च बुद्धिविषयतावच्छेदकत्वे सर्वनामपदजन्यबोधविषयतावच्छेदकत्वं संकेतेन नावगाह्यतेऽपि तु तादृशविषय. तासामानाधिकरण्यमात्रमिति तदुपलक्षणमिति गीयते । ___ अननुगतहरित्वसिंहत्वादिनिष्ठानां nAnArthaharyAdipadasaMketaviSayatAnAma'nugatakiMciddharmAvacchinnatvAbhAvAnna शक्तरेक्यम्, तत्रोपलक्षणीभूतकिञ्चिद्धर्मप्रकारेणाभासमानस्यैव हरिवादेर्भगवत्संकेतरूपायां शक्तों हांदिपदजन्यबोधविषयतावच्छेदकत्वं भासते इति न नानार्थमात्रोच्छेद इति । घटत्वलोमत्वाद्यपेक्षया बुद्धिविषयतावच्छेदकत्वस्य व्यतिरेकमाह- इयांस्त्विति, तत्र घटादिपश्चादिपदस्थले । तत्तत्पदजन्यबोधविषयतावच्छेदकल्वम्-घटादिपश्वादिपदजन्यवोधविषयतावच्छेदकत्वम् । तानि-घटत्वलोमत्वादीनि । प्रकृते तदादिपदस्थले । तादृशविषयतासामाना. धिकरण्यमात्रमतदादिसर्वनामपदजन्यबोधविषयतासामानाधिकरण्यमात्रम् । तत्-बुद्धिविषयतांवच्छेदकत्वम् । वदत्वपटत्वादिषु तदादिसर्वनामपदजन्यबोधविषयताप्यस्ति बुद्धिविषयतावच्छेदकत्वमप्यस्तीति तयोः सामानाधिकरण्यं तादृशसामानाधिकरण्यसत्वेप्यवच्छेद्यावच्छेदकभावो नास्तीति बुद्धिविषयतावच्छेदकत्वमुपलक्षणमेव न विशेषणमित्यन्ययः । उपलक्षणैक्येन शक्यैक्ये प्रदर्शितम् (पृ. 89 , नानार्थमात्रोच्छेदप्रसङ्गं पराकरोति- अननुगतेति, तदादिपदस्थले यथाऽननुगतघटत्वपटत्वादिनिष्ठायाः संकेतविषयताया अवच्छेदकं बुद्विविषयतावच्छेदकत्वमनुगतधर्म उपलभ्यते तथा नानार्थहर्यादिपदस्थलेऽननुगतहारत्वसिंहत्वादि. निष्ठायाः संकेतविषयताया अवच्छेदकोऽनुगतधर्मः कोपि नोपलभ्यते इति न नानार्थपदशक्तेरैक्यं संभवति किं त्वर्थभेदेन शक्तिभेद एवेति नानाशक्तिमत्त्वान्नानार्थत्वं युक्तमेव । तदादिपदजन्यबोधविषयीभूतघटत्वपटत्वाद्यपेक्षया नानार्थहर्यादिपदजन्यबोधविषयीभूतहरित्वादेर्व्यतिरेकमाहतत्रंति, तत्रः-नानार्थहर्यादिपदस्थले हर्यादिपदजन्यबोधविषयतावच्छेदकानां हरित्वसिंहत्वादीनां नानात्वान्नानाशक्तिमत्वं तेन च नानार्थत्वम् । किं वा र्यादिपदजन्यबोधविषयतावच्छेदकत्वस्य नानाहरिस्वसिंहत्वादिधर्मपर्याप्ततया नानाशक्तिमत्त्वम्, तादृशावच्छेदकत्वस्य नानाहरित्वादिधर्मव्यासक्तत्वाभावादेकमात्रधर्मपर्याप्तत्वाभावाच्च न शक्तरेक्यमित्यर्थः । हरित्वादेर्भगवत्संकेतरूपायां शक्तौ यापलक्षणीभूतकिंचिद्धर्मप्रकारेण भासमानस्यैव हर्यादिपदजन्यबोधविषयतावच्छेदकत्वं भा. सेत तदा तादृशोपलक्षणीभूतधर्मस्यैक्येनापि हर्यादिपदशक्तरैक्यं सम्भवेत् न चैवमस्तीत्युक्तम्तत्रेत्यादिना । ननु यथा घटादिपदस्थले नानाघटादिव्यक्तिनिष्ठायाः संकेतविषयताया अवच्छेदकत्वेन घटवादेविशेषगत्वं तथा तदादिपदस्थले नानावटत्वपटत्वादिनिष्ठायाः संकेतविषयताया अवच्छेदकत्वेन बुद्धिविषयतावच्छेदकत्वस्यापि विशेषणत्वमेव युक्तं नोपलक्षणत्वमित्याशङ्कय बुद्धिविषय
Page #102
--------------------------------------------------------------------------
________________ (95) सादर्श: [ विशेषकाण्डेयद्यपि घटादिपदसंकेतस्य घटत्वादिविशिष्टविषयकत्ववत् सर्वनामसंकेतेन बुद्धिविषयतावच्छेदकत्वे तत्पदजन्यबोधविषयतावच्छेदकत्वानवगाहनेपि संकेतस्प तद्विशिष्टविषयकत्वमक्षतमेवेति संकेतविषये तद् विशेषणमेव. एवं शक्यविशेषणघटत्वादिनिष्ठे बोधविषयतावच्छेदकत्वरूपबोधविषयतानिष्ठसंकेतायविषयतानिरूपितविषयतारूपशक्यत्वे tada'vacchedakamapi तथापि बोधविषयतया संकेतविषयत्वरूपशक्यतायास्तत्राऽसत्त्वेन शक्ये न तद् विशेषणम्- शक्यत्वे सति तावच्छेदकत्यस्योक्तमुपलक्षणत्वमुपपादयति- यद्यपीत्यादिना । यद्यपि यथा ' घटपदेन घटत्वाचच्छिन्नो बोद्धव्यः' इत्याकारकस्वीकृतघटादिपदभगक्संकेतो घटत्वादिविशिष्टविषयक एव न तु 'घटत्वाग्रुपलक्षितविषयकस्तथा तदादिसर्वनामसंकेतेन बुद्धिविषयतावच्छेदकावे तदादिसर्वनामजन्यबोधविषयतावच्छेदकत्वस्याऽनवगाहनेपि तदादिसर्वनामसंकेतोपि बुद्धिविषयतावच्छेदकत्वविशिष्टविषयक एवेति संकेतविषये घटत्वपटत्यादौ तत्-बुद्धिविषयतावच्छेदकत्वं विशेषणमेव, एवं शक्यं यद् बटादि तद्विशेषणीभूतं यद् घटत्वादि तनिष्ठ यन्छक्यत्वं नादृशे घटत्वादिनि शक्यत्वे तत्-बुद्धिविषयतावच्छेदकत्वमवच्छेदकमपि नाम घटत्वादिनिष्ठशक्यताया अवच्छेदक-- मपीत्यन्वयः, घटत्वादिनिष्ठशक्यत्वस्य स्वरूपमाह- बोधविषयतेति, बोधविषयतावच्छेदकत्वरूपा या घटत्वादिनिष्टा बोधविषयता तादृशबोधविषयतानिष्ठा या संकेतीयविषयता-संकेतीयप्रकारताख्यविषयता तादृशप्रकारताख्यविषयतानिरूपिता या विषयता-विशेष्यताख्यविषयता तादृशविषयतारूपमेव घटत्वादौ शक्यत्वमस्तीत्यन्वयः, घटत्वादौ या बोधविषयतास्ति सा बोधविषयतावच्छेदकत्वरूपैव विज्ञेया सा च बोधविषयता भगवत्संकेते घटत्यादौ प्रकारतया भासते इति तस्यां संकेतीयप्रकारताख्यविषयता प्राता तादृशप्रकारताख्यविषयतानिरूपिता विशेष्यताख्यविषयता घटत्यादी प्राप्तेत्यर्थः । स्वाभिप्रायमाह- तथापीति, यथा ' घटो बोधविषयो भवतु '' घटत्वादिकं बोधविषयो भवतु ' इत्येवं भगवत्संकेतस्वीकाराद् घटघटत्यादौ बोधविषयत्वेन रूपेण संकेतविषयतारूपा शक्यतास्ति तथा तत्र-बुद्धिविषयतावच्छेदकत्वे बोधविषयतया बोधविषयत्वेन रूपेण संकेतविषयत्वरूपा शक्यता नास्ति- ' बुद्धिविषयतावच्छेदकत्वं तदादिपदजन्यबोधविषयो भवतु ' इत्याकारकभगवत्संकेताभावादिति तृत्-बुद्धिविषयतावच्छेदकत्वं शक्ये घटत्वादौ न विशेषणं किं तुपक्षणमेव । विशेपणत्वाभावे हेतुमाह- शक्यत्व इति, यच्छक्यं सच्छक्यव्यावर्तकं भवति तदेव शक्यविशेषगं भवति यथा घटत्वादिकं बुद्धिविषयतावच्छेदकत्वे च बोधविषयतया संकेतविषयत्वरूपशक्यत्वं नास्तीत्युक्तमेव, एवं घटत्वादौ यथा शक्यघटादिव्यावर्तकत्वमस्ति घटत्वादिरूपेण घटबोधस्य संभवात् तथा बुद्धिविषयतावच्छेदकत्वे शक्यव्यावर्तकत्वमपि नास्ति. बुद्धिविषयतावच्छेदकत्वेन रूपेण सकलबद्वत्वपटत्वादीनां वोधासंभवादिति न शक्ये विशेषणम् , तथा च यथोपलक्षणीभूतस्य शमाश्रयत्वम्याकाश रद जन्यबोधे
Page #103
--------------------------------------------------------------------------
________________ तत्पदम्.] शक्तिवादः । (95) शक्यव्यावर्तकस्यैव शक्यविशेषणत्वादिति तस्य शक्योपलक्षणतयाऽऽकाशपदजन्यशान्दबोधे शब्दाश्रयत्वभानानियमवत् तदादिपदजन्यबोधे तदभाननिर्वाहः । एतद्बीजं तु- तदुपलक्षितघटत्वादिविषयकत्वेन तदविषयकघटत्वादिबोधस्यापि संकेतविषयत्वम् । घटादिपदसंकेतस्य च घटत्वादिविशिष्टविषयकबोध एव विषय इति तज्जन्यबोधे तादृशधर्मभाननियमः । यथा यद्विशिष्टविशेष्यकबोधविषयत्वं संकेतविषयस्तच्छक्यतावच्छेदकतया व्यवाहियते तथा यद्विशिष्टप्रकारविशिष्टविषयकत्वं तथातच्छक्यतावच्छेदकतावच्छेदकमित्युच्यते प्रकृते बुद्धिविषयतावच्छेदकत्वं न तथेति न तच्छक्यतावच्छेदकं न वा तत्त्वावच्छेदकमिति । माननियमो नास्ति तथा तदादिसर्वनामपदजन्ययोधे बुद्धिविषयतावच्छेदकत्वस्य भाननियमो नास्ति-- उपलक्षणत्वादित्याह- तस्येति । यदि केन चित्पुरुश्रेण बुद्धिविषयतावच्छेदकत्वे घटत्वादिविशेषणत्वं गृह्येत तदा तदादिपदजन्यबोधे तस्य भानमपि संभवति । तदादिपदजन्यबोधे बुद्धिविषयतावच्छेदकत्वस्य भाननियमाभावे कारणमाह- एतदिति, 'बुद्धिविषयतावच्छेदकत्वोपलक्षितघटत्यादिविषयकबोधस्तदादिपद्जन्यो भवतु' इत्याकारकबोधविशेष्यकभगवत्संकेते तदुपलक्षितघटत्वादिविषयकत्वेन बुद्धिविषयतावच्छेदकत्वोपलक्षितघटत्वादिविषयकत्वेन रूपेण तदविषयकघटत्वादिबोधः बुद्धिविषयतावच्छेदकत्वाऽविषयकत्वे सति घटत्वादिविषयको बोधो विषयोस्तीति न तदादिपदजन्यबोधे बुद्धिविषयतावच्छेदकत्वस्य भाननियमः, यदि घटत्वादिविषयकबोधो बुद्धिविषयतावच्छेदकत्वविषयकः सन्नेव संकेतविषयः स्यातदा तदादिपदजन्यबोध बुद्धिनिषयतावच्छेदकत्वस्य भाननियमः स्यादपि न चैवमस्तीत्यर्थः । घटादिपदजन्यबोधे घटत्वादेर्भाननियमे हेतुमाह-वटादिषदेति, घटादिपस्थले ' घटत्वादिविशिष्टविषयकबोधो घटादिपदजन्यो भवतु । इत्याकारकभगवत्संकेते घटत्वादिविशिष्टविषयक एव बोधों विषयो भवति न तु घटत्वाद्युपलक्षितविषयक इति तजन्यबोधे घटादिपदजन्यबोधे तादृशधर्मभाननियमः घटत्वादिलक्षणधर्माणां भाननियमः । बुद्धिविषयतावच्छेदकत्वं हि न शक्यतावच्छेदकं न वा शक्यतावच्छेदकतावच्छेदकं येन तदादिपदजन्यबोधे नियमेन भासेतेल्याह-- यथेति, 'घटत्वविशिष्टो घटपदजन्यबोधविषयो भवतु ' इत्याकारकसंकेते घटत्वविशिष्टो यो घटस्तद्विशेष्यको यो बोधस्तद्विषयत्वं विषयोस्तीति तत्-घटत्वादिकं शक्यतावच्छेदकमित्युच्यते एवं पश्चादिपदस्थले ऽलोमत्वावच्छिन्नलोमविशिष्टविषयको बोधः पशुपदजन्यो भवतु ' इत्याकारकभगवत्संकेते लोमत्वविशिष्टं यत् प्रकारीभूतं लोम तद्विशिष्टो यः पशुस्तद्विषयकत्वं पशुपदजन्यबांधवृत्ति विषयोस्तीति तत्लोमत्वं शक्यतावच्छेदकतावच्छेदकमित्युच्यते, अत्र शक्यता पशी शक्यतावच्छेदकता लोमसु शक्यतावच्छेदकतावच्छेदकं लोमत्व मिति प्राप्तम् , तथा संकेतविषयः । प्रकृते तदादिपदस्थले च बुद्धिविषयतावच्छेदकत्वं न तथा घटत्वादितुल्यं शक्यविशेषणमिति न शक्यतावच्छेदकं न वा लोमत्ववत् शक्यप्रकारविशेषणमिति न तत्त्वावच्छेदकम् =
Page #104
--------------------------------------------------------------------------
________________ (96) सादर्शः [विशेषकाण्डेजातित्वादिविशिष्टघटत्वाद्यवच्छिन्नस्य तदादिपदावधीनबोधे तु बोधांशे बुद्धिविषयतावच्छेदकतावच्छेदकत्वोपलक्षितधर्मविशिष्टावच्छिन्नविषयकत्वावगाही संकेत: प्रयोजक इति तत्र जातित्वावच्छिन्नघटत्वादिनिष्ठप्रकारताक एव बोधो विषय इति न जातिमान् ' इत्याकारकबोधकाले ऽघटा ' इत्याकार्क्बोध्ः। शक्यतावच्छेदकतावच्छेदकं येन तदादिपदजन्यवोधे नियमेन भासेतेत्यर्थः । यथेत्यादिपाठश्च काचित्क एव्। . तदादिपदेन स्वरूपतो घटत्वादिप्रकारकबोधमुपपाद्य संप्रति किंचिद्धर्मविशिष्टघटत्वादिप्रकारकबोधमुपपादयति-जातिवादीति, 'अत्र जातिमानस्ति तमानय ' इत्यादिवाक्यश्रवणेन जातित्वादिविशिष्टघटत्वादिप्रकारको बोधो जायते इति जातित्वादिविशिष्टं यद् घटत्वादिकं तदवच्छिन्नस्य घटादेस्तदादिपदावधीनबोधे-तदादिपदेन बोधे जायमाने तादृशबोधांशे-तादृशबोधस्य बुद्धिविषयतावच्छेदकतावच्छेदकत्वोपलक्षितधर्मविशिष्टावच्छिन्नविषयकत्वावगाही यः 'तदादिपदाद् बुद्धिविषयतावच्छेदकतावच्छेदकत्वोपलक्षितधर्मविशिष्टावच्छिन्नविषयको बोधो भवतु ' इत्याकारकः किं वा 'जातिमान् तत्पदादू बोद्रव्यः ' इत्याकारको भगवत्संकेतः स एव प्रयोजकस्तत्रतादृशसंकेते च जातित्वावच्छिन्नघटत्वादिनिष्ठप्रकारताक एव बोधो विषयोस्तीति 'जातिमान् । इल्याकारकबोधकाले अब जातिमानस्ति तमानय ' इत्याकारकवाक्यजन्यजातित्वविशिष्टघटत्या. वच्छिन्नविषयकबोधकाले किं वा ' जातिमान् तत्पदाद् बोव्यः' इत्याकारकोक्तसंकेतज्ञानकाले 'भत्र जातिमानस्ति तमानय' इत्यादिवाक्यबटकतत्पदात् 'घटः ' इत्याकारक: स्वरूपतो घटत्वप्रकारको बोधो न जायते किं तु जातित्वविशिष्टघटत्वप्रकारक एव बोधो जायते- संकेतेन यादशबोधोऽवगाह्यते तादृशसंकेतज्ञानेन तादृशबोधस्यैव संभवादित्यर्थः । 'अत्र जातिमानस्ति तमानय ' इत्यत्र तत्पदेन घटबोधकाले घटे घटस्वं घटत्वे च जातित्वं विशेषणं जातित्वे च बुद्धिविषयतावच्छेदकतावच्छेदकत्वमुपलक्षणम् , बुद्धीति-बुद्धिविषयतावच्छेदकं घटत्वं तच जातिरेवति घटत्वे यजातित्वं तदेव घटत्वनिष्ठबुद्धिविषयतावच्छेदकताया अवच्छेदकं जातित्वे यद् बुद्धिविषयतावच्छदकतावच्छेदकत्वं तदुपलक्षितो धर्मो जातित्वमेव तादृशजातित्वधर्मविशिष्टं घटत्वं तादृशघटत्वावच्छिन्नो घटस्तादृशघटविषयकत्वावगाहीत्यन्वयः । . ननु 'किंचिद्धर्मप्रकारेण भासमाने धर्मे यद्यवच्छेदकत्वं भासते तदा तद्विशिष्टे एव भासते न तु तदुपलक्षितेपि ' इति नियमोस्ति यथा पशुपदस्थले लोमत्यप्रकारेण भासमानेषु लोमसु गच्छक्यतावच्छेदकल्लं भासले तल्लोमत्वविशिष्टेष्वेव लोमसु भासते न तु लोमत्वोपलक्षिलेषु लोमसु तथा च लोमसु लोमत्वं विशेषगमेव न तूपलक्षणमिति सिद्धम्, एवं बुद्धिविषयतावच्छेदकत्वप्रकारेण भासमाने घटत्यादौ यत् तदादिपदशक्यतावच्छेदकत्वं भासते तदपि बुद्धिविषयतावच्छेदकत्वेन विशिष्टे एव भासेत न तु तदुपलक्षिते तथा च घटत्वादी बुद्धिविषयतावच्छेदकत्वं
Page #105
--------------------------------------------------------------------------
________________ तत्पदम्.] शक्तिवादः । (97) अथ 'किंचित्प्रकारेण भासमाने धर्मेऽवच्छेदकत्वभाने तद्विशिष्टे एव भासते न तदुपलक्षिते ' इतिनियमः कथमन्यथा स्वरूपतो घटत्वावच्छिन्नाभावस्य न 'जातिमानास्ति' इत्याकारिका प्रतीतिः, एवं च बुद्धिविषयतावच्छेदकत्वोपलक्षिते कथं बोधविषयतावच्छेदकत्वं संकेतेनाऽवगाहनीयमितिचेतू ?, न-अवच्छेदकताया अवच्छेद्याश्रयविशेषणतापन्ने संसर्गविधया भाने एवं तथाविधनियमात्. अन्यथा 'धूमव्यापकतावच्छेदकरूपावच्छिन्नप्रतियोगिताकाविशेषणमेव स्यात् न तूपलक्षणे तेन च तदादिपदजन्यबोधे बुद्धिविषयतावच्छेदकत्वस्य घटत्वादिविशेषणतया नियमेन भानं प्राप्तमिति तदादिपदात् स्वरूपतो घटत्वादिप्रकारकबोधो न स्यादिति सिद्धं तथा च "मैवम्91" इत्यादिना बुद्धिविषयतावच्छेदकत्वस्य यदुपलक्षणत्वमुक्तं तन्न युक्तमित्याशयेनाशङ्कते--अधेति । उक्तनियमानङ्गीकारे बाधकमाह- कथमन्यथेति, ययुक्तनियमो नस्यातदा घटामावमुद्दिश्य जातिमान्नास्ति' इत्युक्ते जातित्वोपलक्षिते एव घटस्वेऽभावीयप्रतियोगितावच्छेदकत्वं मासेत उपलक्षणस्य च शाब्दबोचे भानं न भवतीति 'जातिमानास्ति' इत्यत्र स्वरूपत एव घटत्वस्य प्रतियोगितावच्छेदकत्वं प्राप्त तथा च ' जातिमान्नास्ति' इत्यत्र खरूपतो घटत्वावच्छिन्नामावस्थ वटत्वात्रच्छिन्न प्रतियोगिताकाभवस्य प्रतीतिः स्यादिति स्वरूपतो घटत्वावच्छिन्नाभावस्य 'जातिमान्नास्ति' इत्या कारापि प्रतीतिः स्यादेव तथा च 'घटो नास्ति' इत्यत्रापि स्वरूपतो घटत्वावच्छिन्नाभावस्य प्रतीतिर्भवतीति ' घटो नास्ति , जातिमानास्ति' इतिवाक्ययोः समानार्थको प्राप्ते घटशून्यपटवति देशे काले च यथा ' घटो नास्ति' इत्याकारा प्रतीतिर्भवति तथा ' जातिमानारित ' इत्यःकारापि प्रतीति स्यादेव न चैवं भवति तत्र विद्यमानस्य पटस्यापि जातिमत्त्वात्, उक्तनियमस्वीकारे तु जानिमान्नास्ति' इत्यत्र जातित्वविशिष्टे एव घटत्वे प्रतियोगितावच्छेदकत्वं भासते इति जातित्वविशिष्टघटत्वावच्छिन्नप्रतियोगिताकाभावस्यैव प्रतीतिसंभवात् स्वरूपतो घटत्वावच्छिन्नाभावस्य 'जातिमान्नास्ति' इत्याकारेण प्रतीतिर्न जायते ऽघटो नास्ति ' इत्यत्र च स्वरूपतो घटत्वावच्छिन्नाभावस्य प्रतीतिर्जायते तथा च 'घटो नास्ति । 'जातिमान्नास्ति' इतिवाक्ययोविभिन्नार्थकत्व प्राप्ते घटशून्ये पटवति देशे काले च 'घटो नास्ति' इतिप्रतीतिसंभवेपि ' जातिमान्नास्ति' इतिप्रतीतिर्न संभवति । स्वाभिप्रायमुद्घाटयति-एवं चेति, 'घटत्वादी' इतिशेषः । किं तु बुद्धिविषयतावच्छेदकत्वविशिष्टे एक घटत्वादी बोधविषयतावच्छेदकत्वं संकेतेनावगाहनीयं तथा च घटलादौ बुद्धिविषयतावच्छेदकत्वस्य विशेषणत्वं प्राप्तं न तूपलक्षणत्वं विशेषणलाच तदादिपदजन्यबोधे बुद्धिविषयतावच्छेदकृत्वस्य घटत्वादिप्रकारतया नियमेन मानं स्यादिति तदादिपात् स्वरूपतो घ्त्त्त्वादिप्र्कार्क्बोधानुप्प्त्तिरित्य्र्थ्ः। परिहरति-नेति, अवच्छेयं यत् प्रतियोगित्वादिकं तदाश्रयो यो घटादिस्तत्र विशेषणतापने घटत्नादौ यत्रावच्छेदकता संसर्गविधयैव भासते तत्रैव तथाविधः " किंचित्प्रकारेण भासमाने
Page #106
--------------------------------------------------------------------------
________________ ( 98 ) सादर्श: भाववान्' इत्याकारकव्यापकतावच्छेदकत्वोपलक्षितवह्नित्वाद्यवच्छिन्नाभावप्रतीत्यनुपपत्तेः । प्रकृते च ' तत्पदं बुद्धिस्यप्रकारावच्छिन्नविषयताकवोधं जनयतु' इत्याकारकोऽवच्छेद्यावच्छेदकभावप्रकारक एव संकेतोऽङ्गीकार्य इत्यनुपपत्तेरभावात् । [ विशेषकाण्डे --. धर्मे" इत्याकारको नियमः स्वीक्रियते यथा ' जातिमान्नास्ति ' इत्यत्रावच्छेद्यं यत् प्रतियोगित्वं तदाश्रयीभूतघटे विशेषणतापन्ने घटत्वे जातित्वप्रकारेण भासमाने प्रतियोगितावच्छेदकत्वं संसर्गवियैव भासते पदेनानुपस्थितत्वादिति जातित्वप्रकारेण भासमाने घटत्वे यत् प्रतियोगितावच्छेदकत्वं भासते तजातित्वविशिष्टे एव भासते न तु जातित्वोपलक्षिते तथा च जातित्वस्य घटले विशेषणत्वं प्राप्तं न तूपलक्षणत्वम् । विपक्षे बाधकमाह - अन्यथेति, यदि " किंचित्प्रकारेण भासमाने धर्मे " इति नियमः सर्वत्रैव प्रवर्तेत तदा 'दो धूमव्यापकतावच्छेदक रूपावच्छिन्न प्रतियोगिताकाभाववान्' इत्याकारा या धूमत्र्यापकतावच्छेदकत्वोपलक्षितवहित्वावच्छिन्नाभावस्य प्रतीतिर्जायते सा नोपपततो धूमव्यापकतावच्छेदकत्वप्रकारेण भासमाने एवं वह्नित्वं प्रतियोगितावच्छेदकत्वं भासते इत्युक्त नियमेन धूमव्यापकतावच्छेदकत्व विशिष्ट एव वह्निवे प्रतियोगितावच्छेदकत्वं भासेत न तु सदुपलक्षितेपि तथा चोक्तस्थळे धूमव्यापकतावच्छेदकत्व विशिष्टवह्नित्वावच्छिन्नप्रतियोगिताकाभावस्थैव प्रतीतिः स्यान्न तु धूमव्यापकतावच्छेदकत्वोपलक्षितवह्नित्याच च्छिन्न प्रतियोगिताकाभावस्य तथा च धूमव्यापकतावच्छेदकत्वस्य वह्नित्वे विशेषणत्वप्राप्त्या शाब्दबोधे नियमेन मानं स्यादेव न चैवमस्ति किं तुक्तस्थले धूमव्यापकतावच्छेदकत्वोपलक्षितवह्नित्यावच्छिन्नप्रतियोगिताकाभावस्य प्रतीतिर्जायते एव तदुपपत्त्यर्थमुक्तनियमस्योक्तरीत्या संकोचः कर्तव्यस्तथा चावच्छेदकतायाः संसर्गविधया भानस्थले एवोक्तनियमस्वीकारे 'धूमव्यापकतावच्छेद करूपावच्छिन्नप्रतियोगिताकाभाववान्' इत्यत्र प्रतियोगितावच्छेदकता संसर्गविधया न भासते किं तु प्रकारतयैव- पदेनोपपस्थितत्वादित्यत्रोक्त नियमस्य प्रवृत्त्यभावेन धूमव्यापकतावच्छेदकत्वोपलक्षिते एव वह्नित्वे प्रतियोगितावच्छेदकत्वं भासते न तु धूमव्यापकतावच्छेदकत्वविशिष्टे तथा चोक्तस्थले धूमव्यापकतावच्छेदकत्वोपलक्षितत्र द्विश्वावच्छिन्नप्रतियोगिताकाभावप्रतीतेरनुपपत्तिर्नास्तीत्यर्थः । धूमेति-धूमव्यापकता वहौ धूमव्यापकतावच्छेदकरूपं वहित्वं तादृशवह्नित्वावच्छिन्नप्रतियोगिताकाभाववानित्यन्वयः । धूमव्यापकतावच्छेदकत्वस्योपलक्षणत्वाच्छान्दबोधे मानापत्तिरपि नास्ति । उपसंहरति- प्रकृते चेति, प्रकृते = तदादिपदस्थले च 'तत्पदं बुद्धिस्थप्रकारावच्छिन्नविषयताकत्रोधं जनयतु' इत्याकारकोऽवच्छेद्यावच्छेदकभावप्रकारक एव संकेत: स्वीकार्यस्तथा चात्र घटत्वादी या बोधविषयतावच्छेदकतां मासते सा संसर्गविधया न भासते किं तु प्रकारतयैव - पदेनोपस्थितत्वादित्यत्रोक्तनियमस्य प्रवृत्त्यभावेन बुद्धिविषयतावच्छेदकत्वोपलक्षिते एव घटत्वादौ तदादिपदजन्यबोधविषयतावच्छेदकत्वं भासते न तु बुद्धिविषयतावच्छेदकत्वविशिष्टे तथा च बुद्धिविषयतावच्छेदकत्वं घटत्वादावुपलक्षणमेव न विशेषणमिति न तदादिपदजन्यबोधे घटत्वादिप्रकारतया तद्भानापत्तिरिति न तदादि -.
Page #107
--------------------------------------------------------------------------
________________ तत्पदम् ] shktivaadH। स्वरूपतो घटत्वादिप्रकारकस्मरणशाब्दबोधायुपयोगी शक्तिग्रहः स्वरूपतो घटत्वादिप्रकारक एव, यदा स्वरूपतो यद्धर्मप्रकारकज्ञानसामग्री तदैव स्वरूपतस्तद्धर्मप्रकारेण शक्ति गृहीत्वा स्वरूपतस्तत्प्रकारेण धर्मिणं smaratyAnantarama'nubhavati च । पदात् स्वरूपतो घटत्वादिप्रकारकबोधानुपपत्तिरित्यर्थः । बुद्धिस्थेति- बुद्धिस्थप्रकारो घटत्वादिस्तदवच्छिन्नविषयताकबोधमित्यन्वयः । अवच्छेयेति--- अवच्छेद्या बोधविषयता तदवच्छेदकत्वं घटस्वादौ विज्ञेयम् । अवच्छेद्यावच्छेदकभावप्रकारकोक्तसंकेते स्वीकृतेऽवच्छेदकतायाः प्रकारतयैव भानेन संसर्गविधया भानाभावात् तदादिपदस्थले उक्तनियमप्रवृत्त्यभावेन बुद्धिविषयतावच्छेद के त्वस्योपलक्षणत्वमुक्तमुपपन्नमिति भावः । / तदादिपदशक्तिस्वरूपमुपपाय संप्रति तदादिपदशक्तिज्ञानमुपपादयति- स्वरूपत इति । स्पष्टीयं ग्रन्थः । ज्ञानसामग्री-शक्तिज्ञानसामग्री । धर्मिणं घटादिकम् । स्मरणमुपस्थितिः । अनुभवः शाब्दबोधः । ननु 'बुद्धिविषयतावच्छेदकप्रकारवान् तत्पदशक्यः' इत्येवं बुद्धिवित्रयतावच्छेदकप्रकारकस्तु श-- क्तिग्रहो जायते तादृशशक्तिज्ञानादपि स्मरणशाब्दबोधौ तु घटत्वप्रकारकावेवेष्टौ न तु बुद्धिविषयतावच्छेदकप्रकारको तच्च न संभवति शक्तिज्ञानोपस्थितिशाब्दबोधानां समानप्रकारकत्वनियमादिति, अत्र तार्किकास्तु वदन्ति-- यथानुमितिस्थले 'धूमो वह्निव्यायः' 'धूमवान् पर्वतः' इतिज्ञानद्वयात् पक्षधर्मताबलातः 'वहिव्यायधूमवान् पर्वतः' इत्याकारकं तृतीयं परामर्शात्मकं ज्ञानमुत्पद्यते तथा प्रकृतेपि 'बुद्भिविश्यतावच्छेदकप्रकारवांस्तत्पदशक्यः' 'घटश्च बुद्धिविस्स्य्ताव्च्छेद्क्प्र्कार्वान्। इत्याकारकज्ञानद्वयात् पक्षधर्मताबलात् 'घटस्तत्पदशक्यः' इत्याकारकं घटत्वप्रकारकं शक्तिज्ञानं जायते तादृशघटत्वप्रकारशक्तिज्ञानाद् घटत्वप्रकारको स्मरणशाब्दबोधौ नानुपपन्नौ । मीमांसकस्वाह-- यथा 'वहिन्याप्यो धूमः' 'धूमवांश्च पर्वतः' इतिज्ञानद्वयादेवानुमितिजोयते न तु मध्ये तार्किकसंमतम् 'वहिव्यायधूमवान् पर्वतः' इतिपरामर्शात्मकं ज्ञानं जायते तथा प्रकृतेपि 'बुद्धिविषयतावच्छेदकधर्मवांस्तत्पदशक्यः' 'घटश्च बुद्धिविषयतावच्छेदकधर्मवान्' इत्याकारकज्ञानद्वयादेव घटत्वप्रकारकस्मरणशाब्दबोधौ संभवत इति मध्ये 'घटस्तत्पदशक्यः' इत्याकारकं तृतीयं ज्ञानं नैवोत्पद्यते किं तु 'बुद्धिविषयतावच्छेदकधर्मवांस्तत्पदशक्यः 'घटत्वं च बुद्धिविषयतावच्छेदको धर्मः' किंवा 'घटश्च बुद्धिविषयतावच्छेदकधर्मवान्' इत्याकारकबुद्धिविशिष्टबुद्धया 'घटस्तस्पदशक्यो न वा' 'घटस्तत्पदशक्यो न ' इत्याकारकसंशयविपर्ययोः प्रतिबन्धो भवतीत्यर्थादेव 'घटस्तत्पदशक्यः' इत्याकारकं घटत्वप्रकारकं मानसं शक्तिज्ञानं जायते तदनन्तरं घटत्वप्रकारकस्मरणशाब्दबोधयोन काचिदनुपपत्तिः । ननु शाब्दबोधं प्रति शक्तिशानं कारणं शक्तिज्ञानं च व्यवहारदर्शनेन जायते तथा च तदादिपदघटितवाक्याद् घटांदी व्यवहारे दृष्टे तेन व्यवहारदर्शनेन शक्तिमहे जाते घटादिबोधसंभवेषि
Page #108
--------------------------------------------------------------------------
________________ (100) सादर्श: [विशेषकाण्डेमानसे च शक्तिबहे न व्यवहारदर्शनादेरपेक्षा अपि त्वसंसर्गाग्रहसहितोपस्थितेरेवोत यद्धर्मावच्छिन्ने तदादिपदघटितवाक्याद् व्यवहारो न दृष्टस्तदवच्छिन्नस्याविमानसशक्तिग्रहाद्रोधः सुघट एव । यद्धर्मावच्छिन्ने यस्मिन् पटत्वादिधर्मावच्छिन्ने पटादौ तदादिपदघटितवाक्याद् व्यवहारो न दृष्टस्तादृशपटादेस्तदादिपदात् कथं बोधः स्यात-- शक्तिमहाभावादित्याशङ्कयाह--मानसंति, व्यवहाराविषयीभूतपटादेरपि मानसशक्तिप्रहेण तदादिपदाद् बोधः सुघट एव. मानसे च शक्तिज्ञाने व्यवहारदर्शनादेरपेक्षा नास्ति किं तु 'नायं पटस्तत्पदशक्यः' इत्याकारको योऽसंसर्ग:= संसर्गाभावः-बाच्यवाचकभावसम्बन्धाभावस्तस्य योऽग्रह: अज्ञानं तत्सहिता या पटोपस्थितिस्तस्था एवापेक्षास्तीति तादृशोपस्थित्या मानसं शक्तिज्ञानं सम्भवति.- मानसशक्तिज्ञाने 'नायं तत्पदशक्यः' इत्याकारकसंसर्गामावलक्षणविपर्ययस्यैव प्रतिबन्धकवादित्यर्थः । ___ मानसशक्तिज्ञानं बुद्धिविशिष्टबुद्ध्या जायते तथा हि स्वीयोद्देश्यतावच्छेदकव्याप्यधर्मावच्छिन्नोद्देश्यताकत्वस्वीयोदेश्यतावच्छेदकावच्छिन्नविधेयताकत्वैतदुभयसम्बन्धन बुद्धयन्तरविशिष्टा बुद्धिः स्त्रीयोदेश्यतावच्छेदकव्याप्यधर्मावच्छिन्नोद्देश्यताक-स्वीयविधेयतावच्छेदकावच्छिन्न विधेयताकबुद्धिमुत्पादयति यथोक्तसंबन्धद्वयेन 'पृथिवी गन्धवती' इत्याकारकबुद्धिविशिष्ट 'घटश्च पृथिवी' इत्येषा बुद्धिविज्ञेया. अत्र स्वपदाभ्याम् 'पृथिवी गन्धवती' एषा बुद्धिआह्येति स्वीयोद्देश्यं पृथिवी स्त्रीयोद्देश्यतावच्छेदकं पृथिवीत्वं तद्व्याप्यधर्मो घटत्वं तदवच्छिन्नो घटस्तदुद्देश्यताकन्वं तथा खीयोदेश्यतावच्छेदकं यत् पृथिवीत्वं तदवच्छिन्ना या पृथिवी निष्ठा विधेयता तादृशविधेयताकत्वं च 'घटश्च पृथिवी' इत्याकारकबुद्धावस्त्येव- अत्र घटे उद्देश्यतायाः पृथिव्यां च विधेयता. याः सत्त्वादिति तादृशोभयसंवन्धेन 'पृथिवी गन्धवती' इत्याकारकबुद्धिविशिष्टा या 'घटश्च पृथिवो' इत्याकारा बुद्धिः सा 'घटो गन्धवान्' इत्याकारकबुद्धिमुत्पादयति, 'घटो गंधवान्' इत्यत्रापि घटस्यैवोद्देश्यत्वात् पूर्ववत् स्वीयोदेश्यतावच्छेदकव्याप्यधर्मावच्छिन्नोद्देश्यताकत्वमप्यस्ति तथा स्वीयविधेयतावच्छेदकं यद् गन्धवत्त्वं तदवच्छिन्ना या गंधनिष्ठा विधेयता तादृशविधेयताकत्वमप्यस्त्येव एवं प्रकृतेप्युक्तसंबन्धद्वयेन 'बुद्धिविषयतावच्छेदकधर्मवांस्तत्पदशक्यः' इत्याकारक बुद्धिविशिष्ट या वटश्च buddhiviSayatAvacchedakadharmavAn'ityeSA बुद्धिः सोक्ताकाराम् 'घटस्तत्पदशक्यः' इत्याका बुद्धिमुत्पादयति.तदेव मानसं शक्तिज्ञानम् । अत्र स्वीयोदेश्यो बुद्धिविषयतावच्छेदकधर्मवान् स्वीयोवैश्यतावच्छेदकधर्मो बुद्धिविषयतावच्छेदकधर्मवत्त्वं तद्व्याप्यधर्मो घटत्वं तदवच्छिन्नो घटस्तदुद्देश्यताकत्वं तथा स्थीयोद्देश्यतावच्छेदकं यद् बुद्धिविषयतावच्छेदकधर्मवत्त्वं तदवच्छिन्ना या बुद्धिविषयतावच्छेदकधर्मवन्निष्ठा विधेयता तादृशविधेयताकत्वं च संबन्धभूतम् 'घटश्च बुद्धिविषयतावच्छेदकधर्मवान्' इत्याकारकबुद्धावस्यैव-- उद्देश्यताया घटे विधेयतायाश्च बुद्धिविषयतावच्छेदकधर्मवति सत्त्वादित्येतादृशोभयसंबन्धन पूर्वबुद्धिवैशिष्टय विज्ञेयम्, 'घटस्तत्पदशक्यः' इत्यत्रापि घटस्यैवोदेश्य
Page #109
--------------------------------------------------------------------------
________________ तत्पदम्.] shktivaadH। (111.) अथ व्यवहारदर्शनाद्यविषये मनसा शक्तिनिश्चेतुं न शक्यते- विपरीतकोटेरप्युपस्थितिमात्रेण मानसज्ञाने भानसम्भवात् । न चोपस्थितस्यापि बाधितस्य दोषमन्तरेणाऽभानाद् निश्चयस्याप्युपपत्तरितिवाच्यम्, एवं सति शक्तिग्रहे व्यवहारदर्शनाद्यपेक्षोच्छेदापत्तेरितिचेत् ?, न- कतिपय विषयेषु सर्वनामघटितवाक्यात् प्रयोज्यस्य प्रवृत्तिमुपलभमानः प्रवर्तकज्ञानविषये शक्ति कल्पयन् 'बुद्धिविषयतावच्छेदकधर्मावच्छिन्नस्तत्पदशक्यः' इत्येव सामान्यतोऽवधारयति. एवं च 'चैत्रोऽस्य बुद्धिविषयतावच्छेदकधर्मवान्' इति यदा तेन गृह्यते तदानीमस्य 'चैत्रस्तत्पदवाच्यो न वा' इति संदेहो नावतराति-यादृशधर्मावच्छेदेन यदवधारितं तादृशधर्मनिश्चयस्य स्वसमानर्मितावच्छेदककतद्विरोधिकोदिभानविरोधित्वादिति संभवत्येवाऽपूर्वविषयेपि मानसः शक्तिनिश्चयः । / त्वात् पूर्ववत् स्वीयोद्देश्यतावच्छेदकव्याप्यधर्मावच्छिन्नोद्देश्यताकत्वमप्यस्त्येव तथा स्वीयविधेयतावच्छेदकं यत तत्पदशक्यत्वं तदवच्छिन्ना या तत्पदशक्यनिष्ठा विधेयता तादृशविधेयताकत्वमप्यस्त्येवेति विज्ञेयमिति श्रीगुरुपादानां प्रतिपादनम् । शङ्कते- अधेति । विपरीतकोटे:= 'घटस्तत्पदशक्यो न । इत्याकारककोटेः । तथा च 'घटस्तत्पदशक्यो न बा' इतिसंशय एव स्यान्न तु 'घटस्तत्पदशक्यः' इत्याकारकनिश्चय इतिभावः । शङ्कते- न चेति, तथा चात्र पुरुषे दोषाभावादुपस्थिताया अप्युक्तविपरीतकोटेर्वाधितत्वान्मानसज्ञाने भानं न संभवतीति 'घटस्तत्पदशक्यः' इत्याकारकनिश्चयः संभवत्येवेत्यर्थः । परिहारमाह- एवमिति, यदि व्यवहारदर्शनाविषयेपि वटादौ मनसा शक्तिनिश्चयः स्यात्तदा शक्तिग्रहे व्यबहारदर्शनादेरपेक्षाया उच्छेद एव स्यात् न चैतदिष्टमिति न मनसा व्यवहारदर्शनाद्यविषये शक्तिनिश्चयः संभवतीत्यर्थः । अथेत्यनेन प्रदर्शितामाशकां निराकरोति-- नेति, कतिपयविषयेषु घटादिषु । प्रयोज्यस्य प्रयोज्यवृद्धस्य । प्रवृत्तिमुपलभमानः पार्थस्थो बालः । प्रवर्तकज्ञानविषये प्रयोजकवृद्धज्ञानविषये घटादौ । सामान्यशक्तिज्ञानस्य स्वरूपमाहबुद्धिविषयतेति । स्वाभिप्रायमाह- एवं चेति । अस्य प्रवर्तकस्य । तेन पार्श्वस्थबालेन । अस्य= पार्श्वस्थबालस्य । संदेहानवतारे हेतुमाह- योदशेति, यादृशधर्मावच्छेदेन यथा बुद्धिविषयताबच्छेदकधर्मावच्छेदेन चैत्रादौ यत्-तदादिपदवाच्यत्वमवधारितं तादृशधर्मनिश्चयस्य= चैत्रोऽस्य बुद्धिविषयतावच्छेदकधर्मवान् ' इत्याकारकस्य बुद्धि विषयतावच्छेदकधर्मवत्त्वनिश्चयस्य, स्वेतिर स्वमुक्तनिश्चयस्तस्य धर्मितावच्छेदकं चैत्रत्वमिति स्वसमानधर्मितावच्छेदकमपि चैत्रत्वमेव स्वसमानधर्मितावच्छेदकिका या तद्विरोधिकोटि: तदादिषदवाच्यत्वं यदबधारितं तद्विरोधिभूता या " चैत्रस्तत्पदशक्यो न ' इत्याकारा विपरीतकोटिस्तद्भानविरोधित्वात् । अपूर्वविषये व्यवहारदर्शनाद्यविषये । 'बुद्धिविषयतावच्छेदकधर्मवांस्तत्पदशक्यः ' ' चैत्रश्च buddhiviSayatAvacchedaka'dharmavAn ' इत्याकारकनिश्चये जाते तादृशनिश्चयेन 'चैत्रस्तत्पदशक्यो न ' इत्याकारकविप
Page #110
--------------------------------------------------------------------------
________________ (102) सादर्श: [विशेषकाण्डेअथैवमपि तत्पदे चैत्रत्वविशिष्टवाचकतासंदेहस्य दुरुच्छेदतया तत्पदादू व्यवहारदर्शनाविषयचैत्रत्वावच्छिन्नविषयकशाब्दबोधो दुरुपपाद एव- तद्धर्मप्रकारकशाब्दबोधे तद्धर्मविशिष्टवाचकतानिश्चयस्य हेतुत्वात् . अन्यथा गवादिपदादभ्रान्तस्यापि शक्तया सानादिमत्त्वप्रकारेण शाब्दबोधापत्तेरिति चेत् ?, न- तत्पदप्रयोजकबुद्धिप्रकारतया गृहीतघटत्वपटत्वादिविशिष्टे व्यवहारदर्शनात तत्पदस्य शक्तिं गृहीत्वा यद् यत् पदं यादृशयाशधर्मावच्छिन्नविषयकबुद्धया प्रयुज्यते तत् तत् पदं तत्तद्धर्मविशिष्टशक्तम् ' इति सामान्यतो व्याप्तिमवधारयति तदनन्तरं च प्रत्यक्षगृहीतचैत्रत्वादिविशिष्टविषयकबुद्धिप्रयोज्यत्वं प्रकरणादिना यत्र तत्पदे गृह्णाति तत्र पक्षे तादृशहेतुना चैत्रत्वविशिष्टवाचकत्वस्य प्रागसिद्धस्यापि पक्षधर्मताबलादनुमित्यात्मकनिश्चयेनाऽवगाहनसंभवान्न काप्य्नुप्प्त्तिः। केचित्तु बुद्धिविषयतावच्छेदकत्वेनाऽनुगतधर्मेण सकलधर्मविषयकसामान्य रीतकोटेः प्रतिबन्धेन 'चैत्रस्तत्पदशक्यः ' इत्याकारकं निश्चयात्मकं मानसशक्तिज्ञानं संभवत्येव तच्च शक्तिज्ञानं स्वरूपतश्चैत्रत्वप्रकारकमेवेति तेन स्वरूपतचैत्रत्वप्रकारकस्मरणशाब्दवोधयोर्न काचिदनुपपत्तिरिति सार्ः। . ननूक्तरीत्या तत्पदे बुद्धिविषयतावच्छेदकधर्मविशिष्टवान्चकतानिश्चये जातेति चैत्रत्वविशिष्टवाचकतासंदेहस्य दुरुच्छेदतया तत्पदाद व्यवहारदर्शनाविषयो यश्चैत्रत्वावच्छिन्नस्तद्विषयकश्चैत्रत्वप्रकारकशाब्दबोधो दुरुपपाद एवेत्याशङ्कते-अथैवमपीति । उक्ते हेतुमाह- तद्धर्मेति ! तद्धर्मप्रकारकशाब्दबोधे तद्धर्मविशिष्टवाचकतानिश्चयस्य हेतुत्वाभावे बाधकमाह- अन्यथेति । न च गवादिपदादभ्रान्तस्य शक्त्या सानादिमत्त्वप्रकारकशाब्दबोध इष्ट इति तनिरासार्थ तद्धर्मप्रकारकशाब्दबोधं प्रति तद्धर्मविशिष्टवाचकतानिश्चयस्य हेतुत्वं स्वीकार्य तथा चानान्तस्य गवादिपदे गोत्वादिविशिष्टवाचकतानिश्चयेन सालादिमत्वविशिष्टवाचकतानिश्चयस्याभावादेव गवादिपदाच्छक्तया सास्नादिमत्त्वप्रकारकबोधस्यापत्तिर्नास्ति. एवं प्रकृतेपि तदादिपदे चैत्रत्वविशिष्टवाचकतानिश्चयस्याभावादेव तदादिपदाच्चैत्रत्वादिप्रकारकबोधो दुरुपपाद एवेत्यर्थः । सिद्धान्तेन परिहरति- नेति, तत्पदप्रयोजकस्य तत्पदप्रयोजिका वा या बुद्धिरित्यन्वयः । विशेषशक्तिज्ञानस्य स्वरूपमुक्त्वा सामान्यतः शक्तिज्ञानस्य स्वरूपमाह- यद् यदिति । तदनन्तरम् सामान्यतो व्याप्तिघटितशक्तिजानादनन्तरम् । प्रत्यक्षगृहीतो यश्चैत्रत्वादिविशिष्टस्तद्विषयकबुद्धिप्रयोज्यत्वं प्रकरणादिना यदा तत्पदे गृह्णाति तदा पक्षे तत्पदे तादृशहेतुना प्रत्यक्षगृहीतचैत्रत्वादिविशिष्टविषयकबुद्धिप्रयोज्यत्येन हेतुना प्रागसिद्धस्यापि चैत्रत्वविशिष्टवाचकत्वस्य पक्षधर्मताबलादनुमित्यात्मकनिश्चयेनाऽत्रगाहनसंभवाच्चैत्रत्वादिविशिष्टविषयकशाब्दबोधे न काप्यनुपपत्तिरित्यर्थः । मुरारिमिश्रादीनां मतमाह- केचिदिति, बुद्धिविषयतावच्छेदकत्वेनानुगतधर्मेण रूपेण घट
Page #111
--------------------------------------------------------------------------
________________ तत्पदम्] shktivaad। (103) pratyAsattya'dhInazaktaya'nubhave प्रमुष्टबुद्धिविषयतावच्छेदकत्वांशं स्वरूपतश्चैत्रत्वादिप्रकारकस्मरणं निराबाधमेवेति तन्मूलकमेव स्वरूपतोऽपूर्वचैत्रत्वादिप्रकारक शाब्दज्ञानं भविष्यतीति किमनुपपन्नम् ? स्वरूपतस्तत्प्रकारकस्मरणे स्वरूपतस्तत्प्रकारकाऽनुभवसंस्कारयोरनपेक्षणात् । उद्बोधकवैचित्र्यादेव कदाचित् 'जातिमान् ' इत्याकारकं कदाचित् 'घटः ' इत्याकारकं विलक्षणं स्मरणमिति निय्मोप्प्त्तेः। स्वरूपतो घटत्वादिप्रकारकानुभवजनितसंस्कारवतोपि जातित्वादिना घटत्वास्वपटत्वादिसकलधर्मविषयके सामान्यप्रत्यासत्त्या शक्त्यनुभवे= बुद्धिविषयतावच्छेदकत्वविशिष्टधर्मावच्छिन्नस्तत्पदशक्यः : इत्याकारके शक्तिज्ञाने जाते तत्र बुद्धि विषयतावच्छेदकत्वांशस्य प्रमोषेण स्वरूपतश्चैत्रत्वादिप्रकारकं स्मरणं निराबाधमेवेति तन्मूलकमेव स्वरूपतश्चैत्रत्वादिप्रकारकस्मरणेन स्वरूपतश्चैत्रत्वादिप्रकारकशाब्दबोधे न काचिदनुपपत्तिरित्यर्थः । अननुभूतस्य स्मरणं न भवतीति नियमसत्त्वेष्यनुभूतस्य स्मरणं भवत्येवेति नियमाभावाद् बुद्धिविषयतावच्छेदकत्वविशिष्टघटत्वाद्यवच्छिन्नेपि तदादिपदस्य शक्तिप्रहे जाते घटत्वादिविशेपणीभूतबुद्धिविषयतावच्छेदकत्वांशविषयकसंस्कारनाशेन बुद्धिविषयतावच्छेदकत्यांशस्य विस्मरणे जाते तदादिपदात् स्वरूपतो घटस्वादिप्रकारकस्मरणशान्दबोधयोर्न काचिदनुपपत्तिः, शक्तिज्ञानस्मरणशाब्दबोधानां समानाकारकत्वनियमात् शक्तिज्ञानविषयीभूतबुद्धिविषयतावच्छेदकत्वांशस्य प्रमोषेण स्वरूपतो घटत्वादिप्रकारकस्यैव शक्तिज्ञानस्य परिशिष्टत्वादितिभावः । उक्तानुपपत्त्यभावे हेतुमाह- स्वरूपत इति, स्वरूपतस्तद्धर्मप्रकारकस्मरणं प्रति स्वरूपतस्तद्धर्मप्रकारकानुभवस्य तादृशानुभवजन्यस्य स्वरूपतस्तद्धर्मप्रकारकसंस्कारस्य च नियमेनापेक्षा नास्तीति बुद्धिविषयतावच्छेदकत्वविशिष्टघटत्यादिग्नकारकेप्यनुभवे तजन्यसंस्कारे च जाते बुद्धिविषयतावच्छेदकत्वांशप्रमोषेण स्वरूपतो घटत्वादिप्रकारकस्मरणशाब्दबोधयोन का चिदनुपपत्तिरित्यर्थः । ननु यदि स्वरूपतो घटस्वादिप्रकारकस्मरणं प्रति स्वरूपतो घटत्वादिप्रकारकानुभवसंस्कारयोर्नाऽपेक्षा किं तु बुद्धिविषयतावच्छेदकत्वांशप्रमोष एव कारणं तदा सर्वत्रैव घटत्वादिविशेषणीभूतजातिवाद्येशस्य प्रमोषसंभवेन स्वरूपत एव घटत्वादिप्रकारकं स्मरणं तदादिपदात्स्यात् जातित्वादिविशिष्ट्घटत्वादिप्रकारकं च 'जातिमान् ' इत्याकारकं स्मरणं न स्यात् , अस्मन्मते च स्वरूपतो घटत्वप्रकारकानुभवसंस्काराभ्यां स्वरूपतः 'घटः' इत्याकारकं जातित्वविशिष्टघटल्सदिप्रकारकानुभवसंस्काराम्यां च 'जातिमान् ' इत्याकारकं स्मरणमुपपद्यते इत्याशङ्कयाह- उद्घोधकेति, जातित्वविशिष्टवटत्वप्रकारकसंस्कारस्योद्बोधके सति तदुबुद्धसंस्कारात् ' जातिमान् । इत्याकारकं स्मरणं जायते तादृशोद्रोधकाभावे च सति ' घटः' इत्याकारकं स्वरूपतो घटत्वप्रकारकं स्मरणं जायते इति नियम उद्बोधकवैचित्र्यात् संभवत्येवेति न काचिदनुपपत्तिरित्यर्थः । उद्बोधकवैचित्र्यस्य स्मरणविशेष प्रति नियामकत्वमुपपादयति-स्वरूपत इति, स्वरूपतस्त
Page #112
--------------------------------------------------------------------------
________________ ( 104) सादर्श: [ पिशेषकाण्डेदिप्रकारकात संस्कारात् कदाचित् स्वरूपतो घटत्वाद्यप्रकारकस्य 'जातिमान् ' इत्याकारकस्य स्मरणस्योदयेन स्वरूपतस्तत्पकारिकायां स्मृतौ तादृशानुभवसंस्कारयोविशिष्य हेतुत्वेप्युद्धोधकविशेषविरहस्य taadRshsmRtivirhpryo| जकताया आवश्यकत्वात् तादृशहेतुताया अप्रामाणिकत्वात् । कथमन्यथा विशेषणान्तरानवच्छिन्नाऽस्मदाद्यदृष्टशरीरविशेषनिष्ठ जातिविशेषावच्छिन्नसंकेतितरामरावणादिपदेभ्यो वाक्यार्थधीरस्माकम् ? कथं वा निर्विशेषणकातीन्द्रियजाप्रकारिकायां स्मृतौ वटत्वादिप्रकारकस्मृति प्रति तादृशानुभवसंस्कारयोः स्वरूपतो घटत्वादिप्रकारकानुभवसंस्कारयोविशेषरूपेण हेतुत्वेपि यदि स्मृतिविशेष प्रत्युद्धोधकविशेषस्य स्मृतिविशेषाभावं प्रति चोरोधकविशेषाभावस्य प्रयोजकत्वं न स्यात्तदा यस्य पुरुषस्य स्वरूपतो घटत्वादिप्रकारकानुभवजन्यः संस्कारोप्यस्ति जातित्वादिना घटत्वादिप्रकारकानुभवजन्योपि संस्कारोस्ति तस्य पुरुषस्य यत् कदाचिजातिवादिना रूपेण घटत्वादिप्रकारकात् संस्कारात स्वरूपतो घटत्वाद्यप्रकारकं जातित्वेनैव घटत्वादिप्रकारकम् ' जातिमान् ? इत्याकारकं स्मरणं जायते तन्नो. पपद्येत- उक्तोभयविधयोः संस्कारयोः सत्त्वात् घटः ' इत्याकारकम् -- जातिमान् ' इत्याकारकं चोभयविधमेव स्मरणं स्याद्, उद्बोधकवैचित्र्यस्य प्रयोजकत्वे तु जातिवादिना घटत्वप्रकारकसंस्कारमात्रस्योद्बोधकसमवधानसमये स्वरूपतो घटस्वाद्यप्रकारकम् ' जातिमान् ' इत्याकारकं स्मरणं जायते. स्वरूपतो घटत्वादिप्रकारकसंस्कारस्य चोद्वोधकाभावात् 'बटः' इत्याकारकं स्वरूपतो घटत्वादिप्रकारकं च स्मरणं न जायते इत्युपपद्यते इत्युद्बोधकविशेषविरहस्य तादृशस्मृतिविशेषविरहप्रयोजकताऽवश्यं स्वीकार्या तथा च : तादृशहेतुताया: स्वरूपतस्तत्प्रकारकस्मरणं प्रति स्वरूपतस्तत्यकारकानुभव संस्कारयोर्हेतुता यदुक्ता सा न प्रामाणिकीत्यर्थः । विपक्षे बाधकमाह- कथमन्यथेति, यदि स्वरूपतस्तद्धर्मप्रकारकस्मरणशाब्दवोधौ प्रति स्वरूपतस्तद्धर्मप्रकारकानुभवसंस्कारयोरेव कारणत्वं स्याद् उद्बोधकवैचित्र्यस्य च प्रयोजकत्वं न स्यात्तदा विशेषणान्तरानवच्छिन्ना याऽस्मदाद्यदृष्टामरावणादिशरीरविशेषनिष्ठा रामत्वरावणवादिरूपा जातिस्तादृशजातिविशेषावच्छिन्ने रामरावणादिशरीरे संकेतितेभ्यो रामरावणादिपदेभ्योऽस्माकं स्वरूपतो रामत्वरावणत्वादिप्रकारकशाब्दबोधो न स्यात्,तथा निर्विशेषणका=विशेषगान्तरानवच्छिन्ना याऽतीन्द्रिया=इन्द्रियजन्यप्रत्यक्षाऽयोग्या मनस्त्वादिजातिस्तादृश जातिविशेषावच्छिन्नं यद् मन:प्रभृति तद्वाचकमनःप्रभृतिपदेभ्योप्यस्माकं स्वरूपतो मनस्त्वादिप्रकारकशाव्दवोधो न स्यादेव किं तु रामपदवाच्यत्वोपळक्षितरामत्वप्रकारकशक्तिज्ञानेन जातो यो रामपदवाच्यत्वोपलक्षितरामत्यप्रकारकसंस्कारस्तादृशसंस्काराद् रामपदवाच्यत्वोपलक्षितरामत्वप्रकारक एव शाब्दबोधः स्यान्न तु स्वरूपतो रामत्वप्रकारकोपि, एवमेव रावणादिपदेपि ध्येयम्, तथा सुखादिसाक्स्सात्कार्न्न्त्यो। पलक्षितमनस्त्वप्रकारकशक्तिज्ञानेन जातो यः सुखादिसाक्षात्कारणत्वोपलक्षितमनस्त्वप्रकारकसंस्कारस्तादृशसंस्कारात् स्वरूपतो मनस्त्वप्रकारकशाब्दबोधो न स्यात् किं तु सुखादिसाक्षात्कारण,
Page #113
--------------------------------------------------------------------------
________________ तत्पदम् ] शक्तिवादः । ( 105 तिविशेषावच्छिन्नवाचकमनःप्रभृतिपदेभ्योऽस्माकं शाब्दधीः । तत्र जातित्वादिना जातिविशिष्टे शक्तिग्रहेण प्रमुष्टजातित्वांशं मनस्त्वादिप्रकारेण स्मरणमिति तत्रापि (अत्रापि ) विशेषणांशप्रभोषमन्तरेण गत्यन्तराभावादिति वदन्ति । विवदन्तेप्यत्र च बहवो विद्वांसः - स्मृतेर्विलक्षणप्रकारतायां संस्कारानुभवयोस्तादृशप्रकारताप्रयोजकत्वस्योद्बोधकविशेषप्रयोजकतामाश्रित्योच्छेदने विशेव्यविशेषणभावशिष्युद्बोधकविशेषस्यैव नियामकत्वसम्भवात्, प्रकारत्वविशेष्य त्योपलक्षितमनस्त्वप्रकारक एव शाब्दबोधः स्यात्, 'अस्ति सुखादिसाक्षात्कारणं किंचित् मनःपदवाच्यम्' इत्येवं मनःपदशक्तिज्ञानं जायते तच्च सुखादिसाक्षात्कारणत्वो पलक्षितमनस्त्वप्रकारक - मेव । ' आसीद्रामपदवाच्यः ' इत्याकारकमेव रामपदशक्तिज्ञानं जायते तच रामपदवाच्यत्वोपलक्षितरामत्य प्रकारकमेवेत्यनुसंधेयम् । स्मृतिविशेषभावाभावो प्रत्युद्बोधकविशेषभावाभावयोः प्रयोजकत्वे तु रामपदवाच्यत्वोपलक्षितरामत्वप्रकार के शक्तिज्ञानेन संस्कारे जातेपि रामपदवाच्यत्त्रांशस्योद्बोधकाभावात् स्मृतिप्रमोषे जाते रामपदादस्माकं स्वरूपतो रामत्वप्रकारकस्मरणशाब्दबोधी संभवतः । एवमेव रावणादिपदेपि विज्ञेयम् । मनःपदात् स्वरूपतो मनस्वप्रकारक - स्मरणोपायं स्त्रयमप्याह-तत्रेति, तत्र = मनःप्रभृतिपदस्थले किंवा मनति । जातित्यादिना जातिविशिष्टे= सुखादिसाक्षात्कारणत्योपलक्षितमनस्त्वजातिविशिष्ट मनसि मनः पदशक्तिप्रहेण सुखादिसाक्षात्कारणत्वोपलक्षितमनस्त्वप्रकारकसंस्कारे जातेपि सुखादिसाक्षात्कारणत्वांशस्योद्बोधकाभावात् स्मृतिप्रमोषे जाते मनःपदादस्माकं प्रमुष्टजातित्वांशम् प्रमुष्टसुखादिसाक्षात्कारणत्वांश स्वरूपतो मनत्वप्रकारकं स्मरणं तेन स्वरूपतो मनस्त्वप्रकारक शाब्दबोधश्च संभवतीत्यर्थः । तथा च यथा रामादिपदस्थळे स्वरूपतो रामत्वादिप्रकारकस्मरणशाब्दबोधयोः रामत्यादिविशेषणीभूतस्य रामपदवाच्यत्वाद्यंशस्य स्मृतिप्रमोषं विना गतिर्नास्ति तथा तत्रापि = तदादिपदस्थलेपि घटत्वादिविशेषणीभूतस्य बुद्धिविषयतावच्छेदकत्वांशस्य स्मृतिप्रमोषं विना तदादिपदात् स्वरूपतो घटत्वादिप्रकारकस्मरणशाब्दबो प्रयोर्गत्यन्तरम् = उपायान्तरं नास्त्येवेत्याह- तत्रापीति, अत्र ' तथात्रापि ' इत्येवं पाठो युक्तः । " वदन्ति" इत्यस्य पूर्वोक्तेन " केचित्तु " इत्यनेनान्वयः । "केचित्तु" इत्यादिनोक्तमतमाक्षिपति - विवदन्ते इत्यादिना । अत्रापीत्यन्वयः । स्वरूपतस्तद्धर्मप्रकारकसंस्कारस्योद्बोधके सति स्वरूपतस्तद्धर्मप्रकारकं स्मरणं विशेषणान्तरावच्छि नतद्धर्मप्रकारक संस्कारस्योद्बोधके च सति विशेषणान्तरावच्छिन्नतद्धर्मप्रकारकं स्मरणं जायते इत्येवं स्मृतेर्निलक्षणप्रकारतायामुद्बोधक विशेषस्य प्रयोजकतामाश्रित्य yAdRzadharmaprakArakAva'nubhavasaMskArau भवतस्तादृशधर्मप्रकारकमेव स्मरणं जायते इत्येवं स्मरणे संस्कारानुभवयोस्तादृशप्रकारताप्रयोजकत्वस्य स्वसमानप्रकारताप्रयोजकत्वस्योच्छेदने - परित्यागे कृते विशेष्यविशेषणभावांशेप्युद्बोधकविशेषस्यैव नियामकत्वं स्वीकार्य न त्वनुभवसंस्कारयोः, तथा च प्रकारत्वविशेष्य -- स्वानन्तभावेन नाम घटत्वादौ यत् प्रकारत्वं घटादौ यद् विशेष्यत्वं तयोः प्रकारत्वविशेष्यत्वा -
Page #114
--------------------------------------------------------------------------
________________ सादर्शः [ विशेषकाण्डेत्वानन्तर्भावेन सामान्यतस्तद्विषयकस्मृतौ तद्विषयकत्वेनैव संस्कारानुभक्योहेतुतापतेः । रामरावणादिपदेभ्यश्च लक्षणया तत्तत्पदार्थत्वादिप्रकारक एवान्वयबोधः । वस्तुतस्तु- अनुगतोद्बोधकस्थले स्वरूपतस्तत्प्रकारकशक्तिज्ञानासत्त्वपि स्वरूपतस्तत्मकारकस्मरणापस्या तत्र ताशज्ञानस्य हेतुत्वमावश्यकमित्यलमतिपल्लवितेन । अथ सामान्यतो वक्तृबुद्धिविषयतावच्छेदकधर्मावच्छिन्नस्य सर्वनामशक्यत्वे ऽशक्तिभ्रमं विना कालान्तरीणपुरुषान्तरीणबुद्धिविषयतावच्छेदकधर्मावच्छिन्नशयोः परित्यागेन सामान्यतस्तद्विषयकस्मृति प्रति तद्विपयकत्वेन-सामान्यतस्तद्विषयकसंस्कारानुभवयोहेतुत्वं स्यात् तथा च 'घटघटत्वे' इत्याकाराभ्यामपि प्रकारत्वविशेष्यत्वांशाऽनवगाहिंभ्यामनुभवसंस्काराभ्यां घटत्वप्रकारकवट विशेष्यकस्मरण स्पादेव न चैवं संभवतीति तत्प्रकारकतद्विशेष्यकस्मरणं प्रति विशेषरूपेण तत्प्रकारकतद्विशेष्यकानुभवसंस्कारयोः कारणत्वमवश्यं स्वीकार्य तथा च "घटघटत्वे' इत्याकारकसामान्यांनुभवसंस्काराभ्यां बटत्वप्रकारकघटविशेष्यकस्मरणस्यापत्तिर्नास्ति, तथा च यादृशधर्मप्रकारकावनुभवसंस्कारौ भवतस्तादृशधर्मप्रकारकमेव स्मरणं जायते इतिसिद्धम् । तदादिपदस्थळे यथा स्वरूपतो घटत्वादिप्रकारकस्मरणशाब्दबोधौ भवतस्तत्पूर्वमेव प्रतिपादितम् । बुद्धिविषयतावच्छेदकत्वस्योपलक्षणत्वाच्छाब्दबोधे भानं न भवतीति न तदंशप्रमोषादिकल्पनाऽपेक्षेतिसारः । रामादिपदशाब्दबोध स्वमतेनाह- रामेति, रामादिपदानां रामादिव्यक्तौ शक्तिग्रहाभावेन शक्त्या शाब्दबोधासंभवेपि रामादिपदेभ्यो लक्षणया तत्तत्पदार्थत्वादिप्रकारक: रामपदवाच्यत्वादिप्रकारकः किं वा स्वरूपतो रामत्यादिप्रकारकः शाब्दबोधो जायते इत्यर्थः । स्मृतेविलक्षणप्रकारतायामुद्रोधकविशेषस्य प्रयोजकत्वानङ्गीकारे युक्त्यन्तरमाह-वस्तुतस्त्विति, अनुगतोद्बोधकस्थले इति- याद्बोधकविशेषवैचित्र्यमेव स्मृतिविशेष प्रति प्रयोजकं स्यात्तदा हस्तिपको यथा स्वरूपतो हस्तित्वप्रकारकसंस्कारस्योद्बोधकोस्ति तथा जातित्वोपलक्षितहस्तित्वप्रकारकस्यापि 'जातिमान् हस्तिपकसंबन्धी' इत्यनुभवेन जातस्य संस्कारस्योद्बोधकोस्तीत्युभयविधसंस्कारोबोधकत्वाद्धस्तिपकोऽनुगत उद्बोधकोस्ति तादृशानुगतोद्वोधकस्थले खरूपतस्तद्धर्मप्रकारकशक्तिज्ञानासत्त्वेपि स्वरूपतस्तत्प्रकारकस्मरणं स्यादेव- धर्मान्तरावच्छिन्नधर्मप्रकारकसंस्कारोबोधकस्यैव स्वरूपतस्तद्धर्मप्रकारकसंस्कारोद्बोधकत्वात्, न चैवं स्वरूपतस्तपकारकशक्तिज्ञानासत्त्वे स्वरूपततत्प्रकारकस्मरणं जायते इति तत्र स्वरूपतस्तत्प्रकारकस्मरणे तादृशज्ञानस्य-स्वरूपतस्तत्प्रकारकशक्तिज्ञानस्य स्वरूपतस्तत्प्रकारकानुभवसंस्कारयोर्हेतुत्वमावश्य. कमेचेति स्मृतेविलक्षणप्रकारतायामुद्बोधकविशेषस्य प्रयोजकत्वं नाश्रयणीय मित्यर्थः । पल्लवितेन= विस्तरेण । शकते-- अथेति, यदि सामान्यतो वक्तबुद्धिविषयतावच्छेदकधर्मवांस्तत्पदशक्यः स्यात्तदैतत्त. दादिपदात् कालान्तरीणपुरुषान्तरीयबुद्धिविषयतावच्छेदकधर्मावच्छिन्नस्यापि घटादेबोधः स्यादेव
Page #115
--------------------------------------------------------------------------
________________ तत्पदम, j शक्तिवादः । (107 ) विषयिका प्रतीतिः सर्वनाम्ना न जन्यतेऽपि तु यो यदा यस्य बुद्धिस्थस्तदा तदुच्चरितपदात् तत्प्रकारावच्छिन्नविषयिकैव' इतिनियमानुपपत्तिः, स्वोच्चारणानुकूलबुद्धिविषयतावच्छेदकावच्छिन्नस्य शक्तिविषयत्वे च स्वपदस्य तत्तद्व्यक्तिपरतया तत्तत्पदव्यक्तिभेदेन शक्तिभेदप्रसङ्गः अननुगमाद् व्युत्पत्तिविरोधश्च । + एवम् 'युष्मदस्मत्पदयोरात्ममात्रे न zaktira'pi तु स्वसंबोध्योच्चारणकर्त्रीरेवेति संबोध्यतावच्छेदकत्वोच्चारयितृतावच्छेदकत्वरूपानुगतधर्मोपलक्षितचैत्रत्वादिकमेव प्रवृत्तिनिमित्तम् ' इत्यप्य संगतम् - सामान्यतः संबोध्यतावच्छेदकत्वादेरनुगरेद् चैत्रस्य युष्मत्पदसंबोध्यता तस्माद् युष्मत्पदात् पदान्तरसंबोध्यमैत्रादेः चैत्रोच्चारितादस्मत्पदात् पदान्तरोच्चारयितुश्च मैत्रादेः प्रतीतिप्रसङ्गो तथा च 'शक्तिभ्रमं विना कालान्तरीणपुरुषान्तरीणबुद्धिविषयतावच्छेदकधर्मावच्छिन्नविषयिका प्रतीतिः सर्वनाम्ना न जन्यते किं तु योग् यदा यस्य बुद्धिस्थस्तदा तदुच्चरितपदात् तत्प्रकारावच्छिन्नविषयिकैव प्रतोतिर्जायते' इति नियमो नोपपद्येत यदि च स्वोच्चारणानुकूलबुद्धिविषयतावच्छेदकधर्मावच्छिन्नस्तत्पदशक्यः स्यात्तदा कालान्तरीणबुद्धेः पुरुषान्तरीयबुद्वेश्च स्वोच्चारणानुकूलत्वाभावादुक्त नियमोपपत्तावपि स्वपदस्य तत्तद्व्यक्तिविशेषपरतया प्रकृते तत्तत्तदा दिपदव्यक्तिभेदेन शक्तिभेदः स्यादेव तेन च तदादिपदस्य नानार्थत्वप्रसङ्गः, तथा तत्तत्तदादिपद व्यक्तिभेदेनाननुगम: नाम कस्यचित् तदादिपदस्य शक्तिग्रहेपि कस्यचिच्छक्तिग्रहो न स्यादेवेति तादृशतदादिपदाद् व्युत्पत्तिविरोधः शाब्दबोधानुपपत्तिः । किं वा स्वपदप्रवेशेन स्वोच्चारणानुकूलबुद्धिविष यतावच्छेदकधर्मावच्छिन्नानां घटादीनामननुगमाद् व्युत्पत्तिविरोधो नाम कस्य चिद् घटादेः शक्तिग्रहविषयस्य तदादिपदाद् वोधसंभवेपि तदतिरिक्तघटादेस्तदादिपदाद् बोधो न स्यादेव तत्र शक्तिप्रभावादित्युभयतः पाशारज्जुरित्यर्थः । अत्र कालान्तरीणत्वस्य पुरुषान्तरीयत्वस्य च बुद्धावन्वयः । उक्तदोषं युष्मदस्मत्पदयोरप्यतिदिशति- एवमिति, युष्मत्पदस्यात्ममात्रे शक्तिस्वीकारे ह्यसंबोध्यस्यापि युष्मत्पदाद् बोधः स्यात्, अस्मत्पदस्यात्ममात्रे शक्तिस्वीकारे तूष्णीं स्थितस्याप्य - स्मत्पदाद् बोधः स्यादितिदोषः । स्वसंवोध्योच्चारणकर्त्री रिति-- स्वसंबोध्ये युष्मत्पदस्य स्वोच्चारणकर्तीरं चास्पदस्य शक्ति:, तथा च संबोध्यतावच्छेदकत्वो पलक्षित चैत्रत्वादिकं युष्मरपदस्य प्रवृत्तिनिमित्तम् उच्चारयितृतावच्छेदकत्वोपलक्षित चैत्रत्वादिकं चास्मत्पदस्य प्रवृत्तिनिमित्तम्, संबोध्यतावच्छेदकत्वमुच्चारयितृतावच्छेदकत्वं चानुगतधर्म इत्यन्वयः । उक्तनियमस्याऽसंगतत्वे हेतुमाह-- सामान्यत इति, सामान्यतः संबोध्यतावच्छेदकत्वस्य युष्मत्पदप्रवृत्तिनिमित्तानुगमकत्वे चैत्रस्य यद्युष्मत्पदसंबोध्यता तस्माद् युष्मत्पदात् पदान्तरसंवोध्यस्य = अन्य युष्मत्पदसंबोध्यस्यापि मैत्रादेः प्रतीतिः स्यात् - मैत्रत्वादेरपि सामान्यतः संबोध्यतावच्छेदकत्वात्, सामान्यत उच्चारयितृतावच्छेदकत्वस्य चास्मत्पदप्रवृत्तिनिमित्तानुगमकत्वे चैत्रोच्चारितादस्मत्पदात् पदान्तरो
Page #116
--------------------------------------------------------------------------
________________ सादर्श: (108) [ विशेषकाण्डे- दुर्वार एवेति स्वजन्यबोधाश्रयतया prayoka'bhiprAyaviSayatAvacchedakatvarUpa स्वसंबोध्यतावच्छेदकत्वो पलक्षितधर्मावच्छिन्नेः युष्मत्पदस्य स्वोच्चारणकर्तृत्वावच्छेदकत्वोपलक्षितधर्माविच्छिन्ने चास्मत्पदस्य शक्तेः स्वीकरणीयतया स्वत्वान्तर्भावेनाऽननुगमतादवस्थ्यादिति चेत् ?, न - स्वोच्चारणानुकूलबुद्धिप्रकारावच्छिन्न विषयताकत्वस्वजन्यत्वोभयसंबन्धेन तदादिसर्वनामपदप्रकारको बोधविषयकः संकेतोऽभ्युपेयते तत्र च स्वपदार्थस्य संबन्धघटकतया तत्तत्पदद्व्यक्तित्वेन पदानां न विषयताऽपि तु तत्तत्पदत्वादिरूपानुपूर्वी विशेषेणैवेति न पदव्यक्तिभेदेन शक्तिभेदः । सामान्यतस्तत्पदत्वादिरूपानुपूर्वीविशेषावच्छेदेनैवोभयसंबन्धावच्छिन्नबोधविषयतानिरूपित संकेतप्रकारता ग्राह्येति न व्युत्पत्त्यनुपपत्तिः । खारयितुः = अन्यदस्मत्पदोच्चारयितुरपि मैत्रादेः प्रतीतिः स्यादेव - मैत्रत्वादेरपि सामान्यत उच्चार यितृतावच्छेदकत्वात् न चैतदिष्टमित्येतदतिप्रसङ्गवारणाय यदि स्वजन्यबोधाश्रयतया = युष्मत्पदजन्यबोधाश्रयतया yuSmatpadaprayoktra'bhiprAya विषयतावच्छेदकत्वरूपं यत् स्वसंवोध्यतावच्छेदकत्वम्= तद्युष्मत्पदसंबोध्यतावच्छेदकत्वं तदुपलक्षितो यश्चैत्रत्वादिधर्मस्तदवच्छिन्ने चेत्रादौ युष्मत्पदस्य शक्तिः स्त्रीक्रियते, स्त्रोचारणकर्तृत्वावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने च चैत्रादात्रस्मत्पदस्य शक्तिः स्वीक्रियते तदा स्वत्वान्तर्भावेन - स्वपदार्थस्यान्तर्भावेन pUrvavada'nanuga मस्तदवस्थ एव अननुगमाद् व्युत्पत्तिविरोधोपि । स्वपदस्य तत्तद्व्यक्तिपरतया तत्तद्युष्मत्पदास्मरणदव्यक्तिभेदेन शक्तिभेदोपि स्यादेवेत्युभयतः पाशारज्जुरित्यन्वयः । स्वोचारणेत्यत्र स्वपदेन तदस्मत्पदव्यक्तिग्राह्या । तदादिपदस्थ प्रदर्शितं दोषं प्रथमं परिहरति--नेति, तत्तदादिपदजन्यबोधे स्त्रोचारणानु - कूला = तत्तदादिपदोचारणानुकूला या बुद्धिस्तादृशबुद्धौ प्रकारीभूतं यद् घटत्वादिकं tadavacchinna'viSayatAkatvamapyasti स्वजन्यत्वम्= तत्तदादिपदजन्यत्वमप्यस्तीति ' तदादिपदात् स्त्रोच्चारणानुकूलबुद्धिनकारावच्छिन्न (स्वोच्चारणानुकूलबुद्धिविषयतावच्छेदकावच्छिन्न ) विषयकत्वस्वजन्यत्व - तदुभयसंबन्धेन तदादिपदविशिष्टो बोधो भवतु इत्याकारकस्तदादिसर्वनामपदप्रकारको वोधविषयकः =बोध विशेष्यकः संकेत: स्वीक्रियते तत्र च संकेते स्वपदार्थस्य संबन्धघटकतया तत्तत्पदव्यक्तित्वेन रूपेण पदानां न संकेतविषयता येन प्रदर्शितः शक्तिमेदोऽननुगमश्च स्यात् किं तु तत्तत्पदत्वादिरूपा या तकारोत्तरत्काररूपा पदानुपूर्वी तादृशानुपूर्वीविशेषेणैव तादृशकिशेषानुपूर्वी रूपेणैव तदादिपदानां संकेतविषयतास्ति सा चानुपूर्वी सर्वेषु तदादिपदेष्वनुगतरूपैवेति न पदव्यक्तिभेदेन शक्तिभेदः । उक्तोभयसंवन्धावच्छिन्ना या बोधविषयता-बोधनिष्ठा विशेष्यता तादृशविशेष्यता निरूपित संकेतीयप्रकारता च सामान्यतस्तत्पदत्वादिरूपानुपूमविशेषावच्छेदेनैव तदादिपदे ग्राह्यतेति न व्युत्पत्त्यनुपपत्तिः नाम यस्य तदादिपदस्य शक्तिमहो A
Page #117
--------------------------------------------------------------------------
________________ तत्पदम्. ] shktivaadH। (109) कालान्तरीणपुरुषान्तरीयबुद्धिश्च नेदानीन्तनैतत्पुरुषीयतदादिपदोच्चारणानुकूलेति तद्विषयतावच्छेदकावच्छिन्नबोधे nopadarzitobhayasaMvandhenaitattadAdipavaiziSTayama'to नेश्वरेच्छायां तादृशबोधस्यैतत्तदादिपदप्रकारेण भानमिति न कालान्तरीणपुरुषान्तरीयबुद्धिविषयतावच्छेदकावच्छिन्नस्यैतत्तदादिपदवाच्यता-भगव संकेतीयतत्पदव्यक्तिप्रकारतानिरूपिततथाविधसंसर्गान्तःपातिन्या बुद्धिविषयतावच्छेदकावच्छिन्नत्वेन विषयताया एव tatpadavAcyatArUpatvAda'to न भ्रमं विना तदवच्छिन्नबोधः । न जातस्तस्माद् बोधस्यानुपपत्तिर्नास्ति, यथा घटत्वेन रूपेण सकलघटेषु धटपदस्य शक्तिप्रहे जातेऽपूर्वघटव्यक्तबोधस्यानुपपत्तिर्नास्ति तथात्र तत्पदत्वादिरूपानुपूर्वीरूपेण तदादिपदस्य शक्ति. ग्रहे जातेऽपूर्वतत्पदजन्यबोधस्यानुपपत्तिर्नास्तीत्यर्थः । सामान्यतो बुद्धिविषयतावच्छेदकावच्छिन्नस्य तदादिपदशक्यत्वे कालान्तरीणपुरुषान्तरीयबुद्धिविषयतावच्छेदकधर्मावच्छिन्नयोरप्येतत्तदादिपदेन बोधः स्यादिति यो दोषः (106) प्रदशिंतस्तं परिहरति- कालान्तरीणेति, कालान्तरीणा पुरुषान्तरीया च बुद्धिर्नेदानीन्तनैतत्पुरु पीयतदादिपदोचारणानुकूलेति तद्विपयतावच्छेदकावच्छिन्नबोधे कालान्तरीणपुरुषान्तरीयबुद्धिविप्रयतावच्छेदकावच्छिन्नविषयकवोधे उपदशितोभयसंबन्धेनैतत्तदादिपदवैशिष्टयम् एतत्तदादिपदस्य प्रकारत्वं नास्तीतीश्वरेच्छारूपोक्तसंकेते तादृशबोधस्य कालान्तरीणपुरुषान्तरीयबुद्धिविषयतावच्छेदकावच्छिन्नविषयकबोधस्यैतत्तदादिपदप्रकारेण एतत्तदादिपदविशिष्टत्वेन रूपेण भानं. न भवतीति कालान्तरीणपुरुषान्तरीयबुद्धिविषयतावच्छेदकधर्मावच्छिन्नस्य पटादेरेतत्तदादिपदवाच्यतापत्ति स्ति-यस्य तदादिपदस्य यद्विषयकबोधे भगवत्संकेतीयप्रकारता भवति तेन तदादिपदेन तादृशबोधविषयस्यैव स्वविशिष्टबोधविषयस्यैव बोधसंभवात्, एतत्तदादिपदवैशिष्टयं चोक्तसंबन्धेनैतत्तदादिपदोचारणानुकूलबुद्धिविषयतावच्छेदकावच्छिन्नबोधे एवास्ति न तु कालान्तरीणपुरुषान्तरीयबुद्धिविषयतावच्छेदकावच्छिन्नबोधेपि येन कालान्तरोणपुरुषान्तरौयबुद्धिविषयतावच्छेदकावच्छिन्नस्याप्येतत्तदादिपदवाच्यता स्यादित्यर्थः । उक्त हेतुमाह-भगवदिति, उक्तभगवत्संकेते तदादिपदं बोधप्रकारतया भासते इति भगवत्संकेतीया या तत्तदादिपदव्यक्तिनिष्ठा प्रकारता ताशप्रकारतानिरूपितो यस्तथाविधसंसर्ग:=उक्तोभयसंबन्धस्तदन्तःपातिनी या विषयता बुद्धिविषयतावच्छेदकावच्छिन्नत्वेन रूपेण तस्या एव तत्तदादिपदवाच्यतारूपत्वात् , सा च वाच्यतारूपा विषयता स्त्रोच्चारणानुकूलबुद्धिविषयतावच्छेदकावच्छिन्नविषयतैवेति स्वोच्चारणानुकूलबुद्धिविध्यतावच्छेदकावच्छिन्ननिष्ठेव भवति न तु कालान्तरीणपुरुषान्तरीयबुद्धिविषयतावच्छेदकावन्छिअनिष्ठापि येन कालान्तरीणपुरुषान्तरीयबुद्धिविषयतावच्छेदकावच्छिन्नस्यैतत्तदादिपदवाच्यता स्यादित्यर्थः । स्वोच्चारणानुकूलबुद्धिप्रकारावच्छिन्नविषयताकत्वस्य संबन्धवेन वाच्यतारूपविषयतायाः संबन्धान्तःपातित्वं विज्ञेयम् , सा च विषयता वाच्ये वर्तते इति तस्या वाच्यतारूपत्वं
Page #118
--------------------------------------------------------------------------
________________ सादर्श: [ विशेषकाण्डे - तद्धर्मावच्छिन्नविषयताशालिबोधे पदांशे तद्धर्मावच्छिन्नविषयताघटितोक्तोभयसंबन्धावच्छिन्नाया बोधनिष्ठविशेष्यतानिरूपित संकेतीयप्रकारताया वाचकतारूपायाः प्रकारतया संसर्गतया वा ज्ञानस्य हेतुत्वात्, अन्यधर्मावच्छिन्नं बुद्धिस्थी - कृत्य प्रयुक्ते पदेऽन्यधर्मावच्छिन्नविषयताघटितोभयसंबन्धावच्छिन्नसंकेतयप्रकारताया असत्त्वेन तत्र तदवगाहिज्ञानस्य भ्रमत्वनियमात् ॥ ( 110 ) विज्ञेयम् । संसर्गश्च किंचिन्निष्ठप्रकारता निरूपितो भवतीत्युक्तम्- प्रकारतानिरूपिततथाविधसंसर्गेति । भत इति - यत उक्ततत्तदादिपदवाच्यतारूपा विपयता कालान्तरीणपुरुषान्तरीयबुद्धिविषतावच्छेदकावच्छिन्ने वस्तुतो न भवत्यतस्तत्रैतत्तदादिपदवाच्यतारूपविषयतावगाहि ज्ञानं भ्रम एवेति तादृशभ्रमं विनैतत्तदादिपदेन तदवच्छिन्नयोवः = कालान्तरीणपुरुषान्तरीय बुद्धिविपयतावच्छेदकावच्छिन्न विषयक बोधो न भवतीत्यर्थः । मच्छति तद्धर्मावच्छिन्नविषयताशालिबोधे तद्धर्मावच्छिन्ना : या विषयता तादृशवियता कशाब्दबोधं प्रति तद्धर्मावच्छिन्नविषयताघटितो य उक्तोभयसंबन्धस्तादृशसंबन्धावच्छिन्नाया बोधनिष्ठ विशेष्यता निरूपित संकेतीयप्रकारताया वाचकतारूपायाः पदांश - तदादिपदे यत् प्रकातया वा संसर्गतया वा ज्ञानं तस्य हेतुत्वं स्वीक्रियते एतत्तदादिपदनिष्ठाया वाचकतारूपप्रकारतायास्तदन्यतदादिपदे चासत्त्वेन तत्र = अन्यधर्मावच्छिन्नं बुद्धिस्थीकृत्य प्रयुक्ते तदादिपदे ( तदन्यतदादिपदे ) तदवगाहिज्ञानस्य = अन्यधर्मावच्छिन्नविषयताघटितोभयसंबन्धावच्छिन्नसंकेतीयप्रकारावगाहिज्ञानस्यं ( एतत्तदादिपद निष्टप्रकारतावगाहिज्ञानस्य ) भ्रमत्यं नियमेन भवतीति तादृशभ्रमात्मकज्ञानेनैवाऽन्यधर्मावच्छिन्नं बुद्धिस्थीकृत्य प्रयुक्तेन पदेनास्न्यधर्मावच्छि -नविषयको बोधः संभवति न तु तादृशवाचकतारूपप्रकारतायाः प्रकारतया संसर्गतया वा यथार्थज्ञानेन तथा च प्रकृतघटादिकं बुद्धिस्थीकृत्य प्रयुक्तेनैतत्तदादिपदेन कालान्तरीणपुरुषान्तरीयबुद्धिविषयतावच्छेदकावच्छिन्नघटादेर्न यथार्थबोध: संभवतीति न तस्यैतत्तदादिपदवाच्यतापत्तिर्न वा एतत्तदादिपदस्य तद्वाचकवापत्तिरितिसारः । अन्यधर्मावच्छिन्नेति पाठद्वयस्थाने अन्यतद्धर्मावतिपाठो युक्तः 1 प्रकारतयेति- ' उक्ता या बोधनिष्ठा विशेष्यता, तन्निरूपितप्रकारतावत् तदादिपदम् ' इत्यत्र तादृशवाचकतारूपप्रकारतायाः प्रकारतया ज्ञानं भवति 'उक्तबोधनिष्ठ विशेष्यता निरूपितप्रकारतासंबन्धेन घटत्वादिधर्मविशिष्टवत तदादिपदम् ' इत्यत्र च तादृशप्रकारतायाः संसर्गतया ज्ञानं जायते इत्युक्तम्- " प्रकारतया संसर्गतया वा " इति । अवशिष्टं च स्वयमेव विवेचनीयम् ॥ ॥ इति तत्पदम् ॥
Page #119
--------------------------------------------------------------------------
________________ ( 111) युष्मदस्मत्यदे. ] shktivaadH। युष्मदस्मत्स्थलेऽपीदृश्येव गतिश्चिन्तनीया । भय युष्मदस्मत्पदे. संप्रति युष्मदस्मत्पदयोः शक्तिनिरूपणमारभते- युष्मदस्मदित्यादिना । तत्पदोतरीतिमत्राप्यतिदिशति- ईदृश्येवेति, तथा च युष्मत्पदस्थले ऽस्वघटितवाक्यजन्यबोधाश्रयत्वेनेच्छोद्देश्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्न विषयकत्वस्वजन्यत्वैतदुभयसंबन्धेन युष्मत्पदविशिष्टो बोधो म. वतु' इत्याकारको युष्मत्पदप्रकारको बोधविशेष्यकश्च भगवत्संकेतः पूर्ववत् स्वीकार्यः, भत्र स्वं युष्मत्पदं तद्धटितं यदू वाक्यम् 'चैत्र त्वं गच्छ' इतिवाक्यं तजन्यो यो बोधस्तदाश्रयत्वेन योचारयितुरिच्छा 'मदुक्तवाक्यजन्यबोधाश्रयश्चैत्रो भवतु' इतीच्छा तादृशेच्छोद्देश्यश्चैत्र एव-उद्देश्यतावच्छेदकं चैत्रत्वं तद्वृत्ति यदुद्देश्यतावच्छेदकत्वं तदुपलक्षितो धर्मश्चैत्रत्वमेव तवच्छिन्नो यश्चैत्रस्तद्विषयकत्वमपि युष्मत्पदजन्यबोधेस्ति त्वंपदेन चैत्रस्यैव प्रतिपादनात् स्वजन्यत्वम्-युमत्पदजन्यत्वमप्यस्तीत्येतदुभयसंबन्धेन युष्मत्पदविशिष्टो बोधः संकेतविषयोस्ति, अत्र च. युष्मत्पदेन चैत्रस्य संबोध्यत्वे उक्ते छोद्देश्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नश्चैत्र एव भवति तद्विषयकत्यसंबन्धेन युष्मत्पदवैशिष्ट्यं चैत्रविषयकबोधे एव संभवति न मैत्रादिविषयकबोधे इति. तथा स्वपद. संनिवेशन सामान्यतः संबोध्यतावच्छेदकत्वस्यानुगमकत्वाभावाच्चैत्रस्य यशुष्मत्पदसंबोध्यता तस्मादू युष्मत्पदाद् मैत्रादेः प्रतीत्यापत्तिर्नास्ति, स्वपदार्थस्य च संबन्धघटकतया न तत्तत्पदव्यक्तित्वेन युष्मत्पदानां संकेतविषयता येनाऽननुगमः स्यात् किं तु पूर्ववद् युष्मत्यदत्वादिरूपानुगतानुपूर्वी विशेषेणैवेति न पदव्यक्तिभेदेन शक्तिभेदः । अस्मत्यदस्थले च 'स्वोच्चारयितृतावच्छेदकखोपलक्षितधर्मावच्छिन्नविषयकत्वस्वजन्यत्वैतदुभयसंबन्धेनास्मत्पदविशिष्टो बोधो भवतु' इत्याकारकोऽस्मत्पदप्रकारको बोधविशेष्यकश्च भगवत्संकेतः स्वीकार्यः, अत्र 'अहं गच्छामि' इति मैत्रेणोक्ते स्वमस्मत्पदं तदुच्चारयिततावच्छेदकं मैत्रत्वं तवृत्तिस्वोच्चारयितृतावच्छेदकत्वेनोपलक्षितो धर्मो मैत्रत्वमेव तद्विषयकत्वमप्यत्रास्मत्पदजन्यबोधेस्ति-- अहंपदेन मैत्रस्य प्रतिपादनात् स्वजन्यत्वम्= अस्मत्पदजन्यस्वमध्यस्तीत्येतदुभयसंबन्धेनाऽस्मत्पदविशिष्टो बोधः संकेतविषयोस्ति, अत्र च मैत्रे उच्चारयितार सति स्वोचारयितृतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नो मैत्र एपेति तद्विषयकत्वसंबन्धनास्मत्पदवैशिष्टयं मैत्रविषयकबोधे एव संभवति न तु चैत्रादिविषयकबोधेपीति. तथा स्वपदसंनिवेशेन सामान्यत उच्चारयितृतावच्छेदकत्वस्यानुगमकवाभावाद् मैत्रोच्चारिताऽस्मत्पदाचैत्रादेः प्रतीत्यापत्तिर्नास्ति, स्वपदार्थस्य च संबन्धघटकतया न तत्तत्पदव्यक्तित्वेनाऽस्मत्पदानां संकेतविषयता येनाऽननुगमः स्यात् किं तु अस्मरपदत्वरूपानुगतानुपूर्वी विशेषेणैवेति न पदव्यक्तिभेदेन शक्तिभेद इत्यर्थः । अवशिष्टं च तत्पदे द्रष्टव्यम् ।
Page #120
--------------------------------------------------------------------------
________________ (112) सादर्श: [विशेषकाण्डे अथ स्वसम्बोध्ये युष्मदः स्वोच्चारयितरि चास्मदः शक्तौ "देव्युवाच-- मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः" इत्यादिऋष्यादिवाक्याद् देवीकर्तृकमहिषासुरकर्मकघातादिबोधानुपपत्तिः- तत्र देव्युच्चरितत्वस्य महिषासुरसंबोध्यत्वस्य चाभावाद, ऋष्यादिकर्तृकसुरथकर्मक्वातादिबोधस्य च योग्यताभ्रमादापत्तिश्च--ऋष्यादेस्तादृशवाक्यप्रयोक्तृत्वात् सुरथादेश्च तत्सम्बोध्यत्वादितिवेत् ?, न-तत्र तादृशानुपूर्वीप्रकारेण सामान्यप्रत्यासत्या देव्यादिवाक्यस्यापि ज्ञाना देवीमहिषासुरयोस्तादृशवाक्यप्रयोक्तृत्वसंबोध्यत्वप्रतिसंधानादेवाऽस्मयुष्म या देवीमहिषासुरादिप्रतीत्युपपत्तिः । यदि च तत्र vaR'nuvAdakavAkyayorvibhinnaivA''nupUrvI तदाऽनुवादकवाक्ये तव्यक्तित्वादिना विशेषदर्शनेष्याऽनुपूर्वीप्रकारेण देव्युच्चरितत्वभ्रमादेव श्रोतुर्देव्यादिमतीतिस्वीकारणानुपपत्त्यभावात् । उक्तरीत्या स्वसंबोध्ये युष्मदस्य स्वोच्चारयितरि चास्मत्पदस्य शक्तिरिति प्राप्तं तत्र शङ्कतेअथेति । "मया त्वयि" इतिसप्तशतीवाक्यम् । "मया त्वयि" इतिवाक्यं सुरथनामकं राजानं प्रति ऋषिणा श्राव्यते न तु देव्या महिषासुरं प्रति येनास्मत्पदेन देव्या युष्मत्पदेन च महिषासुरस्य बोधे जाते देवीकर्तृकमहिषासुरकर्मकघातस्य बोधः स्यात् । उक्ते हेतुमाह-- तत्रेति । ऋध्यादिकर्तृक सुरथकर्मकघातस्य च यद्यपि यथार्थयोग्यताज्ञानं न संभवति तथापि योग्यताश्रमस्तु सेमवत्येवेति तादृशयोग्यताभ्रमादेवोच्चारकर्षिकर्तृकसंबोध्यसुरक्षकर्मकवातस्य बोधापत्तिरस्त्येवेत्यर्थः । उक्त हेतुमाह- ऋष्यादेरिति । स्पष्टमेव सर्वम् । / परिहरति- नेति, तत्र=ऋषिणा सुरथं प्रत्युक्तवाक्यश्रावणस्थले । यथा सामान्यप्रत्यासत्त्या घटत्वप्रकारेण सकलघटानां स्मरणं भवति तथा प्रकृते सामान्यप्रत्यासत्या tAdRzAnupUrvIprakAreNa"mayA त्वयि" इत्यादिवाक्यानुपूर्वी रूपेण देवीवाक्यस्यापि स्मरणं संभवतीति ज्ञानात्-तादृशस्मरणाद् देव्यास्तादृशवाक्यप्रयोक्तृत्वस्मरणं महिषासुरस्य च तादृशवाक्यसंबोध्यत्वस्मरणं जायते तेन च देवीकर्तृकमहिषासुरकर्मकघातस्य बोधानुपपत्तिआस्तीत्यर्थः । प्रयोक्तुरस्मत्पदार्थत्वात संबोध्यस्य च युग्मत्पदार्थत्वाद् देव्या तादृशवाक्यप्रयोक्तृत्वस्मरणाद् महिषासुरस्य च तादृशवाक्यसंबोध्यत्वस्मरणादस्मद्युष्मद्भ्यामत्र देवीमहिषासुरयोः प्रीतिर्जायते इत्यभिप्रायः । ननु यत्रानुवाद्यानुवादवाक्ययोरानुपूर्वी समाना स्यात्तत्रोक्तरीत्या सामान्यप्रत्यासत्या तादृशानुपूर्वीप्रकारेणानाद्यवाक्यस्मरणसंभवेपि यत्रानुवाद्यानुवादवाक्ययोरानुपूर्वी विभिन्नरूपा स्यात्तत्र कथमुक्तरीत्याऽनुवाद्यवाक्यस्मरण स्यादित्याशङ्कयाह- यदीति, यद् वाक्यमृषिणोक्तं तद् देव्या नोक्तमित्याकारके तद्वाक्यव्यक्तित्वेन रूपेण विशेषदर्शनेपि-देव्युचरितत्वाभावज्ञानेपि तादृशानुपूर्वीप्रकारेण देव्युच्चरितत्वन्नमस्तु संभवत्येवेति तादृशभ्रमादेवात्र श्रोतुरस्मत्पदेन देव्या युष्मत्पदेन च महिषासुरस्य प्रतीतिः संभवतीत्यर्थः । ननु यदि यथा "मया त्वयि" इत्येवमृषिणा वाक्यमुक्तं तथा
Page #121
--------------------------------------------------------------------------
________________ अस्मस्पदम्.] शक्तिवादः । ( 113) यत्र च तादृशानुपूर्वीविशेषावच्छेदेनापि विशेषदर्शनं तत्र नेष्यते एव त्त्प्र्तीतिः। एवम्-अन्यदीयस्वार्थतात्पर्यकोच्चारणानधीनोच्चारणरूपं स्वतन्त्रोच्चारणमस्म. त्पदप्रवृत्तिनिमित्तानुगमकम् , उक्तस्थले ऋष्याधुच्चारणं च न तथा- तस्यार्थप्रतिपादनद्वारा देव्युच्चारणाधीनत्वादिति नाऽस्मच्छब्दाद् ऋष्यादिबोधः । स्वातन्त्र्येण 'अहं गच्छामि ' इत्युच्चारणस्यापि को गच्छति' इत्यादिप्रश्नवाक्यशक्तिग्राहकवाक्योच्चारणाधीनतया स्वार्थपरत्वमुच्चारणविशेषणम् । प्रश्नवाक्यदेव्या नोक्तं किं त्वन्याकारकमेवोक्तमित्येवं तादृशानुपूर्वी विशेषावच्छेदेनापि विशेषदर्शनम् देव्युचरितत्वाभावनिश्चयः स्यात्तदा तूक्तभ्रमोपि न संभवतीति तत्र का गतिरित्याशङ्कयाह- यत्र चेति, उक्तश्रमाभावेऽस्मद्युष्मद्भ्यां देवीमहिषासुरयोः प्रतातिर्नेष्यत एवेत्यर्थः । यदि चत्यत्रानुवःद्यानुवादवाक्ययोविभिन्नानुपूर्वीकत्वेन तद्वाक्यव्यक्तित्वेनोक्तविशेषदर्शनेपि तादृशानुपूर्वीप्रकारकदेव्युच्चस्तित्वभ्रमादेव श्रोतुर्देव्यादिप्रतीतिर्भवतीत्यभिप्रायः । यत्र चेतिपूर्वरक्षस्तूक्तभ्रमस्याऽभावपक्षे विज्ञेय इत्युक्तपूर्वपक्षयोर्विशेषः । __ ननूक्तरीत्या " मया त्वयि " इत्यत्र देव्यादिप्रतीत्यनुपपत्तिबारणे कृतेष्यस्मदादिपदेन ऋष्यादिबोधः स्यादेचेत्याशङ्कयाह- एवमिति, अन्यदीयम् वक्तृकर्तृकं स्वार्थतात्पर्यकम्-स्वात्मतात्पर्य yada'smatpadoccAraNaM तादृशोचारणानधीनं यदुचारणं तदेव स्वतन्त्रोचारणं तादृशं स्वतन्त्रोचारणं चाऽस्मत्पदप्रवृत्तिनिमित्तानां चैत्रत्वदेवीत्वादीनां सामानाधिकरप्येनानुगमकं बोध्यम्- यत्रैव चैत्रादौ चैत्रत्वादिकं वर्तते तत्रैव समवायेनास्मत्पदोचारणमपि क्रियारूपं वर्तते एवेत्यनुगमकम् , तथा च तादृशस्वतन्त्रास्मत्पदोच्चारणकर्तुरेवास्मत्पदार्थत्वं प्राप्तम् , उक्तस्थले" मया त्वयि " इत्यत्र ऋष्याधुच्चारणं च न तथा उक्तस्वतन्त्रोच्चारणरूपम् - प्रथमं देव्या यथोक्तं तथैव ऋषिणाप्युच्यते इति ऋष्युच्चारणं देवीकतृकस्वात्मतात्पर्यकोचारणाधीनमेवेति तस्य ऋष्याआचारणस्यार्थप्रतिपादनद्वारा-देन्युक्तार्यप्रतिपादनद्वारा देव्युच्चारणाधीनस्वादिति नात्रास्मत्पदाद् ऋष्यादिबोधापत्तिः, देव्युच्चारणं चान्यदीयोचारणानधीनत्वात् स्वतन्त्रोचारणमेवेति देव्या मस्मत्पदात् प्रतीतिर्युक्तैवेत्यर्थः । nanva'nyadIyoccAraNAnadhInocAraNaM स्वतन्त्रोच्चारगमित्येवोच्चता स्वार्थतात्पर्यकेतिपदं किमर्थं प्रक्षिप्तमित्याशङ्कयाह- स्वातन्त्र्येणेति, यदि स्वार्थतात्पर्यकेति नोक्तं स्यात् किं तु 'अन्यदीयोच्चारणानधीनोच्चारणं स्तन्त्रोच्चारणम् ' इत्येवोक्तं स्यात्तदा प्रयोजकपद्धेन ' को गच्छति '. इतिप्रश्नवाक्योच्चारणे कृते एव प्रयोज्य: ' अहं गच्छामि' इति वदति तथा ' अस्मत्पदस्य स्वात्मनि उच्चारयितरि वा शक्तिः, इत्यादिशक्तिग्राहकवाक्योचारणे कृते एवास्मत्पदशक्तिं गृहीत्वा प्रयोज्य: 'अहं गछामि' इतिबदतीत प्रश्नादिवाक्योच्चारणाधीनत्वात् 'अहं गच्छामि' इतिस्वतन्त्रोच्चारणस्यापि स्वतन्त्रोच्चारणत्वं न स्याद् इष्टं च स्वतन्त्रो चारणत्वमिति तदर्थ स्वार्थतात्पर्यकेत्युक्तं तथा च ' अहं गच्छामि' ityuccAraNasyAnyadIyapraznAdivAkyocAraNAdhInatyepya'nyadIyasvArthatAtparyakoccAraNAdhInatvaM तु नास्तीति स्वतन्त्रोच्चारणत्वमुप
Page #122
--------------------------------------------------------------------------
________________ सादर्श: (114) [ विशेषकाण्डेस्य च ' अहं गच्छामि ' इत्यादिप्रकृतवाक्यतात्पर्यविषयपरत्वाभावात् तदुच्चारणे विशिष्टव्यतिरेकः sughttH। __ आनुपूर्वीसजातीयं यद् वाक्यान्तरं तदुच्चारणानधानत्वं च निवेशयितुमशक्यम्- शब्दानुकरणस्थले एव समानानुपूर्वीकोच्चारणापेक्षानियमात्. वाक्यार्थानुवादस्थले समानार्थकवाक्यमात्रोच्चारणापेक्षणात् तत्र स्वातन्त्र्यापत्तेटुंरित्वात् । वस्तुतस्तु वाक्यान्तरस्थक्रियाकर्मतापन्नस्वघटितवाक्यार्थप्रत्यायनेच्छानधीनं स्वोचारणमेव स्वतन्त्रोच्चारणम् , अनुवादस्थले च 'इत्युवाच ' इतिवाक्यान्तपद्यते इत्यर्थः । स्वयमप्याह- प्रश्नवाक्यस्येति, 'को गच्छति' इत्यादिप्रश्नादिवाक्यस्य प्रकृतं यत् 'अहं गच्छामि' इतिवाक्यं तस्य यद् वक्तुः स्वात्मनि तात्पर्य तादृशस्त्रात्मतात्पर्यविषयपरत्वाभावात् तदुच्चारणे- 'अहं गच्छामि' इतिवाक्योचारणेऽन्यदीयोचारणाधीनोञ्चारणत्वसत्त्वेपि विशिष्टस्य अन्यदीयस्वार्थतात्पर्यकोच्चारणाधीनोच्चारणत्वम्य व्यत्तिरेका अभावः सुघट एवेति 'अहं गच्छामि' इत्युच्चारणस्योक्तस्वतन्त्रोचारणत्वं प्राप्तं तेन चात्राहंपदाद् वक्तः प्रीतिरुपपद्यते इत्यर्थः । अत्र स्वतन्त्रोचारितास्मत्पदम्य स्वतन्त्रोचारणकर्तृत्वोपलक्षितधर्माचन्छिन्ने शक्तिरितिसिद्धम् । नन्वाऽऽनुपूर्वीसजातीयम् अनुवादकवाक्यानुपूर्वीसजातीयम्-अनुवादकवाक्यसमानानुपूर्वीक यद् वाक्यान्तरं वक्तृवाक्यं तदुचारणानधीनमुच्चारणं स्वतन्त्रोचारणमित्येवोच्यताम् . एवमपि " मया त्वयि " इत्यादिऋष्यादिवाक्यानुपूर्वीसजातीयं यद् " मया त्वयि " इत्यादिदेवीवाक्यं तदुच्चारणाधीनमेव ऋष्याधुच्चारणमस्तीत्यत्रास्मत्पदेन ऋष्यादिबोधापत्ति स्ति, देव्युच्चारणं चानुपूर्वीसजातीयवाक्यान्तरोचारणानधीनत्वात् स्वतन्त्रोच्चारणमेवेत्यस्मत्पदादत्र देव्याः प्रतीतिरुपपद्यते चेत्याशङ्कयाह-- आनुपूर्वीति, द्विविधः खल्वनुवादो भवति- वाक्यानुवादो वाक्यार्धानुवादश्च शब्दानुकरणस्थले वाक्यानुवादस्थले एवं समानानुपूर्वीकवाक्योचारणापेक्षा नियमेन भवतीति तत्रानेन परिष्कारेण दोषाभावेपि वाक्यानुवादस्थले तु समानानुपूर्वीकोचारणापेक्षा. नियमो नास्ति किं तु समानार्थकवाक्यमात्रोचारणापेक्षानियम एवेति तत्रानुवादकवाक्योचार. णस्याऽऽनुपूर्वीसजातीयवाक्यान्तरोचारणानधीनत्वात् स्वतन्त्रोच्चारणत्वं स्यादेव न च वाक्यार्थानुवादस्थलेप्यनुवादकोचारणस्य svatantrocAraNatvamiSTama'nyathAnuvAdakavAkyaghaTakAsmatpadenAnuvAdakasyaiva बोधः स्याद् न तदिष्टं सेन वक्तबोधस्यैवेष्टत्वादिति नायं परिष्कारः सङ्गत इत्यर्थः । वक्ष्यमाणदोषभयेन कल्पान्तरमाह- वस्तुतस्त्विति, वाक्यान्तरस्था या क्रिया तादृशक्रियाकर्मतापन्नो यः स्वघटितस्य अस्मत्पदवटितस्य वाक्यस्यार्थस्तादृशार्थप्रत्यायनस्य येच्छा तादृशेच्छा.
Page #123
--------------------------------------------------------------------------
________________ अस्मत्पदम् .] शक्तिवादः । (115) रस्थोक्तिक्रियाकर्मतया तदर्थघटितवाक्यार्थ प्रतिपादयितुमेवाऽनुवादकोऽस्मद्घटितं वाक्यं प्रयुक्ते इति न स्वातंत्र्यम् । 'मां पश्य ' इत्यादौ प्रकृतवाक्यस्थज्ञानरूपक्रियाकर्मतया स्वं प्रतिपादायतुमेवाऽस्मदः प्रयोगात् तदुच्चारणस्य स्वातन्त्र्यनिर्वाहाय वाक्यान्तरेति । एतेन यत्र चैत्रेणान्यदयात् 'चैत्रः सुन्दरः' इतिवाक्यादेव वाक्यार्थ प्रतीत्य 'अहं सुन्दरः' इतिप्रयुज्यते तत्र स्वसमानार्थकवाक्योच्चारणसापेक्षत्वेपि न स्वातंत्र्यक्षतिः, न वा स्वपाण्डित्याभिमानिमोनिपुरुषज्ञानपरस्य " अयम् अहं पण्डितः' इति जानाति " itya'nyadIyoccAraNasya स्वात्न्त्र्याप्त्तिः। नधीने यरम्बोचारणं तदेव स्वतन्त्रोच्चारणं विज्ञेयम् , अनुवादस्थले च ' इत्युवाच ' इतिवाक्यान्तरस्था योक्तिक्रिया नकर्मतयैव तदर्थघटितवाक्यार्थम् अम्मत्पदघटितवाक्यस्यार्थ प्रतिपादयितुमनुवादकोऽम्मत्पदवटितवाक्यं प्रयुक्ते इत्यनुवादकोच्चारण वाक्यान्तरस्थकियाकर्मतापनस्वघटितवाक्यार्थप्रत्यायनेन्छाधीनत्वान स्वतन्त्रोच्चारणं भवति येन " मया 'वयि, इत्यत्रास्मत्पदेन अध्यादेरनुवादकस्य बोधः स्यात्, देव्युश्चारणं च वाक्यान्तरस्थक्रियाकर्मतापनस्वघटितवाक्यार्थप्रत्यायनेच्छानधीनत्वात् स्वतन्त्रोच्चारणमेवेति " मया त्वयि " इत्यत्रोम्मत्पदेन देव्याः प्रतीतिरुपपद्यते चेत्यर्थः । " देव्युवाच " इतिवाक्यस्थोक्तिक्रियायाम " मया त्वयि " इत्यादिवाक्यस्य योर्थस्तस्यैव कर्मत्वमस्तीतिमष्टमेव । नन्वत्र वाक्यान्तरस्थेति किमर्थमुक्तमित्याशङ्कय वाक्यान्तरस्थेतिपदस्य सार्थक्यमाह- मामिति, यदि वाक्यान्तरस्थेति नोक्तं स्यात्तदा ' मां पश्य ' इत्यत्रैतद्वाक्यस्था या पश्येतिपदप्रतिपाद्या ज्ञानरूपा क्रिया तत्कर्मतयेच स्वात्मानं प्रतिपादयितुं मामित्यस्मत्पदं प्रयुक्तमस्तीति -- मां पश्य ' इत्युच्चारणस्यापि स्वतन्त्रोच्चारणत्वं न स्याद् इष्टं च स्वतन्त्रोचारणत्वमिति तन्निर्वाहाय वाक्यान्तरस्थेत्युक्तं तथा चास्मत्पदघटितद्वाक्यार्थस्यैतद्वाक्यघटकक्रियाकर्मस्वेपि वाक्यान्तरस्थक्रियाकर्मत्याभावात् ' मा पश्य । इतिवाक्योचारणस्य न स्वातन्त्र्यक्षतिरित्यर्थः । . एत्त्प्रिस्स्कार्स्योप्योगान्त्र्माः-एतेनेति। वाक्यार्थम् स्वसौन्दर्यम् । स्वसमानेति--स्वम् 'अहं सुन्दरः ' इतिवाक्यं तत्समानार्थकवाक्यम् ' चैत्रः सुन्दरः ' इतिवाक्यं तस्य यदन्यदीयकर्तृकमुच्चारणं तत्सापेक्षत्वेपि 'अहं सुन्दरः ' इत्युच्चारणस्य स्वातन्त्र्यक्षति स्ति- वाक्यान्तरस्थक्रियाकर्मतया ' अहं सुन्दरः ' इतिवाक्यार्थस्य प्रत्यायनेच्छाभावादिस्यर्थः । अत्र चैत्रोऽन्धो वा सौन्दर्यज्ञानरहितो वा विज्ञेयः । न वेति- स्वपाण्डित्यामिमानी यो मौनी पुरुषस्तस्य यत् स्वाण्डित्यविषयकं ज्ञानं तत्प्रतिपादनपरम् ." अयम् 'अहं पण्डितः । इति जानति " इत्यन्यदीयवाक्यं तदुच्चारणस्य स्वातन्त्र्यापत्तिरपि नास्ति- अत्र ' इति जानाति ' इति यद्वाक्यान्तरं तदस्था या जानालिपदप्रतिपाद्या ज्ञानरूपा क्रिया तत्कर्मतयैव 'अहं पण्डितः' इति वाक्यार्थ प्रतिपादयितुं वक्तोक्तवाक्यमुचारयतीति न तदुच्चारणस्य स्वातन्त्र्यापत्तिस्तेन चात्राहंपदेन न वक्तुः प्रतीतिर्जायते किं तु स्वपाण्डित्याभिमानिमोनिपुरुषस्यैवेत्यर्थः, एतद्वाक्यं चान्यदीयो
Page #124
--------------------------------------------------------------------------
________________ सादर्श: [ विशेषकाण्डे ( 116 ) अथैवं रीत्याऽव्यवहितोक्तस्थलेऽहं पदेनोच्चारयितृपुरुषविषयकप्रतीतिवारणेप्यडभिमानिनस्तेन प्रत्ययो दुरुपपाद एव तस्योच्चारणाभावेनाऽस्मत्पदान्वाच्यत्वादितिचेत् ?, सत्यम् - स्वतन्त्रोच्चारयितुः सर्वत्रास्मदर्थत्वे स्यादेवेयमनुपपत्तिः. तदेव न - स्वतन्त्रोच्चारितास्मत्पदस्यैव तद्वाचकत्वात् । निरुक्तस्वतन्त्रोचारणराहतस्य चास्मदः स्वघटितवाक्यार्थ कर्म कवाक्यान्तरस्थक्रिया कर्तर्येव. शक्तिः, एवं च " मया त्वयि हतेऽत्रैव " इत्यादौ तादृशक्रिया" देव्युवाच " इतिवाक्यान्तरस्थोक्तिक्रियैव तत्कर्तृत्वं देव्या इति पूर्वोक्तभ्रमं विनैव तत्प्रतीतिरुपपादयितुं शक्यते । चारितमेव नोक्तस्त्रपाण्डित्याभिमन्युच्चारित नितिसुचनाय मौनीत्युक्तम् । anyadIyastrArthatAtpafararooraatatcAraNaM स्वतन्त्रोचारणम् " इत्युक्त परिष्कारपक्षेत्वत्र वक्तुरुच्चारणमन्यदीयस्वार्थ तात्पर्य कोच्चारणानधीनत्वात् स्वतन्त्रोच्चारणं स्यात् तेन चात्राहंपदेन वक्तुरेव प्रतीतिरापयेत स्त्रपाण्डित्याभिमानि पुरुषस्य चेष्टा प्रतीतिर्न स्यादिति दोषोऽनुसंधेयः । namba'Jyavahitoktasthale=" अयम् ' अहं पण्डितः' इति जानाति " इत्यत्रैबंरीत्या वक्तुरुवारणस्य स्वातन्त्र्यनिरासेनाऽहंपदेनोच्चारयितृपुरुषविषयकप्रतीतिवारणे कृतेपि स्वपाण्डित्या भिमानिस्तेन = अहंपदेन प्रत्ययः = प्रतीतिर्दुरुपपादैव - यतो वाक्यान्तरस्थक्रियेत्याद्युक्त परिष्कारेणाप्युस्वतन्त्रोचारणकर्तुरेवास्मत्पदार्थत्वं प्रतिपादितमत्र चैतद्वाक्योचारणं न स्वपाण्डियाभिमानिपुरुकर्तृकमित्याशङ्कते - अथेति । तस्य == स्वपाण्डित्याभिमानिपुरुषस्य षष्ठ्यर्थः कर्तृत्वं तथा च स्वपाण्डित्याभिमानिपुरुषकर्तकोञ्चारणामायेनेत्यर्थः । उक्तानुपपत्ति स्वीकुर्वन्नाह - सत्यमिति, यदि सर्वत्र स्वतन्त्रोचारयितुरेवाऽस्मत्पदार्थत्वं स्यात्सदेयम् = उक्तस्थेऽहंपदेन स्वपाण्डित्याभिमानिपुरुषविषयकप्रतीत्यनुपपत्तिः स्यादेव तदेव = स्वतन्त्रोच्चारयितुरेवास्मदर्थत्वमिति नियमो नास्येक यतः स्वतन्त्रोच्चारितस्य = उक्तस्त्रतन्त्रोचारणविषयस्यैवास्मत्पदस्य तद्वाचकत्वम् स्वतन्त्रोचारयितृवा त्वं स्वीक्रियते न kha'smatpadamAtrasya तथा च निरुक्तस्वतन्त्रोच्चारणरहितस्य= निरुक्तस्वतन्त्रोचारणाविषयस्य tva'smadaH - अस्मत्पदस्य स्वघटितम् अस्मत्पदघटितं यद्वाक्यं तस्य योर्थस्तादृशार्थकर्मिका या वाक्यान्तरस्था क्रिया तत्कर्तर्येव शक्तिः स्वीक्रियते, अत्र च ' अहं पण्डितः इतिवाक्यार्थकर्मिका या 'बाक्यान्तरस्था जानातिपदप्रतिपाद्या ज्ञानरूपा क्रिया तत्कर्ता स्वपाण्डित्यामिमानपुरुष एवेति तस्याऽत्रत्यास्मत्पदेन प्रतीतिः सूपपादैवैत्यर्थः । निरुक्तस्वतन्त्रोचारणाविषयस्यास्स्मत्पदस्योक्तकर्तरि शक्तिस्वीकारस्य फलान्तरमाह एवं चेति, L6 मया त्वयि " इत्यादि वाक्यस्य ऋषिकर्तृकमुच्चारणं स्वतन्त्रोच्चारणं नास्येवेति तादृशर्षिकर्तृकोच्चारणकालेप्यत्र तादृशक्रिया - स्वघटितवाक्यार्थकर्मिका क्रिया " देव्युवाच " इतिवाक्यान्तरस्थोक्तिक्रियैव तरकतृत्वं देव्या एवेति पूर्वोक्तमं विनैव तत्प्रतीतिः देव्याः प्रतीतिरस्मत्पदेनोपपादयितुं शक्यते इत्यर्थः । "
Page #125
--------------------------------------------------------------------------
________________ शक्तिवादः । ( 117 ) स्वघटितवाक्यार्थकर्मकवाक्यान्तरस्थक्रियात्वं च तादृशार्थकर्मकत्वेन वाक्यान्तरप्रतिपाद्यत्वं तेन 'अहं पण्डित इतिविद्वांसं पश्य इत्यादौ दर्शनादिक्रियाया अस्मच्छब्दघटितवाक्यार्थविषयकत्वसम्भवेपि तेन रूपेण समभिव्याहृतवाक्याअन्तराप्रतिपाद्यतया न तत् क्रियाकर्तुरस्मच्छन्दतः प्रतीतिः । अथ इतिपदघटितवाक्यान्तरात् क्रियाप्रतिपत्तावेव तत्कर्तुर्वाक्यान्तरप्रातेपाद्यक्रियाकर्तृत्वं सुग्रहं तदूग्रह एव च तद्वदितानुगमकरूपेणाऽस्मच्छन्दशक्तिग्रहेऽस्मच्छन्दघटितवाक्यार्थप्रतीतौ तस्येतिपदादुपस्थित्या vAkyAntarakriyApratipattiritya'nyonyAzraya इतिचेत् ?, अस्मत्पदम् ] 'अहं पण्डित इतिविद्वांसं पश्य' इत्यत्र पश्येतिदर्शन क्रिया कर्तुरहंपदवाच्यत्वं स्यादितिभयेन वघटितवाक्यार्थकर्मकवाक्यान्तरस्थक्रियां परिष्करोति- स्वघटितेति, तादृशार्थकर्मकत्वेन= 'स्वघटितवाक्यार्थकर्मकत्वेन रूपेण वाक्यान्तरप्रतिपाद्या या क्रिया सैवोक्तस्थले स्ववटितवाक्यार्थकर्मक वाक्यान्तरस्थक्रिया विज्ञेया तथा च 'अहं पण्डित इतिविद्वांसं पश्य' इत्यत्र पश्येतिदर्शनक्रियायाः 'अहं पण्डित इतिविद्वांसम्' इत्याकार कारमच्छन्दघटितवाक्यार्थविषयक - त्वसंभवेपि तेन=अस्मच्छन्द घटितवाक्यार्थ कर्मकत्वेन रूपेण समभिव्याहृतवाक्यान्तरप्रतिपाद्यत्वं नास्तीति तत्क्रियाकर्तुः =यं प्रत्युक्तवाक्यमुच्यते तस्य पश्येतिदर्शनक्रियाकर्तुरत्राहंपदेन प्रतीयापत्तिर्नास्ति, उक्तक्रियाया एतत्परिष्काराभावे तु पश्येतिदर्शन क्रियापि स्वघटितवाक्यार्थक वाक्यान्तरस्थक्रियैवेति दर्शनक्रियाकर्तुरप्यत्राहंपदेन प्रतीतिः स्यादेव न चैतदिष्टमित्यर्थः । प्रतिपाद्यत्वं चात्र वक्तुः प्रतिपादनेच्छाविषयत्वमेत्र इच्छा च वक्तुरधीनेत्यत्र 'इतिविद्वांसम' इत्याकारकविदिक्रियायामेवास्मलदघटितवाक्यार्थकर्मकत्वेन प्रतिपाद्यत्वमस्तीत्यहंपदेनात्र तादृशविदिक्रियाकर्तुरेव पण्डितंमन्यस्य प्रतीतिर्जायते I ननु "निरुक्तस्त्र तन्त्रोचारणरहितस्य चास्मदः स्वघटितवाक्यार्थकर्मक वाक्यान्तरस्य क्रियाकर्त" शक्तिः" इत्यत्र विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वाद् इतिपदघटितात् ' इत्युवाच - 'ऽइतिजानाति' इत्यादि वाक्यान्तरात् कर्तृविशेपणीभूतायाः क्रियायाः प्रतिपत्तौ सत्यमेव तत्क तुरितिपदघटितवाक्यान्तरप्रतिपाद्यक्रियाकर्तृत्वं ग्रहीतुं शक्यते तद्महे वाक्यान्तरप्रतिपा द्यक्रिया कर्तृत्वग्रहे जाते एव च तदूर्घटितानुगमकरूपेण वाक्यान्तरप्रतिपाद्य क्रियाकर्तृत्वोपलक्षितधर्मावच्छिन्नत्वेनानुगमकरूपेणाऽस्मत्पदशक्तिग्रहो जायते तेन च शक्तिग्रहेणास्मत्पदघटित - वाक्यास्यार्थप्रतीतिर्जायते तादृशास्मत्पदघटितवाक्यार्थप्रतीतौ जातायां च तस्य = अस्मत्पद * घटितवाक्यार्थस्य वाक्यान्तस्स्थैतिपदादुपस्थित्या वाक्यान्तरक्रियाप्रतिपत्तिः स्वघटितवाक्यार्थकमेकत्वेन रूपेण वाक्यान्तरस्थक्रियाप्रतिपत्तिरित्यन्योन्याश्रयो दोष इत्याशङ्कते - अथेति । अत्रेतिपदघटितवाक्यान्तरात् क्रियाप्रतिपत्तौ सत्त्यां तत्कर्तुस्तादृशवाक्यान्तरप्रतिपाद्यक्रियाकर्तृत्वं सुग्रहं तद्द्महे एवं मध्यपतित कारणैः स्त्रघटितवाक्यार्थ कर्मकचाक्यान्तरस्थक्रियात्वं सुग्रहमित्यन्योन्याश्रय- स्वरूपं विज्ञेयम् ।
Page #126
--------------------------------------------------------------------------
________________ ( 118 ) सादर्श: [ विशेषकाण्डे -- न वाक्यान्तरजन्यत्वोपरक्तप्रतिपत्तिविषयतया वक्तृबुद्धिस्थत्वस्यैव क्रियायां विशेषणत्वोपगमात् प्रतिपत्तेः पूर्वमपि प्रकरणादिना तादृशवबुद्धेर्यहसंभवेनाऽन्योन्याश्रमानवकाशात् । स्वार्थघटितवाक्यार्थविषयकत्वान्वितक्रियाकर्तृतया वाक्यान्तरप्रतिपाद्यत्वेन या वक्तृबुद्धिस्तद्विषयतावच्छेदकत्वं प्रवृत्तिनिमित्तानुगमकमिति तु सारम्, एवं च बुद्धिविषयतावच्छेदकत्वस्य प्रवृत्तिनिमित्तानुगमकत्वमवादोपि संगच्छते । उच्चारणकर्तृत्वानुगमकशरीरेपि मिश्राणां बुद्धिस्थत्वनिवेशबीजं तु नावधारयामः । 6 परिहरति--नेति, यादृश क्रियाकर्तर्यस्मत्पदस्य शक्तिरुक्ता तादृशक्रियायां वाक्यान्तरजन्यत्रो - परक्ता = वाक्यान्तरजन्यत्वविशिष्टा या प्रतिपत्तिस्तादृशप्रतिपत्तिविषयतया वक्तबुद्धिस्त्वमेव विशेपण विज्ञेयं तथा च ' इत्युवाच' इत्यादिवाक्यान्तरजन्यं यद् ज्ञानं तादृशज्ञानविषयोभूता नाम ' इत्युवाच' इत्यादिवाक्यान्तरप्रतिपाद्या वक्तृबुद्धिस्था च या किया तादृशक्रियाकर्तर्यस्मत्पदस्य शक्तिस्तथा च प्रतिपत्तेः उक्तवाक्यार्थप्रतिपत्तेः पूर्वमपि प्रकरणादिना तादृशवबुद्धेः क्रियायां यद्वाक्यान्तरप्रतिपाद्यत्वं विशेषणं तादृशवाक्यान्तरप्रतिपाद्यत्वविषयक वक्तृबुद्धेर्यहसंभवेन प्रदर्शिता - न्योन्याश्रयस्यावकाशो नास्तीत्यर्थः । " वाक्यान्तरजन्यत्वोपरक्तप्रतिपत्तिविषयतया" इत्यत्र "वाक्यान्तरप्रतिपाद्यतया" इत्यपि क्वचित्पाठः स च सुलभार्थस्तत्र 'वाक्यान्तरप्रतिपाद्यत्वेन रूपेण वक्तृबुद्धिस्था या 'उवाच' इत्यादिक्रिया tatkartarya'smatpadasya शक्तिरित्यर्थः' / निष्कर्षमाह - स्वार्थेति - स्वार्थघटित :- अस्मत्पदार्थघटितो यः " मया त्वयि" इत्यादिवाक्यप्रतिपाद्योर्थस्तद्विषयकत्वेनान्विता = विशिष्टा नाम स्वार्थघटितवाक्यार्थकर्मिका या 'उवाच' इत्यादिक्रिया तादृशक्रियाकर्तृत्वेन रूपेण यद् "देव्युवाच " इत्यादिवाक्यप्रतिपाद्यत्वं तेन रूपेगोक्तकर्तृविपयिका या वक्त्तबुद्धिस्तद्विषयतावच्छेदकत्वमेवास्मत्पदप्रवृत्तिनिमित्तानां चैत्रदेवीदीनामनुगमकं बोध्यं तथा चोक्तवक्तृबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने स्वतन्त्रोच्चारणहितस्यास्मरपदस्य शक्तिरित्यत्र प्राप्तम्, तादृशवबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मश्च " मया स्वयि" इत्यत्र देवीत्वमेवेत्यत्रास्मत्पदेन देव्याः प्रतीतिरुपपन्ना । 'अहं पण्डित इतिविद्वांस परय' इत्यत्र स्वार्थघटितवाक्यार्थकर्मिका क्रिया विदिक्रिया तत्कर्तुः पण्डितंमन्यस्यास्मत्पदार्थत्वं विज्ञेयम् । एतत्परिष्कारस्य फलान्तरमाद- एवं चेति, अस्मत्पदस्थलेपि बुद्धिविषयतावच्छेदकत्वं प्रवृत्तिनिमित्तानुगमकमस्तीति यः प्रवादोस्ति तस्यापि संगतिर्जातेत्यर्थः । मुरारिमिश्रैस्तु " उच्चारथि - तृतावच्छेदकबुद्धिप्रकारावच्छिन्नेऽस्मत्पदस्य शक्तिः" इत्युक्तं नाम उच्चारयितृतावच्छेदको यो बुद्धिविषयतावच्छेदकत्वोपलक्षितश्चैत्रत्वादिधर्मस्तदवच्छिन्नेऽस्मरपदस्य शक्तिः, अत्र च बुद्धिस्त्वनिवेशस्य प्रयोजनं नैवावगम्यते व्यर्थत्वप्रतिसंधानादिति मिश्रमतमाक्षिपति- उच्चारणेति । संप्रति युष्मत्पदशक्तिनिरूपणाय ' स्वसंबोध्यतावच्छेदकत्वोपलक्षितधर्मविच्छिन्ने युष्मत्पदस्य शक्तिः ' इत्यत्र युष्मत्पदप्रवृत्तिनिमित्तानुगमकं यत् स्वसंबोध्यतावच्छेदकत्वं तद्गर्भप्रविष्टं
Page #127
--------------------------------------------------------------------------
________________ युष्मपदम् ] shktivaadH। (119) एवं युष्मत्पदप्रवृत्तिनिमित्तानुगमकगर्भनिविष्टं स्वसंबोध्यत्वमपि वाक्यान्तर स्थक्रियाकर्मत्वेन स्वघटितवाक्यार्थानवाहिनी या स्वजन्यप्रतीत्याश्रयत्वेनेच्छा तद्विषयत्वम् । अनुवादकेन यः संबोध्यते स नानुवादकोचारितयुष्मच्छब्दनिरूपितनिरुक्तसंबोध्यतावान्- वक्तृप्रतिपाद्यतया युष्मदर्थघटितवाक्यार्थघटितो यो वाक्यार्थकर्मकोक्तिक्रियाघटितवाक्यार्थस्तद्विषयकत्वविशिष्टप्रतिपत्त्याश्रयत्वेनैव तस्याऽनुवादकेच्छाविषयत्वात् । / यदि च 'इतिपदघटितवाक्यार्थप्रतीतिरूपफलेच्छाधीना युष्मदर्थघटितवाक्यार्थप्रतीतिविषयिणी तादृशवाक्यार्थाशे वाक्यान्तरस्थक्रियाकर्मत्वानवगाहियत् स्वसंबोध्यत्वं तत् परिष्करोति- एवमित्यादिना । वाक्यान्तरेति- वाक्यान्तरस्था या 'उवाच ' इत्यादिवचिक्रिया तत्कर्मत्वेन स्वघटितस्य युष्मत्पदघटितस्य " मया त्वयि " इत्यादिवाक्यस्यार्थ या नाऽवगाहते एतादृशी या स्वजन्यप्रतीत्याश्रयत्वेन युष्मत्पदघटितवाक्यजन्यप्रतीतिप्रकारिकेच्छा तादृशेन्छाविषयत्वं स्वसंवोध्यत्वं विज्ञेयम्, " मया त्वयि " इत्यत्र देव्या इच्छा " देव्युवाच " इतिवाक्यान्तरस्याकथनाद वाक्यान्तरस्थक्रियाकर्मत्वेन " मया त्वयि " इत्यादिस्वघटितवाक्याथ नावगाहते इति तदनवगाहिनी या युष्मत्पदघटितवाक्यजन्यप्रतीत्याश्रयत्वप्रकारिका " मया त्वयि" इत्यादिवाक्यजन्यप्रतीत्याश्रयो महिषासुरो भवतु इत्याकारा इच्छा तद्विषयत्वं महिषासुरेऽस्त्येवेत्यत्र युष्मत्पदेन महिषासुरस्य प्रतीतिरुपपन्ना, ऋषिणा तु " देव्युवाच ॥ इतिकथनात् ऋषीच्छा " मया त्वयि " इत्यादिस्वघटितवाक्यार्थ वाक्यान्तरस्थवचिक्रियाकर्मत्वेनैवावगाहते इति तदवगाहिनी या " मया त्वयि '' इत्यादिवाक्यजन्यप्रती. रयाश्रयः सुरथो भवतु इत्याकारा ऋषीच्छा तादृशेच्छाविषयत्वमेव सुरथस्यास्तीति नात्र युष्मत्पदेन सुरथस्य प्रतीत्यापत्तिरित्यर्थः । अनुवादकसंवोध्यस्यानुवाद्यवाक्यघटकयुष्मत्पदेन प्रतीत्यापत्तिर्नास्तीति स्वयमप्याह- अनुवादकेनेति । निरुक्तसंबोध्यतावान् उक्तेच्छाविषयत्वरूपसंबोध्या तावान् । उक्ते हेतुमाह- वक्तृप्रतिपायेति, वक्तप्रतिपाद्यत्वेन रूपेण " मया त्वयि " इत्यादियुष्मदर्थघटितवाक्यार्थघटितो यः " देव्युवाच ॥ इत्यारभ्य " आशु देवताः " इतिपर्यन्तं स्वघटितवाक्यार्थकर्मकोक्तिक्रियाघटितो महावाक्यार्थस्तद्विषयकत्वविशिष्टा-तद्विषयिका या प्रतिपत्तिआः-उक्तमहावाक्यार्थज्ञानं सदाश्रयत्वेनैव रूपेण तस्य--अनुवादकसंबोध्यस्य सुरथादेः 'एतन्महावाक्यजन्यप्रतीत्याश्रयः सुरथो भवतु , इत्याकारा याऽनुवादकेच्छा ऋषीच्छा तद्विषयत्वमस्ति न तु क्लेइष्टेच्छाविषयत्वमिति नात्र सुरथादेर्युष्मत्पदेन प्रतीत्यापत्तिरित्यर्थः । नबिछायाः स्वाधीनत्वाद् इतिपदघटित यत् ' इत्युवाच ' ' इतिजानाति ' इत्यादिवाक्य तस्य योर्थस्तत्प्रतीतिरूपं यत् फलं तादृशफलेच्छाधीना " मया त्वयि " इत्यादियुष्मदर्थधटितवाक्यार्थो यस्तत्प्रतीतिविषयिणी तत्प्रतीतिविषयिका तादृशवाक्यार्थांशे-युष्मदर्थघटितवाक्यार्थाशम् इत्युवाच ' इत्यादिवाक्यान्तरस्थक्रियाकर्मत्वेनाऽनवगाहिन्यपि तादृशवाक्योचारणा
Page #128
--------------------------------------------------------------------------
________________ (120) सादर्श: (विशेषकाण्डेन्यपि तादृशवाक्योचारणानुकूलाऽनुवक्तुरिच्छा संभवतीति तादृशेच्छामादायानुवादकसंबोध्यस्य संबोध्यतापत्तिः' इति मन्यते ? तदा वाक्यान्तरार्थप्रतीतीच्छानधीनत्वमपीच्छाविशेषणं देयमिति " मया त्वयि हतेऽत्रैव " इत्यादी युष्प्रच्छन्दान्न सुरथादिप्रतीतिः । एवमभ्रान्तस्य ततो महिषासुरादिप्रतीतिनिर्वाहाय वाक्यान्तरस्थस्वघटितवाक्यार्थकर्मकक्रियाकर्मण्यपि युष्मदः शक्त्यन्तरं स्वीकार्य तत्र देवी महिषासुरमित्युवाचेतिवाक्यस्थक्रियाकर्मत्वं महिषासुरादेरिति तस्यापि त्वयि ' इत्यादि शब्दार्थतोपपत्तिः । अत्रापि पूर्ववत् स्वघटितवाक्यार्थविषयकत्वान्वितक्रिया. नुकला-युष्मत्पदघटितवाक्योचारणानुकूलाऽनुवादकस्याऽआदेरिच्छा संभवतीति तादृशेच्छामादायानुवादकसंबोध्यस्यापि सुरथादेः संबोध्यत्वं स्यादेवेति " मया त्वयि " इत्यत्र युष्मत्पदेन सुरथादेरपि बोधः स्यादेवत्याशङ्कयाह- यदीति ! अत्र च "अत्र महाशक्यार्थबोधः phalama'vAntaravAkyArthabodha उपाय इति "मया त्वयि " इत्याद्यवान्तस्वाक्यमात्रजन्यबोधो भवतु इत्याकाराय इच्छाया अपि तादशवाक्योचारणानुकूलत्वात् तस्यां च वाक्यान्तरस्थक्रियाकर्मत्वेन स्वघटितवाक्यार्थस्याऽनवगाहनात् तद्विशेष्यत्वमादायाऽनुवादकसंबोध्यस्य निरुक्तसंबोध्यतापत्तिरित्याशङ्कते- यदिचेत्यादि " इति हरिनाथभट्टाचार्याः । उत्तरमाह- तदेति, अनेन हि वाक्यान्तरार्थप्रतीतीच्छानधीना वाक्यान्तरस्यक्रियाकर्मत्येन स्वघटितवाक्यार्थानवगाहिनी या स्वजन्य:तीत्याश्रयत्वेनेच्छा तादृशेच्छाविषयत्वं स्वसंबोध्यत्वम् । इतिप्राप्तं तथा चात्रोक्तानुवदकर्षीच्छा : इत्युवाच । - देव्युवाच ' इत्यादि यद्वाक्यान्तरं तदर्थप्रतीतीच्छानधीना नास्ति किं तु सुरथस्य -- देव्युवाच ' इत्यादिवाक्यान्तरार्थस्यापि प्रीतिः स्यादितीच्छास्तीति तादृशेच्छाधीनवोक्तयुष्मदर्थघटितवाक्यार्थप्रतीत्याश्रयत्वेनेच्छास्तीति न " मया त्वयि " इत्यत्र युष्मच्छब्दाद् अनुवादकसंबोध्यसुरथादेः प्रतीत्यापत्तिः । देव्यास्तु योक्तयुष्मदर्थघटितवाक्यार्थप्रतीत्याश्रयत्वेनेच्छा सा' देव्युवाच : इत्यादिवाक्यान्तरस्याभावाद वाक्यान्तरार्थप्रतीतीच्छानधी वास्तीति तद्विषयत्या महिषासुरस्यात्र युष्मत्पदेन प्रतीतिरुपपन्नेत्यर्थः । "युष्मत्पदस्य शत्यन्तरमाह- एवमिति । ततः युष्मत्पदात् । "देव्युवाच " इत्यादिवाक्यान्तरस्था या युष्मत्पदघटितवाक्यार्थकर्मिका बच्चादिक्रिया तत्कर्मण्यपि युष्मत्पदस्य शक्तिरस्तीत्यर्थः । " मया त्वयि " इत्यत्र " देव्युवाच " इतिवाक्यान्तरस्थवचिक्रियाकर्मत्वं महिपासुरस्यास्तीति युष्मत्पदेन तस्य महिषासुरस्य बोध उपपन्न इत्याह-- तत्रेति । युष्मत्पदप्रवृत्तिनिमित्तमाह- अनापीति । पूर्ववत्-" स्वार्थघटितवाक्यार्थविषयकवान्वित 118" इत्याधुक्तास्मस्पदप्रवृत्तिनिमित्तानुगमकस्वरूपवत् । स्वघटितेति- स्वघटितवाक्यार्थविषयकत्वान्विता= " मया स्वयि " इत्यादियुष्मत्पदघटितवाक्यार्थकर्मिका या वच्यादिक्रिया तादृशक्रियाकर्मत्वेन रूपेण वाक्यान्तरप्रतिपाद्यत्वेन=" मया त्वयि " इत्यादिवाक्यान्तरेण प्रतिपादनेच्छाविषयत्वकारिका
Page #129
--------------------------------------------------------------------------
________________ युष्मदस्मत्यदे. ] shktivaadH। (121) कर्मतया वाक्यान्तरप्रतिपाद्यत्वेन या वक्तृबुद्धिस्तदूविषयतावच्छेदकत्वेनाऽनुगतानां चैत्रत्वमहिषासुरत्वादीनां प्रवृत्तिनिमित्तत्वं बोध्यम् । संबोध्यत्वघटितानुगमकशरीरे च बुद्धिविषयतावच्छेदकत्वनिवेशनं मिश्रोक्तमनुपादेयमेव- संबोध्यतावच्छेदके बुद्धिप्रकारत्वस्याऽव्यावर्तकत्वात् । . . अथ तात्पर्यसत्त्वे ' अहमत्रास्मीति मैत्रो जानाति । इत्यादिचैत्रवाक्यस्थाऽस्मच्छब्दाच्चैत्रोपि प्रतीयते तत्र चैत्रस्य स्वघटितवाक्यार्थकर्मकक्रियाकर्तृत्वाभाचात् तदुचारणस्य निरुक्त्स्वात्न्त्र्याभावाचानुप्प्त्तिः। एवम् 'चैत्र त्वया भुक्तमिति मया श्रुतम् ' इत्यादौ चैत्रस्य युष्मच्छब्देन प्रतिपादनात् तस्य च वाक्यान्तरस्थक्रियाकर्मत्वस्य निरुक्तेच्छाविषयत्वरूपसंबोध्यत्वस्य चाऽभावात् तत्कथमुपपद्यतामिति चेत् ?, या वक्तबुद्धिस्तद्विषयतावच्छेदकत्वेन रूपेणानुगतानां चैत्रत्वमहिषासुरत्वादीनां युष्मत्पदप्रवृत्तिनिमित्तत्वं बोध्यम्, तथा चोक्तरूपा या वक्तृबुद्धिस्तादृशबुद्धिविषयतावच्छेदकत्वोफ्लक्षितधर्मावच्छिने युष्मत्पदस्य शक्तिरिति सिद्धम्, तादृशधर्मश्च चैत्रत्वमहिषासुरत्वादिकं बोध्यम् । मुरारिमिश्रेण तु बुद्धिविषयतावच्छेदकीभूतं यत् स्वसंबोध्यतावच्छेदकं तादृशसंबोध्यतावच्छेदकत्वोफ्लक्षितधर्मावच्छिने युष्मत्पदस्य शक्तिः ' इत्यादिरीत्या संबोध्यत्वघटितं यद् युष्मत्यदप्रवृत्तिनिमित्तानुगमकं तच्छरीरेपि बुद्धिविषयतावच्छेदकत्यस्य यो निवेशः कृतः सोऽनुपादेय एवास्ति- किंचिद्व्यावसंकस्यैव विशेषगत्वं भवति संबोध्यतावच्छेदके च निवेशितं बुद्धिप्रकारत्वम् बुद्धिविषयतावच्छेदकत्वमव्यावर्तकमेवेत्याशयेन मिश्रोक्तमाक्षिपति- संबोच्यत्वेति । स्पष्टमन्यत् । ___ शकते- अथेति, 'अहमत्रास्मीति मैत्रो जानाति ' इतिचैत्रोक्तवाक्यस्यार्थद्वयं संभवति तत्रैकः किल ' मैत्रोऽत्रस्यां स्वस्थितिं जानाति । इति एतदर्थपक्षे hya'hamitya'smatpadena मैत्रस्य प्रतीतिरिष्टा सा च संभवत्येव- मैत्रस्य वाक्यान्तरस्थजानातीतिक्रियाकर्तृत्वात् पूर्वमस्मत्पदस्य स्वघटितवाक्यार्थकर्मकवाक्यान्तरस्थक्रियाकार शक्तरुतत्वात, द्वितीयः खलु 'मैत्रोऽऋत्यां मदीय. ( चैत्रीय ) स्थिति जानाति । इति एतदर्थपक्षे त्वमित्यस्मन्पदेन चत्रस्य प्रतीतिरिष्टा सा न संभवति चैत्रे ' अहमत्रास्मि' इतिस्ववटितवाक्यार्थकर्मकजानातिक्रियाकर्तृत्वस्याऽभावात् तथा svatantrocAraNakartaryapya'smatpadasya शक्तिरुक्ता तादृशस्वतन्त्रोच्चारणकर्तृत्वमपि चैत्रे नास्ति चैत्रकतृकोक्तवाक्योचारणस्य स्वतन्त्रत्वाभावादू वाक्यान्तरस्थक्रियाकर्मतापन्नम्वघटितवाक्यार्थप्रत्यायनेच्छानधीनोचारणस्यैवोक्तरीत्या स्वतन्त्रत्वस्वीकाराद् अत्र च चैत्रोच्चारणम् 'इतिजानाति' इतिवाक्यान्तरस्थजानातिक्रियाकर्मतापनत्वेनैव या स्वघटितवाक्यार्थप्रत्यायनेच्छा तदधीनमेवास्तीत्यबाहेपदेन चैत्रप्रतीतेरनुपपत्तिरित्यर्थः । अस्मत्पदेऽनुपपत्ति प्रदर्य युष्मपदे प्रदर्शयति- एवमिति । तस्य चैत्रस्य चैत्रे इतियावत् । युष्मत्पदस्य वाक्यान्तरस्थ क्रियाकर्मणि " वाक्यान्तरस्थक्रियाकर्मत्वेन 119 " इत्याद्युक्तेच्छाविषयत्वरूपसंबोध्यत्ववति च शक्तिरक्ता - चैत्र त्वया भुक्तमिति
Page #130
--------------------------------------------------------------------------
________________ - - (122) सादर्श: [विशेषकाण्डेतर्हि स्वातन्त्र्यमुच्चारणविशेषणं संबोध्यत्वघटकेच्छायां निरुक्तेच्छानधीनत्वादिविशेषणं च त्याज्यमेव, " मया त्वयि हतेव" इत्यादौ तात्पर्यविरहादेवाइनुवादकतत्संबोध्ययोः " मया त्वयि " इत्यादिना प्र्तिपाद्नोप्प्त्तेः। .. न चैवं बुद्धिविषयतावच्छेदकरूपावच्छिन्ने एव युष्मदस्मदोरपि शक्तिरास्त किं संबोध्यत्वोच्चारयितृतावच्छेदकावच्छिन्ने शक्तिस्वीकारेण ? तात्पर्यत एवातिप्रसङ्गभङ्गसम्भवादिति वाच्यम्, तात्पर्यसत्वेपि चैत्रोचारितात् 'अहं करोमि' मया श्रुतम् । इति मैत्रायुक्तवाक्ये च चैत्रे वास्यान्तरस्थक्रियाकर्मत्वमपि नास्ति निरुक्तेच्छाविषयवरूपसंबोध्यत्वमपि नास्तीत्यत्र त्ययेतियुमत्पदेनेष्टा चैत्रप्रतीतिः कथमुपपद्यतेत्यर्थः । तत्युष्मच्छन्दन चैत्रप्रतिपादनम् । उत्तरमाह-तर्हिति, स्वातन्त्र्यमुच्चारणविशेषणं त्याज्यं तथा cocAraNakartarya'smatyadasya शक्तिरितिप्राप्तं तत्र 'अहमत्रास्मीति मैत्रो जानाति ' इत्यत्र चैत्रे स्वघटितवाक्यार्थकर्मकक्रियाकर्तृत्वस्य निरुक्तस्वतन्त्रोच्चारणकर्तृत्वस्य चाऽभावेपि सामान्यत उच्चारणकर्तत्वमस्त्येवेति तेनैवात्राऽहंपदेन ' चैत्रस्य प्रतीतिरुपपद्यते, संबोध्यत्वघटकेच्छायामपि निरुक्तेच्छानधीनत्वादिविशेषणं त्याज्यं तया च ' युष्मत्यदघटितवाक्यजन्यप्रतीत्याश्रयत्वेनेच्छाविषयत्वं संबोध्यलमेतादृशसंबोध्यतावति युष्मापदस्य शक्तिः । इतिप्राप्तं तत्र 'चैत्र त्वया भुक्तमिति मया श्रुतम् । इत्यत्र चैत्रे वाक्यान्तरस्थ क्रियाकर्मत्वस्य निरुक्तेन्छाविषयत्वरूपसंबोध्यत्वस्य चाभावेपि सुष्मत्पदवटितवाक्यजन्यप्रतीत्याश्रयत्वेनेच्छाविषयत्वरूपसंबोध्यत्वस्य सत्त्वात् तेनैवात्र त्ययेतियुष्मत्पदेन चैत्रस्य प्रतीतिरुपपद्यते इत्यर्थः । नन्वेवम् " मया त्वयि " इत्यत्रोचारणकर्तत्वादस्मत्पदेन ऋषेत्रोधः स्यात् संबोध्यत्वाच्च युष्मत्पदेन सुरथस्यापि बोधः स्यादित्याशङ्कयाह- मयेति, शाब्दबोधं प्रति वक्तृतात्पर्यज्ञानस्यापि कारणत्वमस्तीति प्ररप्रेः " मया त्वयि " इत्यत्रास्मत्पदेन मम युष्मत्पदेन च सुरथस्य बोधो भवविल्याकारकतात्पर्याभावादेवास्मत्पदेनयुष्मत्पदेन च सुरथस्याऽप्रतिपादनमुपपद्यते इत्य्र्थ्ः। ननु यदि तात्पर्यज्ञानबलादेवातिप्रसङ्गादिनिवृत्तिरुक्तरीत्या संभवति तदा तत्पदवद् युष्मदस्मत्पदयोरपि बुद्धिविषयतावच्छेदकल्योपलक्षितधर्मावच्छिन्ने एव शक्तिरम्त्यिति संबोध्यतावच्छेदकावच्छिन्ने युष्मत्पदस्योचारयितृतावच्छेदकावच्छिन्ने चास्मत्पदस्य शक्तिस्वीकारेण किं प्रयोजनम् ? इत्याशङ्कयाह- न चैवमिति । परिहारहेतुमाह- तात्पर्यसत्त्वेपीति, तात्पर्यस्प वऋधीनत्वात् 'अहं करोमि' इति मदुक्तवाक्यघटकाहंपदेन मैत्रस्य बोधः स्यादित्याकारकचैत्रतात्पर्यसत्त्वेप्युच्चारयितत्वभ्रमं विना 'अहं करोमि' इत्यादिचत्रोचारतवाक्यघटकाहंपदेन मैत्रस्य बोधः सर्वानुभवविरुद्ध एवेत्युच्चारयितृतावच्छेदकावच्छिन्ने एवास्मत्पदस्य शक्तिर्युक्ता तथा चात्रोचारयितृत्वाभावान्नाहपदेन मैत्रबोधापत्तिः, बुद्धिविषयतावच्छेदकरूपावच्छिन्ने शक्तौ तूच्चारयितृत्वभ्रनं विनाय्यत्राहंपदेन मैत्रस्य बोधः स्यादेव-मैत्रस्यापि बुद्धिविषयतावच्छेदकरूपावच्छिन्नत्वात् । एवं चत्रं बोधयितुं
Page #131
--------------------------------------------------------------------------
________________ युष्मदस्मत्पदे. शक्तिवादः । ( 123) इत्यादिवाक्यात् चैत्रं बोधयितु प्रयुक्तात् त्वं गच्छ' इत्यादिवाक्याच्चोच्चारयितत्वसंबोध्यत्वभ्रमं विना मैत्रादिबोधस्य सर्वानुभवविरुद्धत्वात, अन्यथा तात्पर्येण स्वरसत एव त्थाप्र्योगाप्त्तेः। इदं तु तत्त्वम्- 'अयमहं पण्डित इति जानाति' 'इत्युवाच' इत्यादिस्थले सर्वत्र वाक्यार्थस्य कर्मता न संभवति- बाधितवाक्यार्थस्थले तदसंभवात् । न च बाधितवाक्यार्थस्थले भ्रमरूपैव तत्कर्मत्वप्रतीतिरितिवाच्यम्, विशेषदर्शिनापि भ्रान्तिज्ञेन तथाप्रयोगात् तस्य च वाक्यार्थज्ञानासंभवेन तदनुपपत्तेः । / प्रयुक्तं यत् 'त्वं गच्छ' इतिवाक्यं तद्बटकत्वंपदेन वक्तृतात्पर्यसत्त्वेपि संबोध्यत्वभ्रमं विना मैत्रबोधः सर्वानुभवविरुद्ध एवेति संबोध्यतावच्छेदकावच्छिन्ने एव युष्मत्पदस्य शक्तिर्युक्ता तथा चात्र संबोध्यत्वाभावान्न त्वंपदेन मैत्रबोधापत्तिः, बुद्धिविषयतावच्छेदकरूपावच्छिन्ने शक्तौ तु संबोध्यत्वभ्रमं विनाप्यत्र त्वंपदेन मैत्रबोधः स्यादेव- मैत्रम्यापि बुद्धिविषयतावच्छेदकरूपावच्छिन्नत्वादित्यर्थः । विपक्षे बाधकमाह-अन्यथेति, यदि बुद्धिविषयतावच्छेदकरूपावच्छिन्ने युष्मदस्मत्पदयोरपि शक्तिः स्यात्तदा मैत्रबोधतात्पर्येण स्वरसत एव चैत्र: 'अहं करोमि' इतिप्रयोगं कुर्यात् स्वात्मबोधतात्पर्येण च मैत्रः 'त्वं गच्छ' इतिप्रयोगं कुर्याद् न चैतदिष्टमिति न युष्मदस्मत्पदयोर्बुद्धिविषयतावच्छेदकरूपावच्छिन्ने शक्तिरित्यर्थः । पूर्वत्र मैत्र उच्चारयितेति भ्रमे उच्चारयितृत्वभ्रमः उत्तरत्र. मैत्रः सम्बोध्य इतिभ्रमे संबोध्यत्वभ्रमो विज्ञेयः- वस्तुतश्चैत्रस्यैवोच्चारयितृत्वात् संबोध्यत्वाञ्चेति । अवशिष्ट कंचिद्विशेषमाह- इदमित्यादिना । 'अयमहं पण्डितः' इत्यादियुष्मदस्मदर्थघटितवाक्यार्थस्य यत् 'इतिजानाति' इत्यादिवाश्यान्तरस्थक्रियायां कर्मत्वमुक्तं तत् सर्वत्र न संभवति-- युष्मदस्मदर्थवटितवाक्यार्थस्य बाधितत्वस्थले तदसंभवात् कर्मत्वासंभवाद् अबाधितस्यैव कर्मत्वादि. संभवादिति तादृशबाधितवाक्यार्थस्थले तादृशवाक्याच्छाब्दबोधानुपपत्तिरित्यर्थः । मूर्खमुद्दिश्य यत्र 'अयमहं पण्डित इति जानाति' इत्युच्यते 'बन्ध्यासुतो मया दृष्ट इति देवदत्त उवाच' इत्यादि च यदुच्यते तत्र वाक्यार्थम्य बाधितत्वं विज्ञेयम् । ननु बाधितार्थविषयापि भ्रमरूपा प्रतातिर्भवत्येवेति बाधितवाक्यार्थस्थले भ्रमरूपया तत्कर्मत्वप्रतीत्या न वाक्यार्थबोधानुपपत्तिरित्याश क्याह- न चेति । परिहारहेतुमाह- विशेषेति, उक्तरीत्या भ्रान्तस्य वाक्यार्थबोधसंभवेपि विशेषदर्शिना='नायं पण्डितः' इत्याकारकपाण्डित्याभावविषयकविशेषज्ञानवतापि भ्रान्तिज्ञेन-मूर्खस्य या स्वात्मनि पाण्डित्यभ्रान्तिस्तादृशभ्रान्तिझेन तथा='अयमहं पण्डित इति जानाति' इत्याकारो मूर्खमुद्दिश्य प्रयोगः क्रियते एव तन्न च तम्य=उक्तान्तिज्ञस्य वाक्यार्थविषयकबाधितत्वज्ञानाद् वाक्यार्थज्ञानासम्भवेन तम्य कर्मत्यानुपपत्तिस्तादृशवाक्यार्थबोधानुपपत्तिश्चेत्यर्थः । ननु यथा "एकत्र द्वयम्' इतिरीत्या विशेषदर्शी 'अयं लोहितं वहिं जानाति ' इतिप्रयुङ्क्ते तत्र ववेः शुक्लत्वाद् वह्नौ लोहितत्वं नास्त्येवेति ज्ञानसत्त्वेपि जपापुष्पे लोहितत्वमस्तीति 'लोहितं
Page #132
--------------------------------------------------------------------------
________________ (124) सादर्शः [ विशेषकाण्डेन चाऽऽहार्यवाक्यार्थज्ञानादेव विनापि विशिष्टवाक्यार्थबुद्धि विशेषणप्रकारकत्वविशेष्यविशेष्यकत्वाभ्यां विशिष्टज्ञानज्ञानादेव वा विशेषदर्शी तथा प्रयुङ्क्ते इति वाच्यम्, एवमपि विशेषदर्शिनो भ्रान्तिज्ञपुरुषीयतयाविधवाक्याच्छाब्दबोधानुप-पत्तेर्वज्रलेपत्वात् . तस्मात् तत्रेतिपदं न tadvAkyapratipAdyatAvacchedakIbhUtatattaddharmAvacchinnaparama'pi तु तत्तद्वाक्यजन्यज्ञानसमानाकारकपरं तादृशेश्चेतिपदार्थोऽभेदसंबजपापुष्पं जानाति वह्नि च जानाति' इत्यभिप्रायेणैत्र 'लोहितं वह्नि जानाति' इतिप्रयुज्यते तत्र लोहितप्रकारकत्रलिविशेष्यका या विशिष्टवाक्यार्थबुद्धिस्तां विनापि नाम वहिलोहितयोर्विशेष्यविशेषगभावेऽभिप्रायाभावेपि ज्ञाने एवं विशेषगप्रकारकत्वम् लोहितप्रकारकत्वं विशेष्यविशेष्यकत्वम् वह्निविशेष्यकत्वं च भवतीति विशेषगप्रकारकत्व विशेष्यविशेष्यकत्वाभ्यां विशिष्ट यद् लोहितप्रकारकवह्निविशेष्यकज्ञानं तादृशविशिष्टज्ञानस्य ज्ञानात ज्ञाने एच लोहितं प्रकारतया भासते न तु वहावपीत्यादिज्ञानादेव किं वाऽऽहार्यवाक्यार्थज्ञानात्वहिनलोहित इत्याकारकबाधकालिकज्ञानादेव नाम बाधितवाक्यार्थज्ञानादेव 'वहिन लोहितः' इत्याकारकविशेषदर्शी तथा='अयं वह्नि लोहितं जानाति' इत्येवं प्रयुङ्क्ते तथा प्रकृतेपि 'नायं पण्डितः' इत्याकारकविशेषदर्शी : आहार्यवाक्यार्थज्ञानात-पाण्डित्यलक्षणबाधितवाक्यार्थज्ञानादेव किं वा चैत्रमुद्रिश्य 'अयमहं पण्डित इति जानाति' इतिप्रयोगस्थले पाण्डित्यप्रकारकचत्र विशेष्यका या विशिष्टवाक्यार्थबुद्धिस्तां विनापि ज्ञाने एव यद् विशेषणप्रकारकत्वम् पाण्डित्यप्रकारकत्वं विशेष्यविशेष्यकत्वम् चैत्रविशेष्यकत्वं ताभ्यां विशिष्ट यत् पाण्डित्यप्रकारक चैत्रविशेष्यकज्ञानं तादृशविशिष्टज्ञानस्य ज्ञानात् ज्ञाने एव पा. ण्डित्य प्रकारतया भासते न तु चैत्रेपीत्यादिज्ञानादेव तथा 'अयमहं पण्डित इति जानाति ' इत्येवं प्रयुङ्क्ते तच्च संभवत्येवेत्याशङ्कयाह- न चेति । परिहारहेतुमाह- एवमपीति, एवम्-उक्तरीत्या विशेषदर्शिकृतप्रयोगसंभवेपि भ्रान्तिज्ञपुरुषीयतथाविधवाक्यात् उक्तरीत्या विशेषदर्शिप्रयुक्तात् 'अयमहं पण्डित इति जानाति ' इत्यादिवाक्याद नायं पण्डितः' इत्याकारकविशेषदशिनः शाब्दबोधस्तु नैवोपपद्यते- विशेषदर्शिदृष्ट्या तादृशवाक्यार्थस्य बाधितत्वेन कर्मत्वासभवादित्यर्थः । - लोहितं वहिं जानाति' इत्यत्राप्युक्तरीत्या एतादृशप्रयोग एव संभवति न तु तादृशवाक्यार्थस्य कचित् कर्मवादिकमपि- बाधितत्वादित्यभिप्रायः । नन्वेव बाधितवाक्यार्थस्थले का गतिः ? इत्याशङ्कय समाधत्ते- तस्मादिति, तत्र-बाधितवाक्यार्थस्थले इतिपदं तद्वाक्यप्रतिपाद्यतावच्छेदकीभूततत्तद्धर्मावच्छिन्नपरम्-तद्वाक्यप्रतिपाद्यतावच्छेदकीभूतं यच्चैत्रत्वादिक तादृशधर्मावच्छिन्नचैत्रादिपरं नाम पाण्डित्यादिप्रकारकचैत्रादिविशेष्यकवाक्यार्थपरामर्शकं न भवति किं tva'bAdhitavAkyArthasthale तादृशवाक्येन यादशं पाण्डित्यादिप्रकारकचैत्रादिविशेष्यकज्ञानं जायते तादृशज्ञानसमानाकारकं यज्ञानं तत्परम् तत्परामर्शकं भवति नाम यादृशं यथाथैपण्डितस्य स्वात्मनि पाण्डित्यविषयकं ज्ञानं जायते नादृशमेव स्वात्मनि पाण्डित्यविषयकं ज्ञानं "मूर्खचैत्रस्याप्यस्तीति परामृश्यते तादृशश्चेतिपदार्थः विदुषः स्वात्मनि पाण्डित्यप्रकारकज्ञानस
Page #133
--------------------------------------------------------------------------
________________ युष्मदस्मत्पदे ] शक्तिवादः । (125) न्धेन यथासंभवं धात्वर्थ धात्वर्थतावच्छेदकज्ञाने च विशेषणमित्येवोपगन्तव्यं तथा च सर्वत्रैव युष्मदस्मद्घटिताऽवान्तरवाक्यस्थले इतिपदं तत्परमेव, ताशवाक्येन वा 'गवित्ययमाह ' इत्यादौ गवादिपवत् स्वरूपमेवेतिशब्देन परामर्शार्थमुपस्थाप्यते न तु युष्मदस्मच्छब्दार्थघटितो वाक्यार्थ इति संबोध्योच्चारणकों ख युष्मदस्मदोः शक्तिरिति । दृशमितिपदेन परामृश्यमानं मूर्खचैत्रादेर्यत स्त्रात्मनि पाण्डित्यप्रकारकं ज्ञानं तद् यथासंभवम् 'अयमहं पण्डित इति जानाति ' इत्यादी ज्ञाधात्वर्थे ज्ञानेऽभेदसंबन्धेन विशेषणं भवति, अत्र जानातीतिज्ञाधात्वर्थोपि ज्ञानमेव इतिपदेन परामृश्यमानमपि ज्ञानमेव तयोश्च ज्ञानयोरभेद एव- इतिपदेन परामृष्टोक्तज्ञानस्यैव जानातीतिपदेन प्रतिपादनातु तथा चात्र 'पण्डितसमवेतस्वात्मविषयकपण्डितत्वप्रकारकज्ञानसदृशज्ञानाश्रयो मूर्खचत्रः इति शाब्दबोधः, 'बन्ध्यासुतो मया दृष्ट इति चैत्र उवाच ' इत्यादिबाधितवाक्यार्थस्थले चेतिपदं बन्ध्यासुतकर्मकदर्शनविशेष्यकैतद्वाक्यार्थ. परामर्शकं न भवति किं tva'vandhyAsutadraSTuryAdRzamabandhyAsutakarmakadarzanavizeSyakaM ज्ञानं जायते तादृशज्ञानसमानाकार यच्चैत्रस्य बन्ध्यासुतकर्मकदर्शनविषयकं ज्ञानं तत्परामर्शक तादृशश्चेतिपदार्थः= उक्तज्ञानसमानाकारकज्ञानमत्र धात्वर्थतावच्छेदकीभूतज्ञानेऽभेदसंबन्धेन विशेषणं भवति यतोत्र ज्ञानानुकूलोक्तिरेव धात्वर्थस्तादशधात्वर्थतावच्छेदकं च ज्ञानमेव इतिपदेन परामृश्यमानमपि ज्ञानमेव तथा चात्र 'भबन्ध्यासुतद्रष्टज्ञानसदृशबन्ध्यासुतकर्मकदर्शनविषयकज्ञानानुकूलोक्तिव्यापाराश्रयश्चैत्रः । इतिशाब्दबोधः । उपसंहरति- तथा चेति, बाधितवाक्यार्थस्थले itipadamuktajJAnasamAnajJAnaparama'bAdhitazakyArthasthale च तादृशवाक्यार्थपरामर्शकमिति वैषम्यस्याऽयुक्तत्वात् सर्व. त्रैव 'अयमहं पण्डित इति jAnAti"tvamayaM पण्डित इतिजानासि' 'मया त्वयि हते इत्यादि देव्युवाच' इत्यादिस्थले यत्र युष्मदस्मत्पदघटितवाक्यमवान्तरवाक्यं भवति तत्र सर्वत्रैवेतिपदं तत्परम् । उक्तज्ञानसदृशज्ञानपरमेव स्वीकार्य तादृशज्ञानं तु बाधितवाक्यार्थस्थलेप्यबाधितमेव बाधितषाक्यार्थस्थले ताशज्ञान विषयस्यैव बाधितत्वस्वीकारात् । " मया त्वयि " इत्यत्र च एतद्वाक्यजन्यज्ञानसदृशमहिषासुरनिष्ठज्ञानानुकूलव्यापारवती देवी । इत्येवं शाब्दबोधः । मभूक्तरीत्येतिपदस्योक्तज्ञानसदृशज्ञानपरत्वेपि तादृशज्ञानस्यापि प्रदर्शितस्थलेषु वाक्यान्तरस्थक्रियाकर्मत्वं न संभवतीति प्रदर्शितानुपपत्तिस्तदवस्थैवेत्याशङ्कय पक्षान्तरमाह- तादृशवाक्येन वेति, 'गौः । इत्यस्य स्थाने केनचिद्मादृशमूर्खण 'गो' इत्युक्ते तदशुद्धिप्रदर्शनाय पार्श्वस्थविदुषा 'गविस्यय. माह ' इत्युक्ते यथा तादशवाक्यस्थगोपदेन न गोपदार्थ उपस्थाप्यते किं तु गोपदमेयोचारितमिति प्रसिद्ध तथा प्रकृतेपि तादृशवाक्येन बाधितार्थकवाक्येन स्वरूपमेव स्वस्वरूपमेष ' अयमहं पण्डितः । इत्यादिवाक्यस्वरूपमेवेतिशब्दकरणकपरामर्शार्थमुपस्थाप्यते न तु युष्मदस्मदर्पघटितवाक्यार्थ:-- तस्य बाधितत्वादिति तत्रेतिपदं युष्मदस्मत्पदघटितवाक्यमात्रपरामर्शक भवति इतिपदपरामृष्टतादृशवाक्यस्य तु वाक्यान्तरस्थक्रियाकर्मत्वं नानुपपन्नमिति पूर्वोक्तरीत्या स्वसंबोध्ये
Page #134
--------------------------------------------------------------------------
________________ ( 126) सादर्श: [विशेषकाण्डेऽत्वं स्थूलः ' 'अहं स्थूल: ' 'त्वं स्वर्ग भोक्ष्यले ' ' अहं स्वर्ग भोक्ष्ये' इत्युभयत्रैव युष्मदस्मदोर्मुख्यत्वात् संबोध्योच्चारयितृशरीरतदात्मनोरेव युष्मदस्मदर्थत्वं बोध्यम् ॥ 'सर्वे घटा रूपवन्तः ' इत्यादौ सर्वपदादुद्देश्यतावच्छेदकीभूतवटत्वाद्यवच्छिन्नस्याऽशेषताप्रतीतेरशेषत्वं सर्वपदार्थः । नन्वत्राशेषत्वं न विधेयशून्यावृत्तितदुद्देश्यतावच्छेदककत्वम्-- केवलान्वयिनी युष्मत्पदस्थोच्चारणकरि चास्मत्पदस्य शक्तिरिति सिद्धम् , संबोध्यत्यमुच्चारणकर्तृत्वं च वाक्यान्तरस्यक्रियाकर्मत्वघटितं पूर्वमेवोक्तमित्यर्थः । वस्तुतस्तु 'अयमहं पण्डित इति जानाति ' इत्यादिबाधितवाक्यार्थस्थले इतिपदेन परामृश्यमानस्योक्तज्ञानस्य या वाक्यस्वरूपस्य वा कर्मत्वं न संभवति येन जानातिक्रियाकर्तुरस्म पदार्थत्वं स्याद् न च तस्योचारणकर्तृत्वमप्यस्ति तस्मात् तात्पर्यज्ञानादेवाभीष्टम्य युष्मदस्मत्पदार्थत्वं ग्रहीतुं शक्यते इत्यवधेयम् । त्वमिति- ' त्वं स्थूलः ' ' अहं स्थूलः ' इत्यत्र युष्मदस्मत्पदं मुख्यमेव न तु लाक्षणिकम् आत्मनि च स्थूलत्वं बाधितमित्यत्र संबोध्यशरीरस्यैव युष्मदर्थत्वमुच्चारयितृशरीरस्यैव बास्मदर्थत्वं बोध्यम्-शरीरे स्थूलत्वादिसंभवात् , 'वं स्वर्ग मोक्ष्यसे' 'अहं स्वर्ग भोक्ष्ये' इत्यत्रापि युष्मदस्मत्पदं मुख्यमेव न तु लाक्षणिकं शरीरस्य च स्वर्गभोक्तृत्वं न संभवत्तीत्यत्र संबोध्यात्मन एक युष्मदर्थत्वमुच्चारयित्रात्मन एव चास्मदर्थत्वं बोध्यमित्यर्थः । "आवां गच्छावः वयं गच्छामः इत्यादिवाक्यवटकास्मत्पदाच्चत्रोच्चारितात चत्रमैत्रादिबोधस्यानुभवसिद्धतया मैत्रादेरुच्चारणकर्तृत्वाभावात्तादृशबोधानुपपत्तिरितिचेत् न तादृशम्थले चैत्रादिसमुदाये लक्षणास्वीकारात् " इति माधवभट्टाः । ॥ इति युष्मदस्मत्पदे । / अथ ॥ सर्वपदम् ॥ सर्वपदशक्तिनिरूपणभारमते- सर्व इत्यादिना । ' सर्वे घटा रूपवन्तः' इत्यत्र घटमुद्दिश्य रूपवत्त्वं विधीयते इत्युद्देश्यो घट उद्देश्यतावच्छेदकं घटत्वं विधेयं च रूपवत्त्वम्. भत्रोद्देश्यतावच्छेदकं यद् घटत्वं तदवच्छिन्नस्य घटस्य सर्वपदसमभिव्याहारादशेषता प्रतीयते इत्यशेषत्वं सर्व . पदार्थस्तथा च ' अशेषा घटा रूपवन्तः । इति वाक्यार्थबोधः 'rUpAbhAvavada'vRttivaTatvavanto घटाः' इति यावत् , रूपशून्यः कोपि घटो नास्तीति पर्यवसितम् । ___ सर्वपदार्थीभूताशेषत्वं निर्वस्तुमुपक्रमते- नन्वित्यादिना । अत्र=' सर्वे घटा रूपवन्तः । इत्यादिस्थले । विधेयेति- विधेयं यद् रूपवत्त्वं तच्छ्न्यं यदाकाशं तदवृत्ति यत् तदुद्देश्यतावच्छेद
Page #135
--------------------------------------------------------------------------
________________ सर्वपदम्.] shktivaadH। (197) यत्र विधेयता तत्र विधेयशून्यत्वस्या प्रसिद्धेः, यत्र वा विधेयशून्ये उद्देश्यतावच्छेदकीयसंबन्धविशेषेण वृत्तरप्रसिद्धिः ' सर्वे घटा जातिमन्तः ' इत्यादौ तत्र ग्त्य्न्त्राभावाप्त्तेः। पदान्तरादुपस्थिते उद्देश्यतावच्छेदकघटत्वादिविशिष्टे सर्वपदोपस्थाप्यविधेयव्याप्तिविशिष्टघटत्याचवच्छिन्नस्य कथंचिदन्वयसंभवेप्यनुभवविरोधाच्च, कम्-विधेयोद्देश्यतावच्छेदकं घटस्वादिकं तद्वत्त्वमेवाशेषत्वं तथा च प्रकृते घटत्वं रूपवत्तरहिताकाशादिवृत्ति न भवतीति तादृशघटत्वादिरूपोद्देश्यतावच्छेदकवत्त्वमेव बटानामशेषत्वमिति प्राप्तं तदपि न युक्तमित्यर्थः, उक्ते हेतुमाह- केवलेति, ' अत्यन्ताभावाप्रतियोगित्वं केवलान्चयित्वम् । केवलान्वयिनः प्रमेयत्वादेयंत्र -- सर्वे घटाः प्रमेयाः ' इत्यादिस्थले विधेयत्वं भवति तत्र विधेयं यत् प्रमेयत्वं तच्छून्यत्वं कचिदपि प्रसिद्धं नास्ति- सर्वस्यैव प्रमेयत्वाद् विशिष्टबुद्धौ च विशेषणज्ञानं कारणमिति विशेषणीभूतप्रमेयत्वशून्यस्य ज्ञानामावे प्रमेयत्वगून्यावृत्त्युद्देश्यतावच्छेदकवत्त्वरूपाशेषत्वस्यापि ज्ञानं न संभवतीति नायं पक्षो युक्त इत्यर्थः । उक्ताशेषत्वपक्षे दोषान्तरमाह- यत्र वेति, ' सर्वे घटा जातिमन्तः' इत्यत्र घटत्वावच्छिन्नमुद्दिश्य घटत्वादिजातिमत्त्वं विधीयते, उक्ताशेषत्वलक्षणे चोद्देश्यतावच्छेदकसंबन्धेनैवोद्देश्यतावच्छेदकवत्वमिष्टं न तु कालिकादिसंबन्धेनापि प्रकृते चोद्देश्यतावच्छेदकसंबन्धः समवाय एव घटत्वादेः समवायेनैव भटादौ वर्तमानत्वात् ' सर्वे घटा जातिमन्तः । इत्यत्र विधेयं यजातिमत्त्वं तच्छ्न्यं जात्यादिकमेव भवति विधेयशून्ये तादृशजात्यादौ चोद्देश्यतावच्छेदकीभूतेन समवायसंबन्धेन कस्यापि पदार्थस्य वृत्तिरेव नास्तीति तत्र= सर्वे घटा जातिमन्तः । इत्यादावुक्ताशेषत्वभानस्य गतिरेव नास्तीति नायं पक्षो युक्त इत्यर्थः । उदेश्यतावच्छेदके यद् विधेयशून्यावृत्तित्वं तद् उद्देश्यतावच्छेदकसंब-- न्धेन विधेयशून्यवृत्तित्वाभाव एव विधेयशून्यवृत्तित्वाभावप्रतियोगित्वं वा तत्रोद्देश्यतावच्छेदकसंब-- न्धन विधेयशून्यजात्यादौ वृत्तित्वस्याऽप्रसिद्धौ तादृशवृत्तित्वाभावादिबोधोपि न संभवति विशिष्टबुद्धौ विशेषणज्ञानस्य कार्न्न्त्वादितिभाव्ः। ___ दोषान्तरमाह- पदान्तरादिति, -- सर्वे घटाः' इत्यत्र घटपदस्यापि घटबोधकत्वात् सर्वपदार्थस्याप्याभेदेन घटे एवान्वयस्वीकारेण सर्वपदस्यापि घटबोधकत्वापत्त्या 'घटो घटः' इत्य. व प्रथमं शाब्दबोधानुपपत्तिरेव दोषः, एतादृशदोषस्य विशेषणांशेऽधिकावगाहिशान्दबोध-- स्वीकारेण यथा ' नीलघटो घटः ' इत्यत्र घटपदेन घटस्थ घटत्वेन रूपेण नीलघट इतिविशे. षणपदाच नीलघटत्वेन नाम नीलत्वसमानाधिकरणघटत्वेनोपस्थितौ जातायां घटे नीलघटस्याभेदेनान्वयस्तद्वोधश्च जायते तथा प्रकृते घटपदाद् घटत्वेन रूपेण सर्वपदाच सर्वपदोपस्थाप्यविधेयव्याप्तिविशिष्टघटत्वेन' रूपेण घटोपस्थितौ जातायां पदान्तरात घटपदादुपस्थिते उद्देश्यतावच्छेदकं यद् घटत्वादिकं तद्विशिष्टे घटादौ सर्वपदोपस्थाप्यविधेयव्याप्तिविशिष्टघटत्वाचवच्छिमस्याभेदेन कथंचिदन्वयसंभवेन निरासे kRtepya'nubhavavirodhastva'styeva-- नीलघटो घटः '
Page #136
--------------------------------------------------------------------------
________________ सादर्शः (128) [ विशेषकाण्डेघटत्वत्वायनुपस्थितिदशायामपि ' सर्वे घटाः' इत्यादिवाक्यादन्वयबोधस्यानुभविकतया व्याप्यत्वेनैव घटत्वादेः सर्वपदार्थत्वस्य स्वीकरणीयतया तज्जन्यव्या-- प्तिषोधस्य निर्धामतावच्छेदकतया विपरीतज्ञानाऽविरोधित्वेनाकिंचित्करतापाताच्च । ___ नापि तत्तदुद्देश्यतावच्छेदकव्यापकतत्तद्विधेयवत्त्वम्- तदवच्छिन्ने विधेयानन्व यप्रसङ्गात् । इत्यत्र विशेषणांशेऽधिकाबगाहिशाब्दबोधस्यानुभवसिद्धत्वेपि "सर्वे घटाः' इत्यादावनुभवसिद्धत्वाभावादित्यर्थः । दोषान्तरमाह- घटत्वत्वेति, ' सर्वे घटा रूपवन्तः । इत्यत्रोक्ताशेषत्वपरिष्कारेण रूपशून्यावृत्तित्वाद् घटत्वे रूपव्याप्यत्वं प्राप्तं तदेव रूपव्याप्यत्वं हि सर्वपदार्थ इति लब्धं घटत्वं च न स्वरूपेण सर्वपदार्थः संभवति किं तु व्याप्यत्वेन रूपादिलक्षणविधेयव्याप्यत्वेनैत्र रूपेण. तादृशविधयव्याप्यत्वस्य च घटत्वे एवाभेदेनान्वयः कर्तव्यस्तत्र घटत्वस्य धटत्वत्वाद्यनुपस्थितिदशायाम्-घटत्वत्वेनानुपस्थितिदशायामपि नाम स्वरूपेणोपस्थितिदशायामपि 'सर्वे घटा रूपवन्तः' इत्यादि. वाक्यात् 'रूपव्याप्यघटत्ववन्तो घटा: ' इत्याद्यन्वयबोधः-शाब्दबोध आनुभविकः-इष्ट एव स च न संभवति ' पदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रत्यन्वयितावच्छेदकरूपेणोपस्थितिः कारणम् ' इतिनियमाद् अन्वयितावच्छेदकरूपेण घटत्वत्वेन घटत्वोपस्थितौ सत्यामेव घटत्वे विधेयव्याप्यत्वस्यान्वयः संभवति. न चात्र घटत्वस्य घटत्वत्वेन रूपेणोपस्थितिरस्तीति घटत्वे विधेयव्याप्यत्वान्वयाऽसंभवः प्रथमं दोषः, किं च ' सर्वे घटा रूपवन्तः । इत्यादिवाक्यजन्यबोधस्य ' घटत्वं रूपामाववद्वृत्ति ' किंवा 'घटत्वं रूप्यवाप्यं न' इत्याकारकं यद् विपरीतज्ञानं तद्विरोधः तत्प्रतिबन्ध एव फलं प्रतिबध्यप्रतिबन्धकमावश्चावच्छेदकनिष्ठप्रत्यासत्त्या भवति घटत्यानुपस्थितिदशायां च ' सर्वे घटाः । इत्यादिवाक्यजन्यो व्याप्तिबोधो निर्धर्मितावच्छेदकक एवं जायते निर्मितावच्छेदककबोधश्च विपरीतज्ञानविरोधी न मवतोति 'सर्वे घटाः ' इत्यादिवाक्यजन्यत्रोधोऽकिंचित्कर; निष्फल एवोक्तपरिष्कारपक्षे स्यादित्य्र्थ्ः। धर्मितावच्छेदकमत्र घटत्वत्वं बोध्यं घटत्वे एव सर्वपदार्थविधेयव्याप्तेरन्वयस्वीकारादिति । ननु तत्तदू यदुद्देश्यतावच्छेदकं घटत्वादिकं तद्व्यापकं यत् तत्तद् विधेयं रूपादिकं रूपवत्त्वादिकं वा तादृशविधेयत्ववमेवाऽशेषत्वं तदेव सर्वपदार्थः 'सर्वे घटा रूपवन्तः' इत्यत्र रूपं घटत्यव्यापकमस्तीति उद्देश्यतावच्छेदकीभूतघटत्वव्यापकरूपवत्त्वं घटेषु लभ्यते. अत्र च सर्वपदार्थीभूताशेषत्वं तादृशविधेयवत्वमेव तस्य च घटेनैवाभेदान्वयो घटस्य च धरवेनान्वयितावच्छेदकरूपेणोपस्थितिरस्त्येवेति न शाब्दबोधस्य प्रदर्शितनिष्फलत्वापत्तिर्दोषः, घटत्वेन चोक्तसर्वपदार्थस्यान्वयाभावान्न घटत्वस्य घटत्वत्वेन रूपेणोपस्थित्यपेक्षा, 'सर्व प्रमेयम्' इत्यादिकेवलान्वयिविधेयस्थलेप्युद्देश्यतावच्छेदकच्यापकीभूतं यद् विधेयं प्रमेयत्वं तद्वत्त्वं संभवत्येवेति नोक्तदोषापत्तिः 'सर्वे घटा जातिमन्तः' इत्यत्राप्युक्तदोषो नास्ति- विधेयशून्यत्वस्य लाभापेक्षाभावादित्याश
Page #137
--------------------------------------------------------------------------
________________ सर्वपदम्.] shktivaadH। (129) नापि विधेयान्वयिव्यापकतापर्यन्तमेव सर्वपदार्थः- नामाईद्वयोर्भेदान्वयबोधस्याव्युत्पन्नत्वात् । नाप्यभेदेन रूपवदाद्यात्मकविधेयान्वयी घटत्वादिव्यापक एव तदर्थः- तथा सति 'सर्वे वेदाः प्रमाणम्' इत्यादौ सर्वपदस्य प्रमाणपदेनैव सामानाधिकरण्यात त्त्स्मान्लिन्ग्ग्व्च्न्क्त्वाप्त्तिः। झ्याह- नापीति । परिहारहेतुमाह- तदवच्छिन्नति, उक्तरीत्या याद्देश्यतावच्छेदकव्यापकविधेययत्वं सर्वपदार्थस्तदा सर्वपदेनैव घटे रूपवत्वं लब्धमिति तदवच्छिन्ने कृपयत्त्वावच्छिन्ने नाम रूपवत्त्वविशिष्ट घटे विधेयस्य रूपवत्त्वस्यान्वयो न संभवतीति विधेयानन्वय प्रसङ्गाद् 'रूपवन्तः' इतिपदं व्यर्थमेव स्यात्, तदवच्छिन्ने त्द्न्व्यान्न्ग्गीकारादित्य्र्थ्ः। .. * ननु नोद्देश्यतावच्छेदकव्यापकविधेययत्त्वरूपमशेषत्वं सर्वपदार्थो येनोक्तदोषः स्यात् किं तु विधयान्वयि-विधेयविशेषणीभूतं यद् व्यापकत्वम्-उद्देश्यतःवच्छेदकव्यापकत्वं तदेवाशेषत्वं तस्य च विधेये एवान्वय इति न सर्वपदेन रूपवत्त्वं लभ्यते येन 'रूपवन्तः' इतिपदस्य वैयर्थं स्यादित्याशझ्याह- नापीति । परिहारहेतुमाह- नामार्थेति, एवं ह्युइंश्यतावच्छेदकव्यापकत्वस्य सर्वपदार्थस्य विधेये रूपे रूपयत्त्वे वाऽऽश्रायतासंबन्धेनैवान्वय: स्यात्- उद्देश्यतावच्छेदकन्यापकत्वाश्रयो रूपमिति शेषसंभवाद् आश्रयतासंवन्धश्च भेदसंबन्ध एव नामार्थस्य नामार्थे च भेदसंबन्धेनान्वयोऽव्युत्पन्न एवेति नाश्रयतासंबन्धेन सर्वपदार्थस्य रूपपदार्थेऽन्वयः संभवतीतिदोष इत्यर्थः । __ मनूक्तदोषपरिहाराय 'रूपवन्तः' इतिपदेन रूपं रूपवद्वा विधेयमस्तीति रूपवदाद्यात्मकं यद् विधेयं तादृशविधेयेऽभेदेन=अभेदसंबन्धेनान्वयी यो घटत्वादिव्यापकः स एघ तदर्थ:-सर्वपदार्थ इत्युच्यते घटत्यव्यापकस्य सर्चपदार्थस्य च रूपे रूपवति वाऽभेदेनेवान्वयः संभवतीति न भेदा. न्चयापत्तिर्दोषः, अत्र 'घटत्वव्यापकरूपवन्तो घटाः' किं वा ghaTatyavyApakarUpavada'bhinnA घटा:' इति शाब्दबोध इत्याशझ्याह- नापीति । परिहारहेतुमाह- तथा सतीति, तथासति सर्वपदार्थस्याभेदेन विधेगेऽन्वये स्वीकृते सति "सर्वे वेदाः प्रमाणम्' इत्यत्रापि सर्वपदार्थस्योद्देश्यता. बच्छेदकव्यापकस्याभेदेन विधेये प्रामाण्ये एवान्वयः स्यात् 'वेदत्वव्यापकप्रामाण्यवन्तो वेदाः' इति. तथा च सर्वपदस्य प्रमाणपदेनैव सामानाधिकरण्यं स्यात् तेन च सर्वपदस्य प्रमाणपदसमानलिङ्गवचनकत्वं स्यात् तेन हि 'सर्व वेदाः प्रमाणम्' इत्येवं प्रयोगः स्यात् 'सर्वे वेदाः प्रमाणम्' इतिप्रयोगो न स्याद् न चैतदिष्टमित्यर्थः । उक्तं च "विशेष्यस्यैध यलिङ्ग विभक्तिवचने च ये। तानि सर्वाणि योन्यानि विशेषणपदेष्वपि ॥ " इति ।
Page #138
--------------------------------------------------------------------------
________________ ( 130) सादर्श: [विशेषकाण्डेऽसर्वे घटा वर्तन्ते' इत्यादौ क्रियारूपविधेये व्यापकस्याऽभेदान्वये सर्वपदस्य नपुंसकत्वापत्तेः, व्यापकताया भेदान्वयोपगमे नामार्थ्धात्व्र्थ्योर्भेदान्व्य्विर्ह्निय्म्भ्न्ग्गाप्त्तेः। __ यत्त्वशेषत्वं न सर्वपदार्थः- उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयोपगमादेव तल्लाभोपपत्तेः, किं त्वनेकत्वमेव. अनेकत्वं चोद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगित्वम्, अत एव 'सबै गगनं शब्दवत्' इत्यादयो न प्रयोगाः । एवं च 'सर्वे घटाः' इत्यादौ 'ghaTaniSThAnyonyAbhAvapratiyogya'bhinnA घटाः' इत्वयमर्थः प्रतीयते । दोषान्तरं प्रदर्शति-- सर्वे इति, 'सर्वे घटा वर्तन्ते' इत्यत्र घटत्वावच्छिन्नमुद्दिश्य वर्तनक्रिया विधीयते वर्तमानत्वस्य विधेयत्वेपि पारिशेष्याद् वर्तनक्रियाया एव विधेयत्वं स्यात् तादशक्रियारूपे विधेये सर्वपदार्थस्योक्तव्यापकस्याभेदान्वये क्रियाविशेषणत्वापत्त्या "क्रियाविशेषणानामेकत्वं नपुंसकत्वं च" इत्यनुशासनात सर्वपदस्थात्र नपुंसकत्वं स्यात्, पूर्वोत्तरीत्या याद्देश्यतावच्छेदकव्यापकत्वं सर्वपदार्थस्तदा तस्य क्रियारूपविधेये आश्रयतासंबन्धेन भेदान्वय एव स्यात् 'घटत्व. व्यापकताश्रयवर्तनक्रियाविशिष्टा घटाः' इति, नामार्थधात्वर्थयोरपि साक्षाद् मेदेनान्वयोऽव्युत्पन्न एवेति भेदान्वयविरहनियमस्य भङ्गः स्यादित्यर्थः । परिहाराय मतान्तरमुपस्थापयति- यत्त्विति । 'सर्वे घटा रूपवन्तः' ityAdAva'zeSaghaTeSu रूपप्रतिपादनार्थमेवाशेषत्वस्य सर्वपदार्थत्वमुच्यते तत्राशेषघटेषु रूपप्रतीतिस्तूद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयस्वीकारादेव लभ्यते. अत्रोद्देश्यतावच्छेदकं घटत्वं तदवच्छेदेनैव रूपान्वयः स्यादित्यर्थादेवाऽशेषघटेषु रूपप्रतिपत्तिर्जातेति नाऽशेषत्वं सर्वपदार्थो- येनोक्तदोषाणामापत्तिः स्यात् किं त्वनेकत्वमेव सर्वपदार्थ इत्यर्थः । अनेकत्वं परिष्करोति- अनेकत्वं चेति, उद्देश्यतावच्छेदकं यद् घटत्वादिकं तत्समानाधिकरणो यो भेदस्तादशभेदप्रतियोगित्वमेवानेकत्वम्, एतादृशानेकत्वस्य सर्वपदार्थत्वे 'सर्वे घटाः' इत्यस्य शाब्दबोधस्वरूपमाह- एवं चेति, घटनिष्ठो योऽन्यो. न्याभावः तद्व्यक्तित्वावच्छिन्नप्रतियोगिताको भेदः नाम घटव्यत्यन्तरप्रतियोगिको भेदस्तादृशभेदप्रतियोगित्वं चालनीन्यायेन सकलघटेषु संभवत्येवेति tAdRzabhedapratiyogya'bhinnA घटा इत्ययमर्थः 'सर्वे घटाः' इत्यत्र प्रतीयते । भनेकत्वस्य सर्वपदार्थत्वस्वीकारस्य फलमाह- अत एवेति, यद्यशेषत्वं सर्वपदार्थः स्यात्तदाऽशेषगगने शब्दाभिप्रायेण 'सर्व गगनं शब्दवत्' इति प्रयोगः स्यादेव न चैवं प्रयोगो भवति, उक्तरूपानेकत्वस्य सर्वपदार्थत्वे तुः गगनव्यक्तेरेकत्वाद् गगने गगनभेदो न संभवतीति न गगने गगनप्रतियोगिकभेदप्रतियोगित्वमिति 'सर्व गगनम्' इत्यादि प्रयोगापत्तिनास्तीत्यर्थः । अत्रोदेश्यतावच्छेदकसमानाधिकरणभेदपदेन तद्व्यक्तित्वावच्छिन्नप्रतियोगिताक एव भेदो ग्राह्यः अन्यथा घटादौ यो पटादिभेदस्तत्प्रतियोगित्वं पटादाधेति घटत्वावच्छिन्ने तादृशभेदप्रतियोगित्वरूपसर्वपदार्थस्यान्वयो न स्यादिति ।
Page #139
--------------------------------------------------------------------------
________________ सर्वपदम्, ] शक्तिवादः । न चैवं घटत्वादिसामानाधिकरण्यमात्रेण विधेयान्वयतात्पर्येणं सर्वे घटा नीलाः ' इत्यादिप्रयोगापत्ति:- सर्वपदार्थविशेषिते उद्देश्यतावच्छेदकावच्छेदेनैव विधेयान्वय इतिनियमात् । 'सर्व प्रमेयम्' इत्यादौ प्रमेयत्वादिविधेयके उद्देश्यवाचकवस्त्वादिपदमध्याहृत्यैर प्रतीतिः, अन्यथोद्देश्यतावच्छेदकीभूतव्याप्यधर्मानुपस्थित्या तव्यापकत्वार्थकत्वेप्यनुपपत्तिरिति । तदपि न. युज्यते- गगनादावपि द्वित्वाद्यवच्छिन्नतभेदसत्त्वेन सर्वपदस्याऽनेकार्थत्वमुपगम्यापि -- सर्व गगनम् ' इत्यादिप्रयोगस्य दुर्वारत्वात् । तत्तदुद्देश्यता ननु याद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगित्वमेव सर्वपदार्थस्तदोद्देश्यतावच्छेदकं यद् घटत्यादि तत्सामानाधिकरण्येन नाम कतिपयघटेषु नीलादिलक्षणविधेयम्यान्वयतात्पर्येणापि * सर्वे घटा नीलाः । इत्येवं प्रयोगः स्यादेव-घटत्वसमानाधिकरणो यस्तव्यक्तित्वावच्छिन्नप्रतियोगिताको भेदस्तादृशभेदप्रतियोगित्वस्य कतिपयवटेष्यपि सत्त्वादित्याशङ्कयाह- न चैवमिति । परिहारहेतुमाह-- सर्वपदार्थेति, यत्रोद्देश्यं सर्वपदार्थविशेषितं भवति तादृशस्थले उद्देश्यतावच्छेदकाबच्छेदेनैव विधेयस्यान्वयो भवति नतूदेश्यतावच्छेदकसामानाधिकरण्येन तथा च यावद्घटत्वाव. छिने नीलत्वस्याभायत् ' सर्वे घटा नीलाः ' इतिप्रयोगापत्तिर्नास्तीत्यर्थः । ननु यत्रोद्देश्यवाचकपदमेव न स्याद् यथा 'सर्व प्रमेयम्. ' इत्यादौ तत्रोद्देश्यवाचकपदाभावेनोद्देश्यतावच्छेदकानुपस्थित्या उद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगित्वस्य सर्वपदार्थस्य कथं प्रतीतिः स्यादिल्याशङ्कयाह- सर्वग्निति, ' सर्व प्रमेयम् ' इत्यादिस्यले उद्देश्यवाचकस्य वस्त्वादिपदस्याऽध्याहारः कर्तव्यस्तादृशाध्याहृतवस्त्वादिपदेनोद्देश्यतावच्छेदकधर्मस्य वस्तुत्वादेरुपस्थितिः संभवत्येवेति तादृशोद्देश्यतावच्छेदकसमानाधिकरणभेदपतियोगित्वरूपसर्वपदार्थस्य न प्रतीत्यनुपपत्तिरित्यर्थः । तादृशस्थले उद्देश्यवाचकपदाध्याहारस्याऽनङ्गीकारे बाधकमाह- अन्यथेति, सर्वपदस्य पूर्वोक्तरीत्या व्यापकत्वार्थकत्वपक्षेपि 'सर्व प्रमेयम् ' इत्यादावुद्देश्यवाचकवस्त्वादिपदाध्याहार आवश्यक एवं भन्यथा व्यापकत्वं व्याप्यनिरूपितमेव भवतीत्युद्देश्यतावच्छेदकीभूतो यो व्याप्यधर्म उद्देश्यवाचकपदाभावेन तदनुपस्थित्या विधेये तादृशव्याप्यधर्मनिरूपितव्यापकत्वस्यारि . सर्वपदार्थस्य भानं न स्यादित्यर्थः । तद्व्यापकत्वार्थकत्वेपि सर्वपदस्य व्याप्यधर्मनिरूपितव्यापकत्वार्थकत्वेभ्यनुपपत्तिरेव स्यादित्यन्वयः । ... यत्त्वित्यादिना प्रतिपादितमनेकत्वस्य सर्वपदार्थत्वं परिहरति- तदपि नेति, उद्देश्यतावच्छेदफसमानाधिकरणभेदप्रतियोगित्वरूपानेकत्वस्यापि सर्वपदार्थत्वे ' सर्व गगनं शब्दवत् ' इतिप्रयोगः स्यादेव- गगने तव्यक्तित्वावच्छिन्नप्रतियोगिताकभेदस्यासंभवेपि द्वित्वावच्छिन्नप्रतियोगिताकस्य घटगगनोभयभेदस्य संभवेन तादृशभेदप्रतियोगित्वस्य गगनैपि सत्त्वात्. सर्वपदार्थान्तः प्रविष्टोद्देश्यतावच्छेदकसमानाधिकरणभेदपदेन उद्देश्यतावच्छेदकसमानाधिकरणद्वित्वावच्छिन्नप्रतियोगिताकभेदस्यापि ग्रहीतुं शक्यत्त्वादित्यर्थः । ननूद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगि
Page #140
--------------------------------------------------------------------------
________________ ( 132) सादर्श: [विशेषकाण्डेविच्छदकसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वस्य तत्तदुद्देश्यतावच्छेदके सर्वत्र बाधितत्वेन तत्प्रतीते1रुपगमत्वात् । सामान्यतः प्रतियोगिवृत्त्यन्यत्वस्य वृत्तिमदवृत्तित्वात् । स्वप्रतियोगिवृत्तयो खमनेकत्वमिति न वक्ष्यामो येन -- सर्व गगनम् ' इत्यादिप्रयोग उक्तरीत्या स्यात् किं तद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगितावच्छेदकं यदुद्देश्यतावच्छेदकं तादृशोदेश्यतावच्छेदकसमा. नाधिकरणभेदप्रतियोगित्वमेवानेकत्वं तदेव सर्वपदार्थः अर्थाद् यत् प्रतियोगितावच्छेदकं स्यात् तदेवोद्देश्यतावच्छेदकमपि स्यादित्युद्देश्यतावच्छेदकप्रतियोगितावच्छेदकयोस्क्यमिष्टमस्तीति वक्ष्यामस्तथा च गगने यो द्वित्वावच्छिन्नप्रतियोगिताको घटगगनोमयभेदस्त प्रतियोगितावच्छेदकं तु द्वित्वमेवास्ति न तु गगनत्वम् सर्वं गगनम् ' इत्यत्रोद्देश्यतावच्छेदकं च केवलं गगनत्वमेव न तु द्वित्वमित्युद्देश्यतावच्छेदकप्रतियोगितावच्छेदकयोरैक्यासंभवादन भेदपदेन द्वित्वावच्छिन्नप्रतियोगिताकभेदो न ग्रहीतुं शक्यते येन 'सर्व गगनम् ' इत्यादिप्रयोगापत्तिः स्यादित्याशङ्कयाह-- तत्तदुद्देश्यतावच्छेदकेति, तदुद्देश्यतावच्छेदके तदुद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वं सर्वत्र बाधितमेवाऽसंभवादिति तत्प्रतीतिरेव न संभवतीत्यन्वयः । उद्देश्यतावच्छेदकप्रतियोगितावच्छेदकयोरैक्यं यत् तवेष्टं तन्न संभवतीतिभावः । तथा च ' सर्वे घटा रूपवन्तः । इत्यत्रोदेश्यतावच्छेदकं तु घटत्वमेव भेदप्रतियोगितावच्छेदकं च तद्व्यक्तित्वमेव न तु घटत्वं घटत्वावच्छिन्नप्रतियोगिताकभेदस्य घटे बाधादिति प्रतियोगितावच्छेदकोद्देश्यतावच्छेदकयोरैक्याभायादुक्तसर्वपदार्थीभूतानेकत्वस्य सर्वपदेन क्वचिदपि प्रतीतिर्न संभवतीत्यर्थः । ननु नोक्तरीत्यापि वक्ष्यामो येन प्रदर्शितासंभवदोषः स्यात् किं तद्देश्यत बच्छेदकसमानाधिकरणप्रतियोगिवृत्तिभेदान्यभेदप्रतियोगित्वमनेकत्वं सर्वपदार्थः अर्थादुद्देश्यतावच्छेदकसमानाधिकरणो यः प्रतियोगिवृत्तिभेदान्यो भेदस्तादृशभेदप्रतियोगित्वमनेकत्वम् . नामोद्देश्यतावच्छेदकसमानाधिकरणभेदपदेन pratiyogya'vRttibhedo ग्राह्य इति वक्ष्यामस्तथा च ' सर्व गगनम् ' इतिप्रयोगापत्तिप्रदर्शनाय यो द्वित्वावच्छिन्न प्रतियोगिताको भेदो गृहीतः स तु प्रतियोगिनि गगने वर्तत एव गगनस्यापि च तादृशभेदप्रतियोगित्वादिति द्वित्वावच्छिन्नप्रतियोगिताको भेदो भेदपदेन न प्रायः किं तु तदन्यस्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताक एव भेदो ग्राह्यस्तादृशभेदप्रतियोगित्वं तु गगने नास्त्येव गगनव्यक्तरेकत्वादिति ' सर्व गगनम् ' इत्यादिप्रयोगापत्ति स्ति, घटे तु तद्व्यक्तित्वावच्छिन्न प्रतियोगिताको भेदः संभवति स च भेदः प्रतियोगिवृत्तिरपि न भवति-a. न्यघटव्यक्तिभेदस्यान्यघटव्यक्तावेव सत्त्वादिति तादृशभेदप्रतियोगित्वरूपानेकत्वस्य घटेषु सत्वात् 'सर्वे घटा रूपवन्तः ' इत्यादिप्रयोगस्यानुपपत्तिरपि नास्तीत्याशङ्कयाह- सामान्यत इति, यदि ग्राह्यभेदे सामान्यत एवं प्रतियोगिवृत्त्यन्यत्वम् प्रतियोग्य वृत्तित्वमुच्यते तदा तस्य संभव एवं नास्ति-vRcimada'ttitvAta ये पदार्थाः कचिद् वर्तन्ते तेषु वृत्तिमपदार्थेषु pratiyogya'vRttitvasyAatimAt-मसंभवादेव पत्र ते वर्तन्ते तस्यापि स्वाभावप्रतियोगित्वादिति 'सर्वेषु घटेषु' इत्यत्र
Page #141
--------------------------------------------------------------------------
________________ सर्वपदम्. } shktivaadH। ये ये तादृशभेदास्तभेदकूटस्य च दुरवगमतया तद्विशेषणेन द्वित्वाद्यवच्छिन्नभेदश्यावृत्तेराप हेय्त्वात्। अस्तु वा यथाकथंचित् तव्यावृत्तिः, तथाप्यनेकत्वमात्रस्य सर्वपदार्थत्वेघटस्थापि स्वाभावप्रतियोगित्वात तवृत्तितद्व्यक्तित्वावच्छिन्न प्रतियोगिताकभेदस्यापि प्रतियो. भिवृत्तित्वमेव स्यान्न तु प्रतियोग्यवृत्तित्वमित्यर्थः । ननु ग्राह्यमेदे न सामान्यतः प्रतियोगिवृत्त्यन्यावमुच्यते येन पुनरप्यसंभवः स्यात् किं तु स्वप्रतियोगिवृत्त्यन्यत्वमेव तथा च द्वित्वावच्छिन्नप्रतियोगिताकभेदस्तु स्त्रप्रतियोगिवृत्तिरेव भवतीति न तादृशभेदमादाय सर्व गगनम् ' इतिप्रयोगापत्तिः, तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदस्तु स्वप्रतियोगिवृत्तिर्न भवति- तन्नीलघटव्यक्तिमेदस्य तन्नीलवटव्यक्तावसंभवादिति- तादृशभेदप्रतियोगित्वरूपानेकत्वस्य घटेषु संमवास्तू 'सर्वे घटाः । इतित्रयोगस्यानुपपत्तिरपि नास्तीत्याशङ्कयाह- स्वप्रतियोगीति, विशिष्टबुद्धी विशेषणज्ञानस्य कारणत्वनियमात् स्वप्रतियोगिवृत्तिभेदान्यभेदग्रहणे स्वप्रतियोगिवृत्तयो ये ये तादशभेदाः द्वित्वावच्छिन्न प्रतियोगिताकभेदास्तेषां सर्वेषामेव ज्ञानापेक्षा प्राप्ता तादृशमेदानां कूट:समुदायश्च दुरवगम एव- अनन्तत्वादिति तद्विशेषणेन-स्वप्रतियोगिवृत्त्यन्यत्वविशेषणेन द्वित्वावच्छिन्नप्रतियोगिताकमेदव्यावृत्तिरपि नैव युक्ता- अत्र पक्षे स्वप्रतियोगिवृत्त्यनन्तद्वित्वावच्छिन्नभेदज्ञानापेक्षापत्त्या गौरवात् तथा च द्वित्वावच्छिन्नप्रतियोगिताकभेदव्यावृत्तेरुक्तरीत्याप्य. संभावात्तादृशमेदमादाय -- सर्व गगनम् । इतिप्रयोगः स्यादेवेत्यर्थः । केनचित्प्रकारान्तरेण द्वित्वावच्छिन्नप्रतियोगिताकभेदव्यावृत्तिमभ्युपगम्याह- अस्तु वेति । तद्व्यावृत्तिः-द्वित्वावच्छिनप्रतियोगिताकमेदव्यावृत्तिः । यथा कथंचिदिति- तथा हि स्वसामानाधिकरण्यस्वप्रतियोगितासामानाधिकरण्यैतदुभयसंबन्धेन भेदविशिष्टो यो भेदस्तादृशभेदान्यभेदप्रति. योगित्वमनेकत्वं सर्वपदार्थः, अत्र स्वपदाभ्यां भेदो ग्राह्यः, उक्तोभयसंबन्धेन भेदविशिष्टः स्वविशिष्टो भेदो द्वित्वावच्छिन्नप्रतियोगिताकभेद एव भवति गगननिष्ठे घटगगनोभयभेदे स्वसामानाधिकरण्यमप्यस्ति गगने तादृशभेदप्रतियोगितायाः सत्त्वात् स्वप्रतियोगितासामानाधिकरण्यभप्य. स्तीत्येतादृशोभयसंबन्धेन भेदविशिष्टो भेदो द्वित्वावच्छिन्न प्रतियोगिताकभेद एव भवति स चात्र प्राह्यभेदबोधकभेदपदेन न ग्राह्यो येन तादृशद्वित्वावच्छिन्न प्रतियोगिताकभेदमादाय * सर्व गगनम् ' इतिप्रयोगापत्तिः स्यात् किं तु तादृशभेदान्यभेदो ग्राह्यः स च तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकमेद एव तादृशभेदप्रतियोगिल्वरूपमनेकत्वं घटेवस्त्येवेति -- सर्वे घटाः' इतिप्रयोगस्यानुपपत्तिरपि नास्ति, तद्व्यक्तित्वावच्छिनप्रतियोगिताकभेदस्तु स्वप्रतियोगितासमानाधिकरणो न भवति-- svapratiyogya'vRttitvAdityuktobhayasaMbandhena भेदविशिष्टभेदस्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदो न भवति, अत्र स्वपदार्थस्य च संबन्धे निवेशेनाऽननुगमोपि नास्त्येवेत्येवंरीत्या 'द्वित्वावच्छिनप्रतियोगिताकभेदस्य व्यावृत्तिः संभवतीत्यर्थः । अत्रापि दोषमुद्घाटयति- तथापीति, यद्यप्युक्तरीत्या द्वित्वावच्छिन्नप्रतियोगिताकभेदस्य व्यावृत्तिः संभवति तथापीत्यन्वयः ।
Page #142
--------------------------------------------------------------------------
________________ (134) . सादर्श: [विशेषकाण्डे-- 'वच्छेदकावच्छेदेनान्वयेऽवच्छेदकैकदेशव्यापकताबोधस्यानुभवविरुद्धतया सर्वे घटा रूपंवन्तः' इत्यादी घटनिष्ठभेदप्रतियोगित्वस्योद्देश्यतावच्छेदकतया शुद्धवठस्वादिव्यापकत्वभानानुपपत्त्या घटत्वसामानाधिकरण्येन rUpAdimada'nyatvanizca. यदशायामपि तादृशवाक्याच्छाब्दबोधापत्तिआरैव । _एवं विशेष्यतावच्छेदकव्यापकताया एव विशेषणसंसर्गाशे संसर्गविशेषणी. भूताविशेषणांशे वा भानात् 'सर्वेषु घटेषु रूपम्' इत्यादौ घटत्वादेविशेष्यतानवच्छेदकत्वेन रूपादौ तव्यापकत्वभानं दुर्लभमापद्येत । . अपमर्थ:-- यत्रोद्देश्य किंचिद्धर्मविशेषितं भवति तत्राएवच्छेदकावच्छेदेन नाम विशेषणीभूतधर्मसमानाधिकरणं यदुद्देश्यतावच्छेदकं तादृशोदेश्यतावच्छेदकावच्छेदेन विधेयान्वये कृते जाते वा विधेये तादृशोद्देश्यतावच्छेदकैकदेशव्यापकताबोधोऽनुभवविरुद्ध एव भवति यथा -- तैलङ्गब्राह्मणाः पण्डिताः' इत्यत्रोद्देश्यो ब्राह्मणस्तैलङ्गत्वेन विशेषित इति तैलङ्गत्वसमानाधिकरणब्राह्मणत्वावच्छेदेनैव पाण्डित्यस्यान्त्रयो भवति न तु शुद्धब्राह्मणत्वावच्छेदेनापि- अनुभवविरुद्धत्वात् तथा प्रकृतेप्यनेकत्वस्य नामोक्तमेदप्रतियोगित्यस्य सर्वपदार्थत्वे हि तादृशसर्वपदार्थेन घटलक्षणोद्देश्यस्य विशेषितत्वात् -- सर्वे घटा रूपवन्तः । इत्यत्र धटनिष्ठभेदप्रतियोगित्वस्य नाम घटनिष्टोक्तभेदप्रतियोगित्वसमानाधिकरणघटत्वस्योद्देश्यतावच्छेदकतया उक्तभेदप्रतियोगित्वसमानाधिकरणघटत्वावच्छेदेनेत्र विधेयस्य रूपवत्त्वस्यान्वयः स्यान्न तु शुद्धघटत्वावच्छेदेनापि-- अत्र केवलघटत्वस्योक्तोद्देश्यतावच्छेदकैकदेशत्वात तथा च विधेये रूपवत्त्वे शुद्धघटत्यादिव्यापकत्वमानं नोपपद्यते इति घटत्वसामानाधिकरण्येन नाम कतिपयघटेषु रूपादिमदन्यत्वनिश्चयदशायामपि-रूपामावनिश्चयदशायामपि तादृशवाक्यात= सर्वे घटा रूपवन्तः' इतिवाक्याद् रूपत्वावच्छिन्न प्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकः शाब्दबोधः स्यादेव न चैतदिष्टम् । यदि चात्र केवळघटत्वस्योद्दे. श्यतावच्छेदकत्वं स्यात्तदा कतिपयवटेषु रूपामावनिश्चयदशायाम् * सर्वे घटा रूपबन्तः । इतिवाक्यादुक्तशाब्दबोधो न स्थादपि न चैवमस्ति-उक्तभेदप्रतियोगित्वसमानाधिकरणघटत्वस्यैवात्रोद्देश्यतापच्छेदकत्वात् तत्सामानाधिकरण्येन रूपाभावनिश्चयदशायामुक्तवाक्यादुक्तशाब्दबोधासंभवेपि शुद्धघटत्वसामानाधिकरण्येन रूपाभावनिश्चयदशायामुक्तवाक्यादुक्तशाब्दबोधे बाधकामावात्: रूपाभावज्ञानप्रतिबन्धस्यैव तादृशशाब्दबोधफलत्वेन रूपामावनिश्चयदशायामपि तादृशशाब्दबोधे जाते तादशफलानुपलब्ध्या तादृशशाब्दबोधस्यानिष्टत्वादिति । / दोषान्तरमाह- एवमिति, प्रथमान्तार्थमुख्यविशेष्यकबोधस्वीकारात् प्रथमान्तपदबोध्यं वि. शेष्यं भवति विशेषणे विशेषणसंसर्गे वा विशेष्यतावच्छेदकनिरूपितमेव व्यापकत्वं भवतीति च नियमोस्ति 'सर्वेषु वटेषु रूपम्' इत्यत्र रूपस्य विशेषणत्याद् रूपसमवाये तादृशसमवायविशेषणीभूतरूपे वा बटत्वव्यापकत्वमपेक्षितमस्ति तन्न संभवति--- घटस्यात्र सप्तम्यन्तपदबोध्यत्वात् प्रथमान्तपदाबोध्यत्वेन विशेष्यत्वाभावाद् घटत्वस्य च विशेष्यतावच्छेदकावाभावादित्यर्थः । तद्व्यापकत्वभानम् -घटत्वव्यापकत्वमानम् ।
Page #143
--------------------------------------------------------------------------
________________ शक्तिवादः । सर्वेपदम् ] न च तत्र सप्तम्यर्थाधेयत्वादौ निरूपकत्वसंबन्धावच्छिन्नव्यापकतासंबन्धेनैव प्रकृत्यर्थस्य घटादेरन्वयः स्वीक्रियते घटादेर्व्याप्यता च तादात्म्यसंबन्धेन. व्यापकता च यादृशरूपावच्छिन्ने आधेयत्वादेरन्वयस्तदवच्छिन्ननिष्ठाआधेयतात्वाद्यवच्छिन्ना संसर्गः अतो रूपनिष्ठाधेयत्वादेराधेयतात्वादिना द्रव्यत्वव्या * ( 135 ) शङ्कते - न चेति । तत्र - ' - 'सर्वेषु घटेषु रूपम्' इत्यत्र घटस्य विशेष्यत्वाभावेपि "प्रकृतिप्रत्ययार्थो सहार्थं ब्रूतस्तयोः प्रत्ययार्थस्य प्राधान्यम्" इतिनियमात् प्रकृत्यर्थस्य प्रत्ययार्थेऽन्वयो भवत्येव. अत्र च सप्तमीरूपप्रत्ययस्याऽऽधेयत्वमर्थः तच्चाधेयत्वमत्र रूपे वर्तते तादृशाधेयत्वस्य निरूपको घट एवेति घंटे निरूपकत्वं वर्तते - आधेयताया आधारनिरूपितत्वाद् यत्र यंत्र च घंटे तादास्म्यसंबन्धेन घटो वर्तते तत्र तत्र घंटे उक्तनिरूपकत्वसंबन्धेन रूपनिष्ठाधेयत्वमपि वर्तत एवेति रूपनिष्ठाधेयत्वे व्यापकता प्राप्ता. रूपनिष्ठाधेयत्वं घटे निरूपकत्वसंबन्धेन वर्तत इति रूपनिठाधेयत्वनिष्ठा व्यापकता वह्निर्वर्तत इति वह्निनिष्ठा presented ni यथा यत्र धूमस्तत्र संयोगसंबन्धेन प्रति तथा च 'सर्वेषु घटेषु रूपम् ' देता तादृशव्यापकता संबन्धेन प्रकयापकत्वं लब्धं तथा यत्र घटे सम त्यर्थस्य घटस्यान्वय: स्वीक्रियते एवं ल बायेन घटलं वर्तते तत्रोक्तनिरूपकत्व संबन्धेन रूपनिष्ठाधेयत्वं वर्तत इति रूपनिष्ठाधेयत्वे घटत्वव्यापकत्वमपि लब्धं रूपनिष्ठाधेयत्वस्यापि रूपं व्यापकमेवेत्यर्थादेव रूपे घटत्वव्यापकत्वं लब्धमिति न रूपे उक्तघटत्वव्यापकत्वस्य मानानुपपत्तिरित्यर्थः । तादृशाधेयत्यसंबन्धेन च घटस्य रूपेसोर्त् विज्ञेयः । रूपनिष्ठाधेयत्वनिरूपिता ( रूपनिष्ठाधेयत्वनिष्टव्यापकतानिरूपिता ) या घटे व्याप्यता वर्तते सा तादात्म्यसंबन्धावच्छिन्नास्तीत्याह - घटादेरिति । संसर्गभूतव्यापकताया अवच्छेदकरूपमाह - व्यापकतेति, प्रकृते यादृशरूपावच्छिन्ने नाम रूपत्वावच्छिन्ने आधेयत्वस्य निष्ठत्वसंबन्धेनान्वयोस्तीति तदवच्छिन्ननिष्ठा = रूपत्वावच्छिन्नरूपनिष्ठा याऽऽघेयता तादृशाधेयतानिष्ठं यदाधेयतात्वं तदवच्छिन्ना = तत्समानाधिकरणैव नाम रूपनिष्ठाधेयता निष्ठाधयतात्वसमानाधिकरणैवात्र व्यापकता संबन्धो विज्ञेय:- रूपनिष्ठाधेयत्वे आधेयतात्वस्योक्तव्यापकतायाश्च सवात्संबन्धभूता व्यापकता रूपनिष्ठाधेयतात्वावच्छिना जाता । अस्य फलमाह - अत इति, यद्यपि रूपनिष्ठाधेयत्वं सामान्यत आयतात्वेन रूपेण द्रव्यत्वव्यापकमेव - आकाशादिद्रव्येपि निरूपकत्वसंबन्धेन शब्दादिनिष्ठाधेयत्वस्य सत्त्वादेवेति 'सर्व द्रव्यं रूपवत्' 'सर्वेषु द्रव्येषु रूपम् ' इत्यादिप्रयोगस्यापत्तिः संभवति तथाप्यत्रोक्तरीत्या रूपनिष्ठाधेयतात्वावच्छिन्न व्यापकता संबन्धेनैव प्रत्ययार्थाधेयत्वे प्रकृत्यर्थस्यान्वय इष्टोस्ति सामान्यत आधेयत्वनिष्ठा व्यापकता च रूपनिष्ठाधेयतानिष्ठाधेयतात्वावच्छिन्ना न संभवतीति 'सर्वेषु द्रव्येषु रूपम्' इत्यत्र प्रकृत्यर्थस्य द्रव्यस्य प्रत्ययार्थाधेयत्वे रूपनिष्ठाधेयतात्वावच्छिन्नव्यापकतासंवन्धेनान्वयो न संभवति यत्र च रूपनिष्ठाधेयत्वे रूपनिष्ठाधेयतात्वावच्छिन्ना व्यापकता वर्तते तत्तु रूपनिष्ठाधेयत्वं द्रव्यत्वव्यापकं नास्ति - आकाशे
Page #144
--------------------------------------------------------------------------
________________ ( 136) : सादर्श: [ विशेषकाण्टेपकत्वेपि नातिप्रसङ्गः, एवं रूपनिष्ठाधेयतात्वादिनाऽधेयत्वादेः पदानुपस्थितत्वोप न क्षतिः तथा सत्यपि ताशरूपस्य संसर्गधटकतया भाने विरोधाभावादितिवाच्यम्, उक्तव्यापकतायाः संसगत्वे मानाभावात् । . अस्तु वोद्देश्यविधेययोर्विशेष्यविशेषणभाववैपरीत्येपि विधेयांशे उद्देश्यतारच्छेदकव्यापकत्वस्योद्देश्यविधेयभावमहिम्नैव संसर्गतया भानम्. भवतु चोद्देश्यव्यभिचारादिति 'सर्वेषु द्रव्येषु रूपम्' इत्यादिप्रयोगातिप्रसङ्गस्यापत्तिनास्तीत्यर्थः । ननु पदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबोधं प्रत्यन्वयितावच्छेदकरूपेणोपस्थितेः कारणत्वमस्ति अत्र च रूपनिष्ठाधेयत्वस्य रूपनिष्ठाधेयतात्वेन रूपेण पदात् सप्तमीप्रत्ययादुपस्थिति - स्ति- सप्तम्याः सामान्यत आधेयत्वे शक्तिम्वीकारेण सप्तम्या सामान्यत आधेयतात्वेन रूपेणाधेयस्वस्योपस्थितिसंभवेषि रूपनिष्ठाधेयतात्वेन रूपेणोपस्थितेरसंभवादिति स्वरूपेणोपस्थितरूपनिष्ठाधेयत्वे प्रकृत्यर्थघटस्य कथमन्वयः syaadityaashngkyaah-एव्मिति। नक्षतिः स्वरूपेणोपस्थितेपि रूपनिठाधेयत्वे प्रकृत्यर्थघटस्यान्वयानुपपत्तिर्नास्तीत्यर्थःश्चत्यभावे हेतुमाह-तधा सत्यपीति,तथा सत्यपि रूपनिष्ठाधेयत्वस्य रूपनिष्ठाधेयतात्वेन रूपेण पदानुपस्थितत्वेपि तादृशरूपस्य-रूपनिष्ठाधेयत्त्वस्य संसर्गघटकतया मानेन विरोधाभावादित्यन्वयः, यस्य पदार्थस्य प्रकारतया विशेष्यतया वा मान भवति तस्यान्वयितावच्छेदकरूपेणाऽनुपस्थिती तत्रोक्तनियमेन पदार्थान्तरान्वयस्यानुपपत्तिरिष्टास्ति यस्य च पदार्थस्य संसर्गतया संसर्गघटकतया वा भानं भवति तस्यान्वयितावच्छेदकरूपेणानुपस्थितावपि तत्र पदार्थान्तरान्वये विरोधो नास्ति- तत्रोक्तनियमानङ्गीकारस्य सर्वसंमतत्वात् 'सर्वेषु घटेषु रूपम्' इत्यत्र सप्तम्यर्थाधेयत्वसंबन्धन घटस्य रूपेऽन्वयो भवतीत्याधेयत्वं संसर्गतया भासते किं वा घटरूपयोराधाराधेयभाव एव संबन्ध इत्याधेइयत्वस्य तादृशसंसर्गघटकतयात्र भान भवतीति संसर्गभूते संसर्गघटके वा रूपनिष्ठाधेयत्वेऽन्वयितावच्छेदकेन रूपनिष्ठाधेयतात्वेन रूपेणानुपस्थितेपि प्रकृत्यर्थघटस्यान्वये विरोधो नास्तीत्यर्थः । उक्त परिहरति- उक्तव्यापकताया इति, उक्तरूपव्यापकताया अन्यत्र कचिदपि संसर्गत्वं न दृष्टमिति नैतादशव्यापकतासंबन्धेन रूपनिष्ठाधेयत्वे प्रकृत्यर्थघटस्यान्वयः संभवति येनोक्तरीत्या रूपे घटत्वव्यापकत्वं लभ्येत तथा चोक्तरीत्या 'सर्वेषु घटेषु रूपम्' इत्यत्र रूपे .घटत्वव्यापकत्वभानानुपपत्तिस्तदवस्यैवास्तीत्यर्थः । / तथापीत्यादिना दोषान्तरप्रदर्शनार्थ प्रतिवादिनोक्तं प्रथम स्वीकरोति- अस्तु वेति, उदेश्य विशेष्यं भवति विधेयं च विशेषणं भवति यथा 'सर्वे घटा रूपवन्तः । इत्यत्रोद्देश्यस्य घटस्य विशेष्यत्वं विधेयस्य रूपस्य च विशेषणत्वं तथा 'सर्वेषु घटेषु रूपम् । इत्यत्र नास्ति किं तु विधेयस्य रूपस्यैवात्र विशेष्यत्वमस्ति प्रथमान्तपदबोध्यत्वाद् उद्देश्यस्य घटस्य च विशेषणस्वमस्तीत्युद्देश्यविधेययोर्विशेष्यविशेषणभाववपरीत्येरि सति विधेये रूपे यद् उद्देश्यतावच्छेदकव्यापकत्वम्-घटत्वव्यापकत्वं तस्योद्देश्यविधेयभावमहिम्ना उद्देश्यविधेयभावप्रयोजकसामग्र्यैव संसर्गतया भानं भवत्वित्यपि स्वीकरोमीत्यर्थः । प्रथम रूपनिष्ठाधेयत्वनिष्ठव्यापकताया यत्संसर्गत्वमुक्तं
Page #145
--------------------------------------------------------------------------
________________ सर्वपदम् ] शक्तिवादः । ( 137 विशेषणतयोपस्थितस्यापि विधेये पारतन्त्र्येणान्वयो व्युत्पत्त्यविरुद्धः, नामार्थयोरपि भेदेन पारतन्त्र्येणान्वयो व्युत्पत्ति मा विरौत्सीत्. तथापि सर्वपदस्य यत्र विधेयवाचकपदसामानाधिकरण्यं तत्र विधेयांशे उद्देश्यस्य तत्संबन्धस्य वाऽनुभवसिद्धो व्याप्तिबोधो दुरुपपादः ।
Page #146
--------------------------------------------------------------------------
________________ (138) सादर्श: [ विशेषकाण्डे___ एवम् 'घटे न सर्वाणि रूपाण्यापि तु कानिचिदेव ' इत्यादौ रूपनिष्ठभेदप्रतियोगिरूपत्वावच्छिन्नाभावो घटादौ बाधित एवेत्य्ज्योग्य्ताप्त्तिः। . न च तादृशरूपत्वादिसामानाधिकरण्येन घटादिवृत्तित्वाभावः प्रतीयते स चाऽबाधित एव नसमभिव्याहारस्थलेऽशेषत्वभानानुपगमे क्षतिविरहादितिवाच्यम् , एवं सति तत्र घटस्योद्देश्यत्वाऽनिर्वाहात् । न च तत्र rUpasyoddezyatvamprathamama'nirdiSTatvAt / अत्रोच्यते- उद्देश्यतावच्छेदकव्यापकविधेयव्याप्यपर्याप्तिको धर्मः सर्वपदप्रवृत्तिनिमित्तम् ' सर्वे घटा रूपवन्तः' इत्यादौ तथाविधधर्मो घटादिनिष्ठयावत्त्व उक्तसर्वपदार्थे दोषान्तरमाह- एवमिति, 'घटे न सर्वाणि रूपाणि ' इत्यत्र त्वदुक्तरीत्या रूपत्वसमानाधिकरणमेदप्रतियोगित्वमेव सर्वपदार्थः स्यात्तस्य च रूपपदार्थेनान्वयः कर्तव्य इत्यत्र रूपनिष्ठभेदप्रतियोगि यद्रूपत्वावच्छिन्नं तदमावः रूपत्वावच्छिन्न प्रतियोगिताकाभावो ना बोधनीयः स च घटे बाधित एवं घटे कस्यचिदपि रूपस्य सत्त्वेन रूपत्वावच्छिन्नप्रतियोगिताकाभावस्य बाधितत्वादयोग्यतापत्तिरित्यर्थः । बाधाभावो हि योग्यता । ननु 'घटे न सर्वाणि रूपाणि ' इत्यत्र तादृशरूपत्वादिसामानाधिकरण्येन नाम रूपनिष्ठो यस्तद्व्यक्तिवावच्छिन्न प्रतियोगिताको भेदस्तादृशभेदप्रतियोगि - रूपमेव तवृत्ति यद्रूपत्वं तत्सामानाधिकरण्येन नाम केषुचिद्रूपेषु घटवृत्तित्वाभावः प्रतीयते न तु रूपत्वावच्छेदेनाऽशेषरूपेषु घटवृत्तित्वाभाव उच्यते येनाऽयोग्यता स्यात् केषु चिद्रूपेषु च न घटवृत्तित्वाभावस्य बाधः- बटे सकलरूपसमवायाभावात् , 'घटे न सर्वाणि रूपाणि ' इत्यादि नञ्समभिव्याहारस्थले सर्वपदेनाऽशेषत्वभानास्वीकारेपि क्षतिर्नास्तीत्याशङ्कयाह-न चेति । परिहारहेतुमाह- एबमिति, तत्र= "घटे न सर्वाणि रूपाणि : इत्यत्र यदि रूपत्वसामानाधिकरण्येन घटवृत्तित्वाभावः प्रतीयते विधीयते वा सदा रूपस्यैवोद्देश्यत्वं स्याद् न तु घटस्य न चैतदिष्टम्- अत्र घटस्येवोद्देश्यत्वात् । ननु भवतु तत्र रूपस्यैवोद्देश्यत्वं को दोष इत्याशङ्कथाह- न चेति । परिहारहेतुमाह- प्रथममिति, प्रथम निर्दिष्टस्यैवोद्देश्यत्वं भवति न चात्र रूपं प्रथम निर्दिष्टमस्ति तदुक्तम्-" यच्छब्दयोगः प्राथम्यमेतदुद्देश्यलक्षणम्" इति । न च 'रूपाणि सर्वाणि न घटे ' इत्येवमपि वाक्यवचने रूपस्य प्रायम्यं संभावनीयम्- अन्वयबोधकाले घटस्यैव प्राथ्म्य्प्र्स्न्ग्गादित्य्र्थ्ः। ___ उक्तरूपेण बहुविधानुपपत्ति प्रदर्थ समाधातुमुपक्रमते- अत्रोच्यत इत्यादिना । उद्देश्यतिउद्देश्यतावच्छेदकव्यापिका सती विधेयव्याच्या या पर्याप्तिः । वृत्तिः ) तादृशपर्याप्तिकः तादशर्याक्तिवान् यो धर्मः स सर्वपदप्रवृत्तिनिमित्तं विज्ञेयः, ' सर्वे घटा रूपवन्तः । इत्यत्र तथाविधधर्मः उक्तपर्याप्तिको धर्मो घटनिष्ठं यावत्त्वमेवेति ताशयावत्वरूपेण घटत्वावच्छिन्नस्य सर्वपद..
Page #147
--------------------------------------------------------------------------
________________ सवेपदम्.] * shktivaadaa| मेव. तस्य व्यासज्यवृत्तितया तत्पर्याप्तर्घटत्वव्यापकत्वाद् रूपादिव्याप्यत्वाच्च शब्दाद् घटत्वादिव्यापके रूपादिव्याप्यत्वलाभे तयोरपि व्याप्यव्यापकभावोऽल्लभ्यते । द्रव्यत्वादिव्यापकपर्याप्ते rUpAdya'vyApyatvAt ' सवाणि द्रव्याणि रूपवन्ति' ityAdAva'yogyatA / / उद्देश्यतावच्छेदकव्यापकत्वं च तत्समानाधिकरणाऽन्योन्याभावप्रतियोगितानवाच्यत्वं विज्ञेयमित्यर्थः । विधेये रूपे उद्देश्यतावच्छेदकव्यापकत्वभानोपायमाह-तस्येति, तस्य= यावत्त्वस्य, तद्धि यावत्वं सकलघटेषु व्यासज्य वर्तते न तु प्रत्येकं पर्याप्त्येति यत्र यत्र घटत्वं तत्र तत्र तादृशयावत्वपर्याप्तिरस्त्येवेति तत्पर्याप्तेः तादृशयावत्वपर्याप्तेर्घटत्वव्यापकत्वं प्राप्तं यत्र यत्र रूपमस्ति तत्र तत्र घनिष्ठयावत्त्वपर्याप्तिनियमो नास्ति- पटादौ व्यभिचारादिति तादृशपर्याप्ती रूपादिविधेयव्याप्यस्वमपि प्राप्तमिति शब्दाद् घटत्या दिव्यायके यावत्त्वे रूपादिव्याप्यत्वस्य लाभे जाते तयोरपिघटत्वरूपयोरपि व्याप्यव्यापकमावोऽर्थादेव लभ्यते इत्पन्वयः । सर्वपदस्योद्देश्यतावच्छेदकव्याएकविधेयव्याप्यपर्याप्तिकयावत्त्वे शक्तिस्वीकारेण सर्वपदादेव तादृशयावत्त्वे घटत्वादिव्यापकत्वं रूपादिव्याप्यत्वं च लभ्यते इत्यभिप्रायेणोक्तम्- शब्दादिति । यदि यावत्त्वं व्यासज्यवृत्ति न स्यात्तदा प्रत्येकघटेषु पृथक् पृथग्शवत्वापत्त्या कस्मिंश्चिदपि यावत्त्वे घटत्यादिव्यापकत्वं न स्यात. व्यासज्यवृत्तित्वे तु सकलघटेष्वेकस्यैव यावत्त्वस्य संभवात्ताशयावत्त्वे घटत्वव्यापकत्वं संभवतीत्यभिप्रायेणोक्तम्- व्यासज्यवृत्तितयेति । ' सर्वेषु घटेषु रूपम् ' इत्यत्रापि घटस्योद्देश्यत्वाद् घटत्वव्यापकं रूपव्याप्यं यावत्त्वमेव सर्वपदप्रवृत्तिनिमित्तमित्युक्तरीत्या रूपे घटत्वव्यापकत्वभानानुपपत्तिर्नास्ति । 'घटेन सर्वाणि रूपाणि । इत्यत्र सर्वपदस्य रूपपदस. मानाधिकरणत्वाद् रूपत्वव्यापकयावत्त्वं सर्वपदप्रवृत्तिनिमित्तमिति ताशयावत्वावच्छिन्नरूपाभावो घटे प्रतीयते । द्रव्यत्वव्यापकपर्याप्तिस्तु रूपव्याप्या न भवति- आकाशादौ व्यभिचारादिति रूपे द्रव्यत्वव्यापकत्वस्य बाधात् ' सर्वाणि द्रव्याणि रूपवन्ति । इत्यादि प्रयोगो न भवती. साह- द्रव्यत्वादीति । द्रव्यत्वव्यापकपर्याप्ती रूपव्याप्यत्वस्य बाधादयोग्यता । . ___ उक्तयावत्त्वपर्याप्तर्यदुद्देश्यतावच्छेदकव्यापकत्वमुक्तं तत् परिष्करोति~ उद्देश्यतेति, व्यापकत्वं द्विविधं भवति तत्रैकम्- ' व्याप्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वम् यथा पर्वते धूमसमानाधिकरणात्यन्ताभावो घटादेर्भवतीति तादृशात्यन्ताभावप्रतियोगितावच्छेदकधर्मो घटत्वादिकं तद्वत्त्वं घटादौ प्राप्त वद्देस्तु धूमाधिकरणेऽत्यन्ताभावो न भवतीति ब्रह्नित्वे धूमसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकत्वं प्राप्तं तादशबहित्वधर्मवत्त्वं वहौ यत्प्राप्त तदेव धूमव्यापकत्वम् . द्वितीयं च- - व्याप्यसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकत्यम् ' यथा पर्वते धूमसमानाधिकरणः 'पर्वतो जलवान ' इत्याकारक एवान्योन्याभावः संभयति तत्प्रतियोगी जलवान् प्रतियोगितावच्छेदकत्वं जलवद्विशेषणत्वाजले प्राप्तम् वह्निमान्न' इत्याकारकस्तु पर्वतेऽन्योन्याभावो न भवतीति वह्नौ यत् तादृशाऽन्योन्याभावप्रतियोगितामवच्छेदकरषं प्राप्तं तदपि धूमव्यापकत्वमेव प्रकृते च यद्यत्यन्ताभावघटितं व्यापकत्वं गृहीतं स्यात्तदा
Page #148
--------------------------------------------------------------------------
________________ (140) सादर्श: [विशेषकाण्डेवच्छेदकत्वं तेन रूपादिव्याप्यपर्याप्तव्यत्वादिमनिष्ठात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्तेपि न क्षतिः घटत्वादिव्यापकयावत्वपर्याप्तिश्च न घटादिव्यक्तिभेदाद् भिद्यते. अतो न घटत्वादिव्यापकताया अनुप्प्त्तिः। विधेयव्याप्यत्वं च vyabhicAritvasaMbandhAvacchinnapratiyogitAkatattadvidheyatAva"sarvANi द्रव्याणि रूपवन्ति ' इत्यपि प्रयोगः स्यात्- अत्रोद्देश्यतावच्छेदकं द्रव्यत्वं तदधिकरणे नीरूपे आकाशेपि 'रूपं नास्ति ' इत्याकारकरूपात्यन्ताभावसत्त्वेपि ' प्रमेयं नास्ति' .इत्याकारकप्रमेयात्यन्ताभावस्तु नास्त्येव-- आकाशे शब्दस्य सत्त्वादेव शब्दस्यापि प्रमेयत्वात् तथा च प्रमेयत्वं द्रव्यत्ववदाकाशनिष्ठात्यन्ताभावप्रतियोगितानवच्छेदकमेव धर्मस्तादृशप्रमेयत्वधर्मवत्त्वं च रूपव्याप्यपर्याप्तावस्त्येवेति रूपव्याप्यपर्याप्तौ द्रव्यत्वव्यापकत्वलाभात् ' सर्वाणि व्याणि रूपवन्ति' इतिप्रयोगापत्तिः प्राप्ता न चैवं प्रयोगो भवतीत्यत्रान्योन्याभावघटितं व्यापकत्वं ग्राह्य तथा च द्रव्यत्वाधिकरणे आकाशे 'आकाशं रूपव्याप्यपर्याप्तिवन्न' इत्याकारकोऽन्योन्याभावोस्त्येव- आकाशे रूपामावात तादृशान्योन्यामावप्रतियोगि रूपव्याप्यपयोतिवत् तद्विशेषगीभूतरूपव्याप्यपर्याप्ती तादृशान्योन्याभावप्रतियोगितावच्छेदकत्वमेव प्राप्तमिति रूपव्याप्यपर्याप्तौ द्रव्यत्वव्यापकत्वाऽलाभात् ' सर्वाणि द्रव्याणि रूपवन्ति । इतिप्रयोगस्यापत्ति र्नास्ति- रूपव्याप्यपर्याप्तावाकाशादौ द्रव्यत्वसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकत्वस्य kathamapya'saMbhavAt , ' सर्वे घटा रूपवन्तः । इत्यत्र तु घटत्वावच्छिन्ने ऽरूपव्याप्यपर्याप्तिबन्न ' इत्याकारकोऽन्योन्याभावो न संभवति- घटेषु रूपसत्त्वादिति घटत्वसमानाधिकरणान्योन्यामावप्रतियोगितानवच्छेदकत्वाद् रूपव्याप्यपर्याप्तौ तादृशानषछेदकत्वरूपं घटत्वव्यापकत्वं लब्धमिति 'सर्व घटा रूपवन्तः' 'सवषु घटेषु रूपम्' इत्यादिप्रयोग उपपद्यते । अन्योन्याभावध. टितव्यापकत्वग्रहणस्य फलमाह- तेनेति । क्षतिरिति- ' सर्वाणि द्रव्याणि रूपवन्ति । इत्यादिप्र. योगापत्तिरूपा क्षतिर्नास्तीत्यर्थः । यदि घटत्यादिव्यापकयावत्त्वपर्याप्तिर्घटादिव्यक्तिमेदाद् मियेत तदैतद्घटव्यक्तिवृत्तियावत्त्वपर्याप्यभाववत्यामपि घटान्तरव्यक्ती घटत्वस्य सत्त्वात् तादृशघटत्वव्यापकत्वं यावत्त्वपर्याप्तौ न स्यादेव न च सा पर्याप्तिर्व्यक्तिभेदाद् भिद्यते इति न तादृशपर्याप्ती 'घटत्वादिव्यापक त्वस्यानुपपत्तिरित्याह- घटत्वादीति । उक्तयावत्त्वपर्याप्तौ यद् विधेयव्याप्यत्वमुक्तं तत् परिष्करोति- विधेयव्याप्यत्यमिति, व्याप्यत्वं byApakAbhAvavada'vRttitvamapyasti-धूमादीनां vayAghabhAvavada'vRttitvAdityatra यदि विधेयाभावक्दवृत्तित्वरूपं व्याप्यत्वं विवक्षित स्यात्तदा ' सर्वे घटाः प्रमेयाः । इत्यादिप्रमेयत्वादिकेवलान्वयिवि. धेयकस्थले प्रमेयत्वाभावस्य सर्वत्रैवाऽप्रसिद्धत्वात सर्वपदार्थबोधानुपपत्तिः स्यादित्यत्र विधेयन्याप्यत्वं व्यभिचारित्वसंबन्धावच्छिनेत्यादिरूपं विज्ञेयम् , व्यभिचारित्वेति- व्यभिचारित्वसंबन्धावच्छिन्ना प्रतियोगिता यस्य तथा तत्तद्विधेयतावच्छेदकावच्छिन्ना प्रतियोगिता यस्यैतादृशो यो व्यभिचारित्वसंबन्धावच्छिन्नप्रतियोगिताकतत्तद्विधेयतावच्छेदकावच्छिन्न प्रतियोगिताकस्तत्तद्विधेया. भावस्तादृशविधेयाभाववत्वमत्र विधेयव्याप्यत्वं ग्राह्य व्यभिचारित्वसंबन्धश्चात्र स्वाभाक्ववृत्तित्व
Page #149
--------------------------------------------------------------------------
________________ सर्वपदम्.] शक्तिवादः । (141) च्छेदकावच्छिन्नप्रतियोगिताकतत्तद्विधेयाभाववत्त्वम् . अतो विधेयतावच्छेदकावच्छिन्नस्य यत्र केवलान्वयित्वं तत्र नाऽप्रसिद्धिः- व्यधिकरणसंबन्धावच्छिन्नप्रतियोगिताकस्यैव तथाविधाभावस्य प्रसिद्धत्वात् । ___ अत्रोद्देश्यतावच्छेदकविधेयतावच्छेदकघटत्वरूपत्वादीनामुपलक्षणतयाऽनुगम के तादृशावच्छेदकत्वमेव अतो न शक्त्यानन्त्यं न वाऽपूर्वधर्मव्यापकत्वादिभानानुपपत्तिन वा तादृशावच्छेदकत्वभानापत्तिः । संबन्धो विज्ञेयस्तथा च स्वाभावववृत्तित्वसंबन्धावच्छिन्नप्रतियोगिताकव्यापकाभाववत्त्वं व्याप्यत्वमितिलब्धं यथा धूमे वह्नयभात्रवृत्तित्वं नास्तीति तादृशसंबन्धेन धूमे वद्विस्तु न संभवति किंतु वन्यभाव एवं वर्तत इति वह्नयभाश्वद्वृत्तित्वसंबन्धेन धूमे यद् वयभाववस्वं तद् वद्विव्याप्यत्वमेव तथा 'सर्वे घटाः प्रमेया: ' इत्यत्र विधेयं प्रमेयत्वं सर्वत्र स्वरूपसंबन्धेनैव वर्तते न तु स्वाभाववद्वृत्तित्वसंबन्धेनेति स्वाभावववृत्तित्वसंबन्धेनोक्तपर्याप्तौ यत् प्रमेयत्वामाववत्त्वं तदेव प्रमेयत्वव्याप्यबमस्तीति न सर्वपदार्थबोधानुपपत्तिरित्याह- अत इति । अत्र च स्वपदं परिचायकमात्रं न तु prameyatvaparAmarzakama'nyathA प्रमेयत्वाभावस्याप्रसिद्धया शाब्दबोधानुपपत्तिस्तदवस्थैव स्यात् , किं वा व्यभिचारित्वसंबन्धस्य स्वाभाववद्वृत्तित्वसंबन्धेति व्याख्या न कार्या व्याप्ये व्यापकव्यभिचारित्वं नास्त्येवेति तेन संबन्धेन व्यापकाभाववत्वं सुलभमेव तथोक्तपर्याप्तौ प्रमेयत्वव्यभिचारित्वं नास्तीति व्यभिचारित्वसंबन्धेन प्रमेयत्वाभाववत्त्वं विज्ञेयम् । ' सर्वे घटा रूपवन्तः । इत्यत्र च घटत्वव्यापकपर्याप्तावुक्तसंबन्धेन रूपाभाववत्वमस्त्येव- उक्तपर्याप्तायुक्तसंबन्धेन रूपस्यासंभवादित्यर्थः । उक्ताभावस्य प्रसिद्धिमाह- व्यधिकरणेति, यथा पटसत्त्वेपि घटत्वेन पटो नास्तीति व्यधिकरणधर्मावच्छिन्न प्रतियोगिताकः पटाभावः प्रसिद्धस्तथा व्यधिकरणसंबन्धावच्छिन्नप्रतियोगिताकोप्यभावः प्रसिद्ध एवं यथा भूतले संयोगेन घटसत्त्वेपि समवायसंबन्धेन घटाभावः प्रसिद्धस्तथा प्रकृतेपि विधेयतावच्छेदकसंबन्धेन तथाविधाभावस्य विधेयाभावस्याऽप्रसिद्धत्वेपि व्यधिकरणेन व्यभिचारित्वसंबन्धेन तु विधेयाभावः प्रसिद्ध एव । यो यस्य यत्र संबन्धो न भवति स तस्य व्यधिकरणसंबन्धः, यो यस्य धर्मो न भवति स तस्य व्यधिकरणधर्म इति परिभाषा । वद्याद्यभाववति घटादीनां सत्त्वात्तत्र स्वाभावववृत्तित्वसंबन्धस्य च प्रसिद्धिः । / उद्देश्यतावच्छेदकघटत्वादीनामनुगमकमुद्देश्यतावच्छेदकत्वं विधेयतावच्छेदकरूपत्वादीनामनुगमकं विधेयतावच्छेदकत्वमतो न सर्वपदशक्तेरानन्त्यापत्तिः, न चापूर्वधर्मव्यापकत्वादिभानानुपपत्तिः- पूर्वमगृहीतस्यापि पटत्वादिधर्मस्योद्देश्यतावच्छेदकत्वेन रूपेण सुग्रहत्वात् , तादृशोद्देश्यतावच्छेदकत्वविधेयतावच्छेदकत्वयोः शाब्दबोधे भानापत्तिरपि नास्ति- तयोरुपलक्षणत्वस्वीका. राद् उपलक्षणस्य च शाब्दबोधे मानास्वीकारादित्याह- भत्रेति । एतत्सर्व पूर्वमेव तदादिपदस्थले स्स्स्त्तीकृत्म्स्ति।
Page #150
--------------------------------------------------------------------------
________________ सादर्श: [ विशेषकाण्डेयद्यपि सामान्यत uddezyatAvacchedakatvama'vyAvartakameva. उद्देश्यतावच्छेदकविधया स्वसमभिव्याहृतपदप्रतिपाद्यत्वं च तादृशपदजन्यशाब्दबोधात् प्राग दुमुहम्. तथापि तादृशपदप्रतिपाधत्वेन वक्तृबुद्धवक्तृतात्पर्यस्य वा विषयत्वं तथा वाच्यं तच्च प्रकरणादिना पूर्वमपि सुग्रहम् । स्वत्वानमुगमः पूर्व्व्त्स्माधेय्ः। उद्देश्यविधेयभावश्च न विशेष्यविशेषणभावनियतोऽतः सर्वेषु घटेषु रूपम्' इत्यादावपि घटत्वादिरूपत्वाद्योरुद्देश्यविधयतावच्छेदकभावोऽक्षत एवेति नघटत्वादिव्यापकरूपत्वाद्यवच्छिन्नव्याप्यपर्याप्तिकयावत्वभानानुपपत्तिः । इयं च vyutptiruddeshyvaackpdsmaanaadhikrnnsrvpde| यद्यपीति- यद्यपि सामान्यत uddezyatAvacchedakatvama'vyAvartakameva- सर्वेषामेव धर्माणामुद्देश्यतावच्छेदकत्वसंभवाद् उद्देश्यतावच्छेदकविधया-उद्देश्यतावच्छेदकतया नामोद्देश्यतावच्छेदकत्वेन रूपेण स्वसमभिव्याहृतपदप्रतिपाद्यत्वम् तस्वं सर्वपदम् स्वघटितानुपूर्वीघटकपदजन्यप्रतीतिविषयत्वं नाम सर्वपदेन सह सममिव्याहृतं यद् घटादिपदं तजन्यप्रतीतिविषयत्वं च तादृशपदजन्यशाब्दब्रोधात--सर्वपदसमभिव्याहृतघटादिपदजन्यशाब्दबोधात् प्राग दुर्गहमेव यतो घटादिपदजन्यशाब्दबोधे जाते एव घटादिपदजन्यप्रतीतिविषयत्वं ग्रहीतुं शक्यते न तु पूर्वमपि तथापि तादृशपद्प्रतिपाद्यत्वन-सर्वपदसमभिव्याहृतघटादिपदप्रतिपाद्यत्वेन रूपेण यद् वक्तबुद्धिविषयत्वं वा वक्ततात्पर्यविषयत्वं वा तदेव तथा नामोद्देश्यतावच्छेदकत्वं वक्तव्यं तच वक्तबुद्धेवक्तृतात्पर्यस्य वा विषयत्वं च प्रकरणादिना पूर्वमपि सर्वपदसमभिव्याहृतघटादिपदजन्यशाब्दबोधात् पूर्वमपि सुग्रहमिति न काचिदनुपपत्तिरित्यर्थः । ननु " स्वसममिव्याहृतपदप्रतिपाद्यत्वम्" इत्यत्र सपदार्यनिवेशेनाऽननुगमः स्यादेव- स्वपदस्य तन्मात्रव्यक्तिपरत्वादित्याशङ्कयाह-स्वत्वेति । पूर्ववत् तदादिपदस्थलोक्तरीत्येवेत्यर्थः । तथा हि- 'स्वोदेश्यतावच्छेदकव्यापकतादृशोदेश्यतावच्छेदकावच्छिन्नोद्देश्यतानिरूपितविधेयताश्रयव्याप्यपर्याप्तिकयावत्त्वावच्छिन्नविषयताकत्वस्वजन्यत्वैतदुभयसंबन्धेन सर्वपदविशिष्टो बोधो भवतु' इत्येवं पदप्रकारकं . बोधविशेष्यकं शक्तिज्ञानं स्वीकार्यमत्र च स्वपदार्थस्य संबन्धघटकत्वान्नाऽननुगमः, सर्वपदजन्यबोधे चोक्तयावत्त्वावच्छिन्नविषयताकत्वं सर्वपदजन्यत्वं चास्त्येवेत्यर्थः । "एवं विशेष्यतावच्छेदकव्यापकतायाः 134" इत्याद्युक्ताशङ्कां समाधत्ते- उद्देश्येति, विशेव्यस्यैवोदेश्यत्वं विशेषणस्यैव च विधेयत्वं भवतीति नियमो नास्ति येन 'सर्वेषु घटेषु रूप्म्। इत्यत्र घटस्योद्देश्यत्वं न स्याद् विशेष्यत्वाभावाद्. रूपस्य च विधेयत्वं न स्याद् विशेषणत्वाभावात् किं तु विशेषणस्याप्युद्देश्यत्वं विशेष्यस्यापि च विधेयत्वं भवतीति 'सर्वेषु घटेषु रूप्म्। इत्यत्र घटत्वस्योद्देश्यतावच्छेदकत्वं रूपत्वस्य च विधेयतावच्छेदकत्वमक्षतमेवेत्यत्र घटत्वव्यापकरूपव्याप्यपर्याप्तिकयावत्वस्य सर्वरदेन भानानुपपत्तिर्नास्तीत्यर्थः । नन्वेवम् 'द्रव्ये - सर्वाणि रूराणि' इत्यत्रापि सर्वपदेन द्रव्यत्वव्यापकरूपव्याप्यपर्याप्तिकयावत्त्वस्य भानं स्याद् न चैतदिष्टम्-- रूप्यव्याप्यपर्याप्तेर्द्रव्यत्वव्यापकत्वाभावाद् आकाशादौ व्यभिचारादित्याशक्या
Page #151
--------------------------------------------------------------------------
________________ सर्वपदम् .] शक्तिवादः । (143) विधेयवाचकपदसमानाधिकरणसर्वपदस्य च विधयतावच्छेदकव्यापकोद्देश्यतावच्छेदकावच्छिन्नसंबन्धव्याप्यपर्याप्तिकं यावत्वमर्थः. अतः 'काले सर्व वृत्तिमन्तः' 'काला सर्वधर्मवान्' इत्यादौ सर्वपदेन वृत्तिमत्वादिव्यापककालादिसंबन्धव्याप्यपर्याप्तिकं यावत्वं प्रतीयते । अथ वा स्वार्थान्वयितावच्छेदकधर्मव्यापकतादृशधर्मावच्छिन्नान्वयितावच्छेदकधर्मावच्छिन्नव्याप्यपर्याप्तिकधर्मावच्छिन्नं सर्वपदार्थ इत्युद्देश्यविधेयभावं विह-इयं चेति । इयम्="उद्देश्यतावच्छेदकव्यापकविधेयव्याप्यपर्याप्तिको धर्मः सर्वपदप्रवृत्तिनिर्मितम् 138 " इत्याधुक्ता व्युत्पत्तिः । 'पृथिव्यां सर्वाणि रूपाणि ' इत्यादिविधेयवाचकपदसमानाधिकरणसर्वपदस्य व्युत्पत्तिमाहविधेयवाचकेति । विधेयतावच्छेदकच्यापिका उद्देश्यतावच्छेदकावच्छिन्नसंबन्धन्याप्या च या पर्याप्तिस्तादृशपयोक्तिवद् यावत्त्वं विधेयवाचकपदसमानाधिकरणसर्वपदस्य प्र्वृत्तिनिमित्त्मित्य्न्व्य्ः। उदाहरणं तत्र समन्वयं चाह- अत इति । अत्र विधेयतावच्छेदकव्यापकत्वं हि विधेयतावच्छेदकसमानाधिकरणमेदप्रतियोगितानवच्छेदकत्वरूपं ग्राह्यम् । उद्देश्यतावच्छेदकावच्छिन्नसंबन्धश्चीदेश्यानुयोगिकविधेयतावच्छेदकसंबन्धः स चोक्तस्थलयोः कालिकसंबन्धरूपः, रूपस्य विधेयत्वे समवायसंबन्धः । तादृशसंबन्धव्याप्यत्वं च तदभाववदवृत्तित्वरूपं ग्राह्यं किं वा पूर्ववद् व्यभिचारित्वसंबन्धावच्छिन्नप्रतियोगिताकतत्तदुद्देश्यतावच्छेदकावच्छिन्नप्रतियोगिताकतत्तदुद्देश्याभाववस्वरूपं ग्राह्य तथा च 'प्रमेयत्वं सर्वान्वयि ' इत्यादिकेवलान्वय्युद्देश्यकस्थले अन्वयित्वव्यापकयावत्त्वपर्याप्तौ प्रमेयत्वसंबन्धव्याप्यत्वभानस्य नानुपपत्तिः । एवम् ' द्रव्ये सर्वाणि रूपाणि ' * पृथिव्यां सर्वाणि रूपाणि' इत्यादौ रूपव्यापकपृथिवीत्वादिव्याप्यपर्याप्तिकयावत्वं सर्वपदेन प्रतीयते- रूपव्यापकपर्याप्तेः पृथिवीत्वादिव्याप्यत्वादिति । उत्तरोत्योद्देश्यवाचकपदसमानाधिकरणसर्वपदस्य विधेयवाचकपदसमानाधिकरणसर्वपदस्य च पृथक् पृथग् व्युत्पत्तिमुक्त्वा लाघवाय तदुभयसाधरणामेका व्युत्पत्तिसाह-- अथ वेति । स्वार्थः सर्वपदार्थः । 'सर्वे घटा रूपवन्तः' इत्यत्र स्वार्थस्य घटे उद्देश्येऽन्वयोस्तीति स्वार्थान्वयितावच्छेदकधर्मो घटत्वं तद्व्यापिका तथा तादृशधर्मावच्छिन्नस्य स्वार्थान्वयितावच्छेदकधर्मावच्छिन्नस्य नामोद्देश्यस्य योऽन्वयितावच्छेदकधर्म: विधेयतावच्छेदकधर्मो रूपत्वं तदवच्छिन्नव्याप्या या पर्या: प्तिस्तादृशपर्याप्तिको यो ध यावत्त्वं तदवच्छिन्नं सर्वपदार्थः, अत्र घटस्याधेयतासंबन्धेन रूपेऽन्वयो भवतीत्युद्देश्यस्य घटस्यान्वयितावच्छेदकधर्मों रूपत्वमिति ज्ञेयम् । 'पृथिव्यां सर्वाणि रूपाणि' इत्यत्र सर्वपदार्थस्य रूपेऽन्वयोस्तीति स्वार्थान्वयितावच्छेदकधर्मो रूपत्वं तद्व्यापिका तथा रूपत्वावच्छिन्नस्यान्वयितावच्छेदकधर्मः पृथिवीत्वं तदवच्छिन्नव्याप्या या पर्याप्तिस्तादृशपर्याप्तिको यो धर्मो यावत्त्वं तदवच्छिन्नं सर्वपदार्थः, अत्र रूपसमुदायस्य पृथिव्यामन्वयात् तदन्व
Page #152
--------------------------------------------------------------------------
________________ (144) सादर्श: [विशेषकाण्डे शिष्यानिवेश्य सर्वसाधारिण्येका व्युत्पत्तिः स्वीक्रियते । अन्वयित्वं च विशेष्यविशेषणभावसाधारणम् । 'सर्व प्रमेयम्' इत्यादौ वस्त्वादिपदाध्याहारमन्तरेण बोधोपगमे तदनुरोधेनाऽन्योन्याभावप्रतियोगितानवच्छेदकविधेयव्याप्यपर्याप्तिकयावत्त्वार्थकतापि सर्वपदस्य स्वीकार्या । 'अयं सर्व घटं वेत्ति' इत्यादावेतदीयज्ञानविषयत्वत्वादिना विषयताऽनन्वयात् तादृशधर्मो नाऽन्वयितावच्छेदका अन्वयितावच्छेदकविषयत्वत्वाद्यवच्छि नव्याप्यत्वमतिप्रसञ्जकमिति तत्रापि व्युत्पत्त्यन्तरं स्वयमूहनीयम् । यितावच्छेदकधर्मः पृथिवीत्यम् , रूपसमुदायव्यापकपर्याप्तिः पृथिवीत्वव्याप्यैव । nandha'nvayitvaM तु विशेष्यस्यैव भवतीति कथमत्र विशेषणीभूतरूपादेरपि स्यादित्याशङ्क्याह-अन्वयित्वमिति । ननु 'सर्व प्रमेयम् । इत्यादिस्थले उद्देश्यवाचकवस्त्वादिपदाभावेनोद्देश्यतावच्छेदकधर्मोपस्थि. तिर्नास्तीति कथमुक्तपर्याप्ताबुद्देश्यतावच्छेदकव्यापकत्वभानं स्यादित्याशझ्याह-सर्वमिति, तद. नुरोधेन= सर्व प्रमेयम् ' इत्यादावुद्देश्यवाचकवस्त्वादिपदाध्याहारं विनापि जायमानसर्वपदार्थविषयकबोधानुरोधेन । घटत्वपटत्वाद्यस्छिन्न प्रतियोगिताकभेदस्तु पटघटादौ सर्वत्रैव भवति केवल लान्वयिप्रमेयस्वादिधर्मावच्छिन्न प्रतियोगिताको भेदस्तु कचिदपि न भवति-- सर्वस्यैव prameyatvAditya'nyonyAbhAvapratiyogitAnavacchedakabhUtaM यद् विधेयं प्रमेयत्वादि तव्याप्यपर्याप्तिकयावत्त्वमत्र सर्वेपदस्य शक्यतावच्छेदक विज्ञमित्यन्चयः । यावत्वपर्याप्तिः प्रमेयत्वव्याप्येति शाब्दबोधः । सर्व प्रमेयम् ' इत्यादौ यत्रोद्देश्यवाचकपदं न भवति न च तस्याध्याहारोपि क्रियते तत्र यावस्वपर्याप्ताबुद्देश्यतावच्छेदकव्यापकत्वस्य भानं न भवतीत्यभिप्रायः । 'सर्व वस्तु प्रमेयम् । इत्यादी यत्रोद्देश्यवाचकं वस्त्वादिपदं भवति तत्र तु पूर्ववदेव वस्तुत्वादिव्यापकप्रमेयत्वादिव्याप्यपर्याप्तिकयावत्वं सर्वपदेन प्रतीयते । अयमिति-'अयं योगी सर्व घटं वेत्ति । इत्यत्र घटमुद्दिश्य योगिज्ञानविषयत्वं विधीयते. अन्वयित्वं च विशेष्यविशेषणभावसाधारणमित्युक्तमेव विषयताया उपस्थितिश्च घटपदोत्तर द्वितीयया भवति. एतदीयज्ञानविषयत्वत्वेन रूपेण चात्र विषयताया द्वितीयया उपस्थितिर्न संभवति द्वितीयाया विषयतामात्रे शक्तिस्वीकारादित्येतदीयज्ञानविषयतात्वेन रूपेण विषयताया घटेऽन्ययोपि न संभवति तेन रूपेणानुपस्थितत्वाद् उपस्थितरूपेणैवान्वयसंभवादिति तादृशधर्म: एतदीयज्ञानविषयस्यत्वरूपधर्मो नाऽन्वयितावच्छेदकः संभवति येनात्र सर्वपदेन घटत्वव्यापकैतदीयज्ञान विषयता. त्यावच्छिन्नव्याप्यपर्याप्तिकयावत्त्वस्य पूर्वोक्तरीत्या भानं स्यात्. किं तु विषयताया अत्र विषयतावेनैव रूपेणोपस्थितिघंटेऽन्वयश्च संभवतीत्यन्वयितावच्छेदकं विषयतात्वमेव तादृशविषयतात्यावच्छिन्नव्याप्यवं यदि चोक्तपर्याप्तायुक्तं स्यात्तदा कतिपयघटज्ञानदशायामपि ताशपर्याप्ती घटत्वव्यापकत्वस्य विषयताव्याप्यत्परय च सत्त्वात 'अयं सर्व घटं बेत्ति' इतिप्रयोगातिप्रसङ्गः
Page #153
--------------------------------------------------------------------------
________________ सर्वपदम् ] शक्तिवादः । 'अत्र न सर्वाणि रूपाणि' इत्यादौ नार्थप्रतियोगिविशेषणार्थकसर्वपदस्य स्वार्थान्वयितावच्छेदकरूपत्वादिव्यापकपर्याप्तिनिरूपकयावत्त्वार्थकतया , तदवच्छिन्नाभाव एव प्रतीयते । व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकस्तादृशाभावो ghaTAdAva'bAdhita एवेति नाऽयोग्यता । न चाऽव्यासज्यवृत्तिगुणत्वादिपर्याप्तेरपि रूपत्वादिव्यापकतया गुणत्वादिसाधारणरूपत्वादिव्यापकपर्याप्तिकधर्मावच्छिन्नाभावो न घटादाविति कथमत्र स्यादेव न चैतदिष्टमित्येतादृशस्थले सर्वपदस्य व्युत्पत्त्यन्तरं स्वयमूहनीयमित्यन्धयः । स्वयमहनीयमिति- तथा हि विषयताया निरूपकत्वसंवन्धेन यद्पावच्छिन्नेऽन्वयस्तद्रूपावच्छिन्नविषयता. व्याप्यत्वं पर्याप्तौ विज्ञेयमत्र च विषयताया निरूपकत्वसंबन्धेनैतदीयज्ञानत्वावच्छिन्नेऽन्वय इत्येतदीयज्ञानविषयताच्याप्यवटत्वव्यापकपर्याप्तिकयावत्वमत्र सर्वपदार्थ इत्यर्थः । "एवं घटे न सर्वाणि रूपाणि 138" इत्यायुक्तशङ्का समाधत्ते-अत्रेति, ' अत्र घटे न सर्वाणि रूपाणि' इत्यत्र नार्थस्याभावस्य प्रतियोगिभूतं यद्रूपं तद्विशेषणीभूतं यद् यावत्त्वं तदर्थक सर्वपदमस्तीति स्वार्थस्य सर्वपदार्थस्यान्वयितावच्छेदकं यद् रूपवं तद्व्यापकपर्याप्तेनिरूपकं यद् यावत्त्वं सर्वपदस्यात्र तादृशयावत्त्वार्थकतया नया तदवन्छिन्नाभावः-ताशयावस्वावच्छिन्नरूपाभाव एव प्रतीयते 'रूपसमुदायाभाववान् घटः' इतिप्रतीतः, तादृशाभावप्रतीतिश्च नानुपपन्ना । न तु तत्रोक्तो रूपत्वावच्छिन्नाभावः प्रतीयते इत्युच्यते येन घटादौ रूपत्वावच्छिन्नाभावस्य बाधादयोग्यता स्यादित्यर्थः । घटादौ रूपसमुदायामावास्याऽबाधितत्वमाहव्यासज्येति, यथा घटसत्त्वेपि 'घटपटौ न स्तः' इत्यत्र व्यासज्यवृत्ति यद् द्वित्वं तादृशद्वित्वावछिन्नप्रतियोगिताकोऽभावः प्रतीयते तथा प्रकृते घटे एकरूपसत्त्वेपि व्यासज्यवृत्ति यत् समुदायत्वं तादृशसमुदायत्वावच्छिन्नप्रतियोगिताको रूपसमुदायाभावो ghaTAdAva'bAdhita एवेति नाऽयोग्यतेत्यर्थः । समुदायत्वस्य सकलव्यासक्तत्वाद् व्यासज्यवृत्तित्वं विज्ञेयं द्वित्ववदिति । किं वात्र व्यासज्यवृत्तिधर्मो यावत्वमेव तस्यापि व्यासज्यवृत्तित्वात् । / ___ 'अत्र न सर्वाणि रूपागि' इत्यत्र यदुक्तम् 'रूपत्वव्यापकपर्याप्तिकयावत्त्वावच्छिन्नाभावः प्रतीयते तादृशाभावो ghaTAdAva'bAdhita एवेति नाऽयोग्यता' इति तत्राशङ्कते- न चेति, गुणत्वं प्रत्येकगुणपर्याप्तमस्ति न तु sarvavyAsaktamitya'vyAsajyavRtti यद् गुणत्वं तद् रूपत्वव्यापकमस्तिसकलरूपेषु गुणस्वसत्त्वादिति गुणत्वपर्याप्तिरपि रूपत्वव्यापिकेति लब्ध तथा च गुणत्वसाधारणा या रूपत्वव्यापिका पर्याप्तिस्तादृशपर्याप्तिको यो धर्मो यावत्त्वं तादृशयावत्त्वावच्छिन्नरूपामाको घटादौ बाधित एवेति कथं तस्य ना प्रतीतिः स्यादित्यत्र='भत्र घटे न सर्वाणि रूपाणि' इत्यत्र कथं योग्यता ? योग्यताया बाधामावरूपत्वादित्यन्वयः । गुणत्वपर्याप्ती रूपत्वव्यापिकास्तीति रूपादौ गुणत्वसाधारणरूपत्वव्यापकपर्याप्तेः सत्त्वात् तादृशपर्याप्तिकयावत्त्वमप्यस्ति घटादौ च तादृशावत्वावच्छिन्नरूपस्यैव सत्वात् तादृशयावत्त्वावच्छिन्न प्रतियोगिताकरूपाभावो
Page #154
--------------------------------------------------------------------------
________________ (146) सादर्श: [ विशेषकाण्डेयोग्यतेति वाच्यम्, अव्यासज्यवृत्तिगुणत्वादेरेकैकमात्रवृत्तिधर्मावच्छिन्नपर्याप्ति कूटस्यैव 'सर्वाणि रूपाणि गुणाः' इतिप्रतीत्याऽवगाहनात् सर्वसाधारणैकपर्याप्ती मानाभावात् प्रत्येकवृत्तिधर्मावच्छिन्नपर्याप्तिषु रूपत्वादेनिरुक्तव्यापकत्वाभावात् । 'सर्व द्रव्यं न रूपवत् ' इत्यादौ द्रव्यत्वादिव्यापकयावत्त्वसामानाधिकरण्यममा वस्य प्रतीयतेऽतो नाऽयोग्यता । अनुयोगिविशेषणावच्छेदेनैव नजाऽभावः प्रत्या न संभवति येन तादृशाभावस्य योग्यता स्याद् यथा भूतले बटो घटे च घटत्त्रमिति भूतले घटवावच्छिन्नाभावो न संभवति तथेतिभावः । परिहरति- अव्यासज्येति, 'सर्वाणि रूपाणि मुगाः' इति प्रतीत्या प्रत्येकस्मिन् रूपे गगत्वपर्याप्तिः पृथक् पृथगेव प्रतीयते न तु सकलरूपसाधारणैका. तथा च सर्वाणि रूपाणि गुणाः' इतिप्रतीत्या hya'vyAsajyavRttiguNatvasyaikaikamAtravR. त्तिः-एकैकरूपव्यक्तिमात्रवृत्तिओं धमेस्तव्यक्तित्वं सामानाधिकरण्येन तदच्छिन्नानां गुणत्वपर्याप्तीनां कूटस्य समुदायस्यैवावगाहनं भवतीति सर्वसाधारणकपर्याप्तौ सकलरूपसाधारणैकगुणत्व पर्याप्तौ मानाभावाद् उक्तप्रत्येकवृत्तिधर्मावच्छिन्नगुणत्वपर्याप्तिषु रूपत्वनिरूपितव्यापकत्वमेव न संभवति येन त्वदुक्ता शङ्का संगता स्यादित्यर्थः । यदि गुणत्वपर्याप्ती रूपत्वव्यापिका स्वात्तदा गुणत्वसाधारणरूपत्वव्यापकपर्याप्तिकयावत्त्वस्य रूप संभवात् ताशयावत्त्वावच्छिन्न प्रतियोगिताकरूपाभावो घटादौ बाधितः स्यादपि न चैवमम्ति-- उक्त प्रतीत्या गुणत्वपर्याप्ते : रूपत्वव्यापकत्यासंभवादिति भावः । "रूपत्वादेः" इतिषष्ट्यर्थो निरूपितत्वं तम्य व्यापकत्वेऽन्वयः । सर्वमिति- 'सर्व द्रव्यं न रूपवत् ' इत्यत्र द्रव्यत्वव्यापकपर्याप्तिकयावत्त्वसामानाधिकरण्येन रूपाभावः प्रतीयते- आकाशादिनीरूपद्रव्ये द्रव्यत्वव्यापकयावत्त्वस्य रूपाभावस्य च सत्त्वादेवेति ना योग्यतेत्यर्थः । यदि द्रव्यरवव्यापकयावत्त्वावच्छेदेन रूपाभाव उच्येत तदा योग्यता न स्यादपि द्रव्यत्वव्यापकयावत्वस्य पृथिव्यादौ सत्त्वेपि रूपाभावस्य बाधाद् न चैवमुच्यते इत्यर्थः । nandha'nuyogini यो धर्मो विशेषणं भवति तदवच्छेदेनैव नाऽभावः प्रत्याय्यते यथा ' आकाशं न रूपवत् । इत्यत्राकाशस्त्रावच्छेदेन रूपाभावः प्रतीयते तथा ' सर्व द्रव्यं न रूपवत् ' इत्य. त्रारि द्रव्यत्वावच्छेदेन या द्रव्यत्वव्यापकथावत्त्वावच्छेदेन चा नना रूपाभावः प्रत्यायनीयो न तु द्रव्यत्वव्यापकयावत्त्वसामानाधिकरण्येन. द्रव्यत्वव्यापकयावत्त्वावच्छेदेन च रूपाभावो बाधित एव पृथिव्यादौ तादृशयावत्वसत्त्वपि रूपाभावस्थामावादिति 'सर्व द्रव्यं न रूपवत्' इत्यत्र कथं योग्यता स्यात् ?, यद्यनुयोगिविशेषणसामानाधिकरण्येनापि नजाऽभावः प्रत्याश्येत तदा 'द्रव्यं न रूपवत् ' इत्यत्र द्रव्यत्वसामानाधिकरण्येन रूपाभावः प्रत्याय्येत द्रव्यत्वसामानाधिकरण्येन चाकाशादौ रूपाभावो न वाधित इति 'द्रव्यं न रूपवत् ' इत्यपि प्रयोगः स्यादन
Page #155
--------------------------------------------------------------------------
________________ सर्वपदम्.] shktivaadH। (147) रयते- 'द्रव्यं न रूपवत्' इत्यादिप्रयोगादर्शनादिति कथमेतदुपपद्यताम् ? इति तु नाशकनीयम्- व्यासज्यवृत्तिधर्माऽविशेषितानुयोगिकाभावबोधे तथानियमोपगमात् । यत्तु स्वरूपसंवन्धात्मकमभावानुयोगितावच्छेदकत्वमनुयोगिविशेषणे नञ्पदजन्याभावप्रतीत्या गृह्यते द्रव्यत्वादौ न तादृशं रूपवभेदानुयोगितावच्छेदकत्वचैवं प्रयोगो भवतीति " अनुयोगिविशेषणावच्छेदेनैव नआऽभावः प्रत्याश्यते " इतिनियमः स्वीकार्यस्तथा च द्रव्यत्वावच्छेदेन रूपाभावस्य बाध एव पृथिव्यादौ रूपाभावस्याऽसत्त्वादिति 'द्रव्यं न रूपवत् । इतिप्रयोगापत्तिनास्ति प्रकृते च द्रव्यत्वव्यापकयावत्त्वावच्छेदेन पाभावस्य बाध एवंति 'सर्व द्रव्यं न रूपवत् ' इत्यत्र कथं चोग्यतोपपद्यतेत्याशक्याह- अनुयोगीति । उत्तरमाह- व्यासज्येति, यत्र व्यासज्यवृत्तिधर्मेणाऽनुयोगी विशेषितो न भवति तादृशानुयोगिकाभावबोधस्थले एव तथा=" अनुयोगिविशेषणावच्छेदेनैव नाऽभावः प्रत्याश्यते " इतीत्येवं नियमः स्वीक्रियते यथा ' आकाशं न रूपवत् । ' द्रव्यं न रूपवत् ' इत्यादौ-- भत्रानुयोगिद्रव्यादिकं केनचिद् व्यासन्यवृत्तिधर्मेण विशेषितं नास्ति, 'सर्व द्रव्यं न रूपवत् ' इत्यत्र वनुयोगिभूतं द्रव्यं व्यासब्यवृत्तिवर्मेण यावत्त्वेन सर्वपदप्रयोगाद्विशेषितमस्तीत्यत्रोक्तनियमस्य समन्वयाभावाद् द्रव्यत्वव्यापकयावत्त्वसामानाधिकरण्येनैव नया रूपाभाव: प्रत्याय्यते न तु तादृशयावत्त्वावच्छेदेन येन बाधः स्यादित्यर्थः । परिहाराय मतान्तरमनुवदति- यत्त्वित्यादिना । अयमर्थः- अवच्छेदकत्वं द्विविधं भवति svarUpasaMbandharUpama'natiprasaktayarUpaM च यथा ' बटो रूपवान् ' इत्यत्र रूपपर्याप्त्यनुयोगितावबच्छेदके घटत्वे यद् रूपपर्याप्त्यनुयोगितावच्छेदकत्वं तद् अनतिप्रसक्तत्वरूपमस्ति- यत्राकाशादौ रूपपर्याप्त्यनुयोगिता नास्ति तत्र घटत्वस्याप्यभावात् , ' द्रव्यं रूपवत्' इत्यत्र द्रव्यत्वे यद् रूपपर्याप्त्यनुयोगितावच्छेदकत्वं तद् अनतिप्रसक्तत्वरूपं नास्ति- आकाशे रूपपर्यायनुयोगिताया असत्त्वेपि द्रव्यत्वस्य सत्त्वात् किं तु स्वरूपसंबन्धरूपमेव- पृथिव्यादौ रूपपर्याप्त्यनुयोगिताया द्रव्यत्वस्य च सत्त्वात् (सामानाधिकरण्यात् ),अनुयोगिविशेषणीभूतधर्मे च yada'bhAvAnuyogitAbacchedakatvaM तत् स्वरूपसंबन्धात्मकमेव नम्पदजन्याभावप्रतीत्या गृह्यते द्रव्यत्वे च ' द्रव्यं न रूपवत् ' इत्याकारको यो रूपव दस्तादृशभेदानुयोगितायास्तादृशम् स्वरूपसंबन्धात्मकमव-- च्छेदकत्वं नास्ति अन्यथाऽऽकाशादौ रूपवद्भेदस्य द्रव्यत्वस्य च सत्त्वाद् द्रव्यत्वे स्वरूपसंबन्धात्मकस्य रूपवझेदानुयोगितावच्छेदकत्वस्यापत्त्या 'द्रव्यं न रूपवत् । इत्यपि प्रयोगः स्याद् न चैवं प्रयोगो भवतीति " स्वरूपसंबन्धात्मकमभावानुयोगितावच्छेदकत्वमनुयोगिविशेषणे नञ्पदजन्याभावप्रतीत्या गृह्यते " इतिस्वीकार्य द्रव्यत्वे च स्वरूपसंबन्धात्मक रूपवर्3हेदानुयोगितावच्छेदकत्वं न स्त्री क्रियते व्यर्थत्वादव्यावर्तकत्वाद्वा इति * द्रव्यं न रूपवत् । इत्यादिप्रयोगस्थापत्तिनास्ति, द्रव्याचे रूपवझेदानुयोगितावच्छेद कत्वमनतिप्रसक्तन्वरूपं तु नास्त्येव- रूपवझेदा
Page #156
--------------------------------------------------------------------------
________________ ( 148 ) खादर्श: [ विशेषकान्दे मतः 'द्रव्यं न रूपवत्' इत्यादयो न प्रयोगाः । व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताका भावाभ्युपगमेन च ' सर्व द्रव्यं न रूपवत्' इत्यादिप्रयोगा उपपादनीयाः । न च व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकाऽभावाभ्युपगमें कस्यापि रूपादेः सर्वघटादिषु पर्यामिर्नास्तीति सर्वघटत्वाद्यवच्छिन्नेपि रूपादिमदभेदसत्त्वेन 'सर्वे घटा न रूपवन्तः' इत्यादिप्रयोगापत्तिरितिवाच्यम्, रूपादिपर्याप्तित्वेनानुगतपर्यासीनामनतिप्रसक्तंन घटादिनिष्ठयावस्त्वादिनाप्यवच्छेदात् तदवच्छेदेन रूपादिमद्भेदवृत्त विरोधात् द्रव्यत्वादिव्यापकयावत्त्वस्य चातिप्रसक्ततया रूपादिपर्याप्तित्वावच्छिन्नानामनवच्छेदकतया तदवच्छेदेन रूपादिमभेदवृत्तावविरोधादिति । नुयोगिताया अनधिकरणइपि पृथिव्यादौ द्रव्यत्वस्य सत्त्वेनातिप्रसक्तादित्यर्थः । ' सर्व द्रव्यं न रूपवत्' इत्यादिप्रयोगाणामुपपत्तिमाह- व्यासज्येति, यथा घटे घटत्वसत्त्वेपि घटपटयोईयोस्तु घटलं न वर्तत इति ' घटपटौ न घटत्ववन्तौ ' इत्यत्र व्यासज्यवृत्तियों यद् द्वित्वं ताहशद्वित्वावच्छिन्नानुयोगिताको घट प्रतियोगिकभेदः प्रतीयते तादृशमंदानुयोगिताया वटपटद्वयनिष्टाया द्वित्वावच्छिन्नत्वात् तथा ' सर्व द्रव्यं न रूपवत् ' इत्यत्रापि व्यासज्यवृत्तिधमों यद् यावस्त्रं तादृशयावत्त्वावच्छिन्नानुयोगिताको रूपवत्प्रतियोगिकभेदो नत्रा प्रतीयते स च संपनृत्येवेति -- सर्वं द्रव्यं न रूपवत्' इत्यादिप्रयोगे न काचिदनुपपत्तिः पृथिव्यादिद्रव्ये रूपसत्त्वेव्याकाशादिसाधारणद्रव्यसमुदाये रूपस्याऽसत्त्वादेवेत्यर्थः । ननु यद्युक्तरीत्या व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकोपि भेदः स्वीक्रियते तदा तत्तद्रूपव्यक्तीन तत्तद्घटव्यक्तिष्वेव पर्याप्तत्वात् कस्यापि रूपस्य सकलघटेषु पर्याप्तिर्नास्तीति सर्वघटत्वावच्छिन्ने = न्यावत्त्वसमानाधिकरणवत्वावच्छिन्ने घटसमुदायेपि चालनीन्यायेन रूपवद्भेदसत्त्वेन नाम यावत्त्वाव च्छिन्नानुयोगिताकस्य रूपवत्प्रतियोगिकभेदस्य संभवेन 'सर्वे घटा न रूपवन्तः इत्यपि प्रयोगः स्याद् न चैतदिष्टमित्याशङ्कयाह - न चेति । यदि व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताको दो न स्वीक्रियते तदा शुद्धघटत्यावच्छेदेन रूपवद्भेदासंभवात् 'सर्वे घटा न रूपवन्तः' इतिप्रयोगस्थापत्तिर्नास्तीति । परिहारमाह- रूपादीति, रूपादिपर्याप्तित्वेन रूपेणानुगतानां रूपादिपर्यासीनां घटनिष्ठयावत्त्वमनतिप्रसक्तत्वादवच्छेदकमस्ति यत्राकाशादौ रूपपर्याप्तिर्नास्ति तत्र ghaTaniSTa'yAvattvasyAbhAvAditi तदवच्छेदेन = घटनिष्ठयावत्त्वावच्छेदेन नाम यावत्त्वसमानाधिकरणघटत्वावच्छिन्न घटसमुदाये रूपवदो न संभवति - रूपवत्त्वस्यैव सत्त्वेन तद्विरोधादिति 'सर्वे घटान रूपवन्तः' इतिप्रयोगस्यापत्तिर्नास्तीत्यर्थः । ' सर्वे द्रव्यं न रूपवत्' इत्यादिप्रयोगस्योपपत्तिमाहद्रव्यत्वादीति, द्रव्यत्वव्यापक यावत्त्वम् = द्रव्यनिष्ठं यावत्त्वं तु rUpaparyAptyabhAvavatyAkAzepyastItya"tiprasaktatvAd रूपपर्याप्ती नामवच्छेदकं न संभवतीति तदवच्छेदेन = द्रव्यत्वव्यापक यावत्त्यावन रूपवद्भेदसत्त्वे विरोधाभावात् 'सर्व द्रव्यं न रूपवत्' इतिप्रयोग उपपद्यते इत्यर्थः ।
Page #157
--------------------------------------------------------------------------
________________ --- ---- - --- --- -. . . . . सर्वपदम्.] shktivaadH। तदसत्- उक्तरीत्यैवोपपत्तो प्रतियोगितावच्छेदकादिमति तच्छून्यसाधारणव्यासज्यवृत्तिधर्मावच्छेदेनाऽन्योन्याभावादिवृत्तौ मानाभावात् । तादृशाभावोपगमे प्रतिबन्धकसमवहितेपि देशे व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकप्रतिबन्धकाभावबलात् कार्यापत्तेः, तत्र कारणतावच्छेदककोटौ विशेषणान्तरं प्रक्षिप्या- . 'ऽपत्तिवारणे तु गौरवात् । यत्त्वित्यादिना प्रदर्शितं परिहरति- तदसदित्यादिना । उक्तरीत्या="द्रव्यत्यव्यापकयावत्त्वसाजानाधिकरण्यमभावस्य प्रतीयते 146" इत्याद्युक्तरीत्यैव सर्व द्रव्यं न रूपवत' इत्यादि प्रयोगोपपत्तौ संभवत्यां व्यासच्यवृत्तिवर्मावच्छिन्नानुयोगिताकामावो न स्वीकर्तव्यः- गौरवादिअर्थः । प्रतियोगितेति-- "सर्व द्रव्यं न रूपवत् । इत्यत्र भेदप्रतियोगि रूपबत् प्रतियोगितावछेदकं रूपं तादृशरूपवति पृथिव्यादौ ताशरूपशून्याकाशादौ च द्रव्यकव्यापकं यावत्त्वं साधारण्येन वर्तते इति तच्छ्न्यसाधारणः= प्रतियोगितावच्छेदकीभूतरूपशून्याकाशादिसाधारणो यो व्यासज्यवृत्तिधर्मो यावत्त्वं तदवच्छेदेन प्रतियोगितावच्छेदकादिमति रूपवत्पृथिव्यादौ अन्योन्यामावादिवृत्तौ रूपवभेदसत्त्वे मानं नास्ति येन " द्रव्यत्वादिव्यापकयावत्त्वस्य चातिप्रसक्ततया 148 " इत्यादि त्वदुक्तं संगतं स्यादित्यर्थः । व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकाभावस्वीकारे दोषमाह- तादृशाभावेति, यदि vyAsajyavRttidharmAvacchinnAnuyogitAkopya'bhAvaH स्त्रीक्रियेत तदा महानसे दाहप्रतिबन्धकमणिसत्ताकाले महानसत्वात्रच्छिन्नानुयोगिताकस्य दाहातिबन्धकामावस्यासंभवेपि मठमहानसयोरुभयोस्तु प्रतिबन्धकमणिर्नास्त्येवेति मठमहानसोभयत्र व्यासज्यवृत्ति यद् द्वित्तं तादृशद्वित्वावच्छिन्नानुयोगिताकस्य प्रतिबन्धकामावस्य महानसे सत्त्वादेव प्रतिबन्धकसत्त्वैपि दाहादिकार्य स्यादेव, न चैव भवतीति न व्यासव्यवृत्तिधर्मावच्छिन्नानुयोगिताकोऽभाव: स्वीक्रियते इत्यर्थः । अत्राभाद्रपदेनाऽत्यन्ताभावोऽन्योन्याभावश्च ग्राह्यः । vyAsajyavRttidharmAvachinnapratiyogitAkastva'bhAvaH स्वीक्रियते इत्य्व्धार्य्म्। प्रतिबन्धकसमवहितेप्रतिबन्धकविशिष्टे । ननु व्यासज्यवृत्तिधर्माऽनवच्छिन्तानुयोगिताकस्यैव प्रतिबन्धकाभावस्य प्रकृते कारणत्वं वक्ष्यामस्तथा च प्रतिबन्धकसमवहिते देशे उक्तरीत्या व्यासव्यवृत्तिद्वित्वादिधर्मावच्छिन्नानुयोगिताकस्य प्रतिबन्ध. काभावस्य सत्त्वेपि व्यासज्यवृत्तिधर्मानवच्छिन्नानुयोगिताकस्य । महानसत्वाद्यन्छिन्नानुयोगिताकस्थ ) कारणीभूतस्य प्रतिबन्धकामावस्याऽसत्वादेव दाहादिकार्यापत्तिर्नास्तीति 'सर्व द्रव्यं न रूपवत्' इत्यत्रोक्तरीत्या व्यासव्यवृत्तिधर्मावच्छिन्नानुयोगिताकाभावस्वीकारे न काचिदापत्तिरित्याशङ्क्याह- तत्रेति । तत्र=उक्तकार्यापत्तिस्थले । कारणतावच्छेदककोटौ प्रतिबन्धकाभावादौ । विशेषगान्तरम् व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकत्वाभाववत्त्वादिविशेषणम् । उक्ने गौरवदोषमाहगौरवादिति, एवं हि गुरुधर्मस्य कारणतावच्छेदकत्वापत्त्या गौरवं स्यादिति व्यासत्यवृत्तिधर्माव. च्छि नानुयोगिताकाभाव एव न स्वीकार्य इत्यर्थः ।
Page #158
--------------------------------------------------------------------------
________________ (150) सादर्श: [ विशेषकान्डे.. अथ 'सर्व द्रव्यं न रूपवत्' इत्यादौ द्रव्यत्वादिव्यापकपर्याप्तौ विधेयीभूतरूपपद्मेदव्याप्यत्वस्य बाधितत्वादश्योग्यत्वं दुर्वारमेवेतिचेत् ? न-तत्र विधेयव्याप्यत्वभानानुपगमात, खण्डशो विभिन्नशक्तयुपगमेन क्वचित् तदंशपरित्यागेन. बोधे विरोध्विर्हा। 'सर्व गगनम्' इत्यादिप्रयोगाभावाद् यावत्त्ववदनेकत्वमपि सर्वपदार्थः, तच्च. स्वार्थाभेदान्वयोद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगित्वमेव । भेदश्च सामानाधिकरण्यनिरूपकत्वोभयसंबन्धेन प्रतियोगिताविशिष्टान्यो ग्राह्योऽतो न ननु ' सर्वं द्रव्यं न रूपवत् ' इत्यत्र द्रव्यमुद्देश्य रूपवभेदश्च विधेयोस्तीति द्रव्यत्वव्यापकपर्याप्तावुक्तरीत्या विधेयीभूतरूपबद्मेदव्याप्यत्वमपेक्षितमस्ति तन्नोपपद्यते रूपबद्भेदाभावयपि पृथिव्यादौ द्रव्यत्वव्यापकपर्याप्तेः सत्त्वात् . प्रत्युत द्रव्यत्यव्यापकपर्याप्तौ रूपवझेदव्यापकत्वमे. वास्तीत्याशङ्कते- अथेति । परिहरति- नेति, तत्र= सर्व द्रव्यं न रूपवत् । इत्यत्र द्रव्यस्वव्यापकपर्याप्तौ विधेयव्याप्यत्वमानं न स्वीक्रियते इति रूपवद्मेदव्याप्यत्वस्य बाधेपि क्षतिर्नास्तीत्यर्थः । ननूक्तरीत्योदेश्यतावच्छेदकव्यापकविधेयव्याप्यपर्याप्तिकयावत्त्वे सर्वपदस्य शक्तिरस्तीति पर्याप्तौ विधेयव्याप्यत्वांशपरित्यागः कथं स्यादित्याशङ्क्याह-खण्डश इति, सर्वपदस्योद्देश्यतावच्छेदकव्यापकपर्याप्तिकयावत्त्वे पृथक् शक्तिरस्ति विधेयव्याप्यपर्याप्तिकयावत्त्वे च पृथक् शक्तिरस्तीति खण्डशो विभिन्नशक्त्युपगमेन कचित्='सर्वं द्रव्यं न रूपवत्' इत्यादौ तदंशपरित्यागेनव्यापकत्वव्याप्यत्वयोर्मध्ये एकांशपरित्यागेनापि बोधे विरोधो नास्तीत्यर्थः । सर्वशब्दस्य व्युत्पत्त्यन्तरमाह-सर्वमिति, यदि सर्वशब्दस्यानेकत्वमप्यर्थो न स्यात्तदाऽशेषत्वरूपस्य यावत्त्वस्य गगनेपि संभवात् यावत्त्वपर्याप्तौ च गगनत्वव्यापकत्वस्य शब्दव्याप्यत्वस्य च संभ. वात् 'सर्व गगनं शब्दवत्' इत्यपि प्रयोगः स्याद् न चैवं प्रयोगो भवतीत्यनेकत्वमपि सर्वपदार्थस्तादृशवक्ष्यमाणस्वरूपस्यानेकत्वस्य चाकाशेऽसंभवात् 'सर्व गगनम्' इत्यादिप्रयोगापत्तिआस्तीत्यर्थः । अनेकत्वं परिष्करोति-तच्चेति, स्वार्थस्य सर्वपदार्थस्य योऽभेदान्वयस्तादृशाभेदान्वयस्थ यद् उद्देश्यतावच्छेदकं तत्समानाधिकरणो यो भेदः तद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदस्तत्प्रतियोगित्वमेवाऽनेकत्वं गगने च गगनव्यक्त्यन्तरत्वावच्छिन्नप्रतियोगिताको भेदो न संभवतिगगनव्यक्तरेकत्वादिति "सर्व गगनम्' इत्यादिप्रयोगापत्तिर्नास्ति. घटादौ च तद्व्यक्तित्वावच्छिन्नप्रतियोगिताको भेदः संभवतीति 'सर्व घटाः' इत्यादिप्रयोग उपपद्यते इत्यर्थः । ननु गगनेपि घटगगनोभयभेदस्य द्वित्वावच्छिन्नप्रतियोगिताकस्य संभवेन तत्प्रतियोगित्वस्य गगनेपि सत्त्वातादृशभेदमादाय 'सर्व गगनम्' इतिप्रयोगापत्तिरस्तीत्याशक्याऽनेकत्वघटकभेदं परिष्करोतिभेदश्चेति, अत्र भेदपदेन सामानाधिकरण्यनिरूपकत्वैतदुभयसंबन्धेन प्रतियोगिताविशिष्टो यो भेदस्तदन्यो मेदो ग्राह्यः स च तद्वयक्तित्वावच्छिन्न प्रतियोगिताको भवति. उक्तप्रतियोगिताविशिष्टस्तु भेदो द्वित्वावच्छिन्नप्रतियोगिताको भवति तथा हि-यत्र घटे द्वित्वावच्छिन्नप्रतियोगिताको बटपटोभ
Page #159
--------------------------------------------------------------------------
________________ सर्वपदम्.] shktivaadH। (151) द्वित्वाद्यवच्छिन्नभेदमादायातिप्रसङ्गः । एतादृशोभयधर्मावच्छिन्ने शक्तिरेकैवातो नैकधर्म परित्यज्यापरमादाय बोधः कदाचिदपीति न कतिपयानेकतात्पर्येणाशेषकतात्पर्येण वा सर्वशब्दः प्र्युज्य्ते। 'चैत्रो दधि भुक्ते, मैत्रः पयो भुङ्क्ते, देवदत्तो घृतं भुङ्क्ते, विष्णुमित्र: सर्वमेव' इत्यादौ सर्वपदेन प्रत्येकं दधिपयोवृतानां भोजनकर्मतया प्रतिपादनाद् यद्रूपावच्छिन्ने पदान्तरोपस्थाप्याथै स्वार्थान्वयस्तद्रूपावच्छिन्नान्विततया यावद्धर्मायभेदो भवति तत्र तत्प्रतियोगितापि भवत्येव घटस्यापि तादृशभेदप्रतियोगित्वादिति तादृशभेदे सामानाधिकरण्यम्=स्वप्रतियोगितासामानाधिकरण्यमपि प्राप्त तादृशप्रतियोगिताया निरूपकत्वात् निरूपकत्वमपि प्राप्तमिति द्वित्वावच्छिन्न प्रतियोगिताकभेदः सामानाधिकरण्यनिरूपकत्वैतदुभयसंबन्धेन प्रतियोगिताविशिष्टो जातः स चात्र भेदपदेन न ग्राह्यो येन द्वित्वावच्छिन्नभेदमादाय 'सर्व गगनम्' इत्यादिप्रयोगातिप्रसङ्गः स्यात, तद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदस्तूक्तसंबन्धद्वयेन प्रतियोगिताविशिष्टो न भवति तत्प्रतियोगिताया अन्यघटादिव्यक्ती सत्त्यात् तस्य चान्य. घटादिव्यक्तौ सत्त्वात. आकाशे च तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदप्रतियोगित्वस्य बाधात् 'सर्व गगनम्' इतिप्रयोगापत्तिर्नास्तीत्यर्थः । तव्यक्तित्वावच्छिन्न प्रतियोगिताकभेदेपि किंचिद्भेदीयप्रतियोगितासामानाधिकरण्यं केवलमस्त्येव-तादृशमेदाधिकरणवठे स्वभेदप्रतियोगितायाः सत्त्वात्. तथा स्वप्रतियोगितानिरूपकत्वमपि केवलमस्त्येवेत्यभिप्रायेण तद्व्यवच्छेदाय सामानाधिकरण्यनिरूपकत्वैतदुभयसंबन्धस्य निवेशः कृतः । अत्र 'भेदश्च सामानाधिकरण्यसंबन्धेन स्वप्रतियोगिताविशिष्टान्यो ग्राह्यः इत्यपि साधुः|etaadRsheti-etaadRshobhydhrmaavcchinne यावत्त्वावच्छिन्नेऽनेकत्वावच्छिन्ने च सर्वपदस्यकैव शक्तिरस्तीति नैकधर्म परित्यज्यापरधर्ममादाय कदाचिदपि सर्वपदजन्यबोधो भवति तथा च katipayAnekanIlaghaTeSva'nekatvasya सत्त्वेपि तादृशानेकत्वतात्पर्येण 'सर्वे घटा नीलाः' इतिप्रयोगो न भवति-तत्र यावत्त्वस्याभावात्. तथा गगनेऽशेषत्वरूपोक्तयावत्त्वस्य सत्त्वेपि तादृशयावत्त्वतारर्येण सर्व गगनम्' इतिप्रयोगो न भवति-गगने उक्तानेक्त्व्स्याभावात्। 'सर्वे घटा रूपवन्तः' इत्यत्र तु घटेष्वनेकत्वमप्यस्ति यावत्त्वमप्यस्तीत्येतादृशस्थले सर्वशब्दः प्रयुज्यते इति न काचिदनुपपत्तिरापत्तिवेत्यर्थः । अनेकत्वयावत्त्वयोरेकशक्तिस्वीकारेण सर्वशब्दस्थानेकार्थत्वापत्तिरपि नास्ति-अनेकशक्तिमत एवानेकार्थत्वस्वीकारादित्यवधेयम् । सर्वशब्दस्य व्युत्पत्त्यन्तरमाह-- चैत्र इत्यादिना । 'विष्णुमित्रः सर्व भुङ्क्ते' इत्यत्र सर्वपदेन दधिपयोधूतानामेव भोजनकर्मत्वं प्रतिपाद्यते न तु पदार्थमात्रस्य. तदपि दधिपयोघृतेषु प्रत्येकमेव नाम कदाचित् दधि कदाचित् पयः कदाचित् घृतं कदाचिद् द्वयं कदाचित् त्रितयमपि भुङ्क्ते इति. न तु विष्णुमित्रो यदा भुङ्क्ते तदोक्तदध्यादित्रयमेव भुङ्क्ते इति प्रतिपाद्यते. तथा चात्र यद्रूपावच्छिन्ने=भोजनत्वावच्छिन्ने पदान्तरोपस्थाप्यार्थे=भुजधातूपस्थाप्ये भोजने स्वकर्मकत्वसंबन्धेन स्वार्थान्वयः उक्तदथ्यादिसर्वपदार्थान्वयस्तद्रूपावच्छिन्नान्वित
Page #160
--------------------------------------------------------------------------
________________ ( 1952 ) सादर्श: [ विशेषकाण्डे - वच्छिन्ना उपक्रान्ताः प्रत्येकं तावद्धर्मावच्छिन्नेषु सर्वपदस्य शक्तयन्तरमङ्गीकामू, उपक्रान्तैकधर्मावच्छिन्नान्वययोग्यताविरहे वाक्यस्याप्रामाण्यात् तादृशस्थले तथाविधसकलधर्माणामेवाऽन्वयितावच्छेदकतया माननियमः, तन्निर्वाहिका च' तथाविधयावद्धर्मप्रकारकं बोधं जनयतु सर्वपदम्' इत्याकारकसंकेतरूपा विलक्षणशक्तिरेव तादृशशक्तिज्ञानेनैकधर्मप्रकारकत्रोधजननेऽपरापरतथाविधधर्मप्रकारकबोधसामग्र्याः पुष्पवन्तपदशक्तिज्ञानेन चन्द्रत्वसूर्यत्वयोरेकतरप्रकारकबोधजननेऽपरप्रकारक बोधसामय्या इव प्रयोजकत्वोपगमात् । तया = तादृशभोजनत्वावच्छिन्नं यद् भोजनं तदन्विततया यावद्धर्मावच्छिन्ना: यथात्र दवित्वपयस्वतत्वधर्मावच्छिन्ना दध्यादय उपकान्ताः पूर्वमुक्ताः प्रत्येकं तावद्धर्मावच्छिन्नेषु दविपयस्वधर्मावच्छिन्नेषु दध्यादिषु सर्वपदस्यात्र शक्तयन्तरं स्वीकार्यमित्यन्वयः । शक्तिस्वरूपं स्वयमेव वक्ष्यति । उपक्रान्तकेति उपक्रान्तेषु दध्यादिषुमध्ये दधित्वाद्येकधर्मावच्छिन्नस्यापि दध्यादेर्भोजनादावन्वय योग्यता विरहे नाम यद्युपक्रान्तदध्यादिषु मध्ये एकस्यापि पदार्थस्य विष्णुमित्रादौ भोजनादिकर्तृखं बाधितं स्यात्तदा 'विष्णु मित्रः सर्व भुङ्क्ते' इत्यादिसर्वपदघटितवाक्यस्य प्रामाण्यं न भवति - सर्वपदेनोपकान्तसकलपदार्थानामेव परामर्शसंभवादिति तादृशस्थले 'विष्णुमित्रः सर्वम्' इत्यायुक्तस्थले तथाविधसकलधर्माणामेव उपक्रान्तदधित्वादिसकलधर्माणामेवाऽन्त्रयितावच्छेदकतथा माननियमोम्ति - दध्यादीनामुपक्रान्तानां सर्वेषामेव भोजनेऽन्वयाद् दधित्त्रादीनामन्वयितावच्छेदकत्वं प्राप्तमित्यन्वयः । दध्यादीनां भोजनकर्मत्वं पर्यायेण वा स्यादेकदैव वा स्यादित्यन्यदेतत् । उक्तमानप्रयोजकशक्तेः स्वरूपमाह - तथाविधेति, तथाविधयाचद्धर्मप्रकारकम् = उपक्रा-ताशेषधर्मप्रकारकम् । सर्ववदेनात्रोपक्रान्तदधित्वादिसकलधर्मप्रकार कदध्यादिविशेष्यकबोधो जायते इतियावत् । नन्वेता शशक्तिज्ञानेनापि दधित्वादिषु मध्ये एकमात्रधर्मप्रकारकयोवः किं न स्यात् तादृशेकधर्मावच्छिन्नेपि सर्वपदस्य शक्तेः सत्त्वादेवेत्याशङ्कय समाधत्ते - तादृशेति, यथा पुष्पवन्तपदशक्तिज्ञानेन चन्द्रत्वादिधर्मप्रकारकबोधजनने सूर्यत्वादिप्रकारकबोधसामान्याः प्रयोज - कत्वमस्तीति पुष्पवन्तपदेन केवलचन्द्रत्वादिप्रकारकबोधो न जायते किं तु चन्द्रत्वसूर्यवोभयप्रकारकमेवेत्युक्तं तथा प्रकृतेप्येतादृशशक्तिज्ञानेन दधित्वाद्यकधर्मप्रकार कत्रोव जननेऽपरापरतथाविधधर्मप्रकारक बोधसामग्र्याः= पयस्त्वनृतत्वाद्युपक्रान्तयावद्धर्मप्रकारको सामय्याः प्रयोजकत्वोपगमादेतस्थळे सर्व पदेनैकमात्रधर्मप्रकारकदोधापत्तिर्नास्तीत्यन्त्रयः । ननु प्रक्रान्तानां दध्यादीनां प्रत्येकं भोजनादावन्त्रये 'विष्णुमित्रो दधि भुङ्क्ते' 'विष्णुमित्रो पयो भुङ्क्ते' 'विष्णुमित्रो घृतं भुङ्क्ते' इत्येवं वाक्यभेदः स्यादेव स चानिष्ट इति सर्वपदस्यात्र साहित्यप्रकारेण दध्यादिपदार्थवाचकत्वं किं नोपेयते नाम दध्यादीनां संमिलितानामेव सर्वपदवाव्यत्वं किं न स्वीक्रियते ? तथा च दध्यादीनां संमिलितानामेव भोजनादावन्त्रयः स्यान्न तु प्रत्येक
Page #161
--------------------------------------------------------------------------
________________ सर्वपदम्.] shktivaadH। (153) न च प्रक्रान्तानां दध्यादीनां प्रत्येकमन्वये वाक्यभेदापत्या साहित्यप्रकारेण तावत्पदार्थवाचकत्वमेव सर्वपदस्य किं नोपेयते इतिवाच्यम्, साहित्यविशिष्टान्वयस्य समभिव्याहृतपदार्थे यत्र बाधस्तत्रापि तथा प्रयोगात्. वाक्यभेदस्य च गत्यन्तरविरहेणेष्टत्वात्, अत एव प्रत्येकं पुत्रपश्चादिरूपफलकामकर्तव्यतया क्रतूनभिधायाभिहितेन "सर्वेभ्यो दर्शपूर्णमासौ" इत्यनेन मिलितानां तावत्फलानां दर्शपौर्णमासकर्तव्यताप्रयोजककामनाविषयत्वं न प्रतिपाद्यते-प्रकान्तवाचिना सर्वनामपदेन मिलितत्वेन फलानुपस्थापनाद् अपि तु प्रत्येकमेवेति प्रत्येकफलकामस्यैव तत्राधिकार इति योगसिद्धयधिकरणसिद्धान्तोपि संगच्छते ॥ मित्युक्तवाक्यभेदापत्तिर्नास्तीत्याशङ्कयाह- न चेति । परिहारहेतुमाह-साहित्यविशिष्टेति, साहित्यविशिष्टानाम्-संमिलितानां दध्यादीनामन्ययस्य समभित्र्याहृतपदार्थे भोजनादौ यत्र बाधस्तत्रापि तथा 'विष्णुमित्रः सर्वम् । इत्याद्युक्त प्रयोगो भवतीति न साहित्यप्रकारेण तावत्सकलपदार्थवाचकत्वं सर्वपदस्योपैतुं शक्यते. यदि विष्णुमित्रः केवलं दध्यादि कदापि न भुञ्यात् दध्यादिसमुदायमेव भुज्यात् तदा साहित्यप्रकारेण तावत्पदार्थवाचकत्वं सर्वपदस्य स्यादपि न चैवमस्तीत्यर्थः । उक्तवाक्यभेदं गत्यन्तराभावात् स्त्रीकरोति-वाक्यभेदस्येति । सर्वपदस्य साहित्यप्रकारेण तावत्पदार्थवाचकस्वाभाचे प्रमाणमाह- अत एवेति, यतः सर्वपदस्य साहित्यप्रकारेण संमिलिततावत्सकलपदार्थवाचकत्वं नास्त्यात एवेत्यर्थः । प्रत्येकमिति- पुत्रपश्वादिरूपप्रत्येकफलकामकर्तव्यतयेत्यर्थः । अमिहितेनेति- तथा च श्रूयते " चित्रया यजेत पशुकामः । "ऐन्द्रमेकादशकपालं निपेत् प्रजाकामः " इत्यादि " एकस्मै वा अन्या इष्टयः कामायाऽऽडियन्ते सर्वेभ्यो दीपूर्णमाप्तौ" इति च । इत्यनेन-दर्शपूर्णमासयागवाक्येन । मिलितानामित्यस्य साहित्यप्रकारेणेत्यर्थः । दर्शपौर्णमासनिष्ठा या कर्तव्यता तत्प्रयोजकीभूता या कामना तद्विषयत्वं मिलितानां पुत्रपश्वादिरूपतावत्फलानां न प्रतिपाद्यते । उक्ते हेतुमाह- प्रक्रान्तवाचिनेति, यदि सर्वपदेनात्र मिलितत्वेन रूपेण तावस्फलानामुपस्थितिः स्यात्तदा " सर्वेभ्यो दर्शपूर्णमासौ " इतिवाक्येन मिलितानां तावत्फलानां दर्शपूर्णमासकर्तव्यताप्रयोजककामनाविषयत्वं प्रतिपाद्येतापि-- उपस्थितरूपेणैवान्वयसंभवात्. न चैवमम्ति किं तु प्रत्येकरूपेणैव फलानामुपस्थितिर्भवतीति प्रत्येकमेव तावत्फलानाम् " सर्वेभ्यो दर्शपूर्णमासौ " इत्यनेन दर्शपूर्णमासकर्तव्यताप्रयोजककामनाविषयवं प्रतिपाद्यते इति प्रत्येकफलकामस्यैव तत्रदर्शपूर्णमासयोरधिकारोस्ति नाम प्रत्येकालाय पृथक् पृथगेच दर्शपूर्णमासयागद्वयं कर्तव्यमेकदा कृतदर्शपूर्णमासाभ्यां प्रक्रान्तसर्वफलप्राप्तिन संभवति कित्येकफलस्यैवेत्यर्थः । तदुक्तं पूर्वमीमांसाधिकरणमालायां चतुर्थाध्यायतृतीयपादैकादशाधिकरणे "तम्मादेकैकस्य फलस्य साधनत्वेन कर्म चोद्यते. अत एव " सर्वेभ्यः" इति निर्देशोपपत्तिः, अन्यथा हि साहित्यनियमाद् मिलितमिदमेकमेव फलं संपन्नमिति सर्वशब्दो नोपपद्यते तस्माद् यदा यत् फलं काम्यं तदा तत्सिद्धये ज्योतिष्टोमः प्रयोक्तव्यः " इति. श्रूयते च " एकस्मै वा अन्ये यज्ञक्रतत्रः
Page #162
--------------------------------------------------------------------------
________________ (154) सादर्श: [ विशेषकाण्डेकिंपदस्य जिज्ञासिते शक्तिः, अत एव स्वीयजिज्ञासाज्ञापनाय किंपदघटितं प्रश्नवाक्यं प्रयुज्यते । तत्रोद्देश्यवाचककिंपदस्य स्वसमभिव्याहतपदोपस्थाप्यवावच्छेदकधर्मावच्छिन्नविधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन वकृजिज्ञासितो धर्मः प्रवृत्तिनिमित्तम्, upasthApyatAvacchedakatvAntamupalakSaNatayA'nugamakamzAbdabodhetada'bhAnAt / एवं च 'कः पचति' इत्यादितः 'पोककृतित्वावच्छिन्नविधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन वकृजिज्ञासितो यो धर्मस्तवान् पचति' इत्याकारकोऽन्वयबोधः, 'किंचिद्धर्मावच्छिन्नोद्देश्यकपाककर्तृत्वविधेयकज्ञानं भवतु' इत्याकारकजिज्ञासायास्तादृशबोधविषयकतया ताशेच्छाविषयीभूतज्ञानजनकात् 'ब्राह्मणः पचति' इत्याद्युत्तरवाक्यात् तन्निवृत्तिरिति तादृशप्रश्नानन्तरं तथैवोत्तरं प्र्युज्य्ते। कामायाऽऽहियन्ते सर्वेभ्यो ज्योतिष्टोमः" इति । तदेतत्सर्वं पूर्वमीमांसाचतुर्थाध्यायतृतीयपादस्य दशमैकादशाधिकरणयोर्द्रष्टव्यम् । तथा च प्रकृते ' विष्णुमित्रः सर्वम् ' इत्यादावपि सर्वपदस्य साहित्यप्रकारेणोपक्रान्ततावत्पदार्थवाचकत्वं न संभवति किंतु प्रत्येकमेवेत्यर्थः । / इति सर्वपदम् । अथ ॥ किंपदम् ॥ संप्रति किंपदशक्तिनिरूपणमारभते-किंपदस्येति । अत इति- यतः किंपदस्य जिज्ञासाविषये शक्तिरताव स्वीयजिज्ञासाबोधनाय किंपदघटितम् कः पचति । इत्यादिप्रश्नवाक्यं प्रयुज्यते इत्यन्वयः । उद्देश्यबोधककिंपदस्य प्रवृत्तिनिमित्तमाह- तत्रेति । यथा 'कः पचति' इत्यत्र खं किंपदं तत्समभिव्याहतपदं पचतीतिपदं तदुपस्थाप्या पाककृतिरेव- आख्यातस्य लाघवार्थ कृतावेव तार्किकैः शक्तिस्वीकारात् । तदेतत्सर्वं व्युत्पत्तिवादे द्रष्टव्यम् ) उपस्थाप्यतावच्छेदकधर्मः पाककृतित्वं तदवच्छिन्ना या पाककृतौ विधेयता तादृशविधेयतानिरूपिता या पाककर्तयुद्देश्यता तादृशोद्देश्यताया अवच्छेदकत्वेन रूपेण वक्तजिज्ञासितो यो धर्मो ब्राह्मणत्वादिकं तदेवात्रोद्देश्यवाचककिंपदस्य प्रवृत्तिनिमित्तं तादृशधर्मवान् जिज्ञासितः किंपदार्थ इत्यन्वयः । अत्र स्वसमभिव्याहृतपदोपस्थाप्यतावच्छेदकत्वस्य किंपदजन्यशाब्दबोधे भानं न भवतीति तत् विधेयतावच्छेदकपाककृतित्वादिधर्माणामुपलक्षणविधेयैवानुगमकं भवति न तु विशेषणत्वेन-- विशेषणस्य शाब्दबोधे माननियमादित्याह- उपस्थाप्यतेति । तथा च 'स्वसमभिव्याहृतपदोपस्थाप्यतावच्छेदकत्वो. पलक्षितधर्मावच्छिन्नविधयतानिरूपितोद्देश्यतावच्छेदकत्वेन वक्तजिज्ञासितो धर्मः किंपदप्रवृत्तिनिमितम्' इतिनिर्गलितम् । स्वयमेव समन्वयमाह- एवं चेति । यो ध्र्म्। ब्राह्मणत्वादिधर्मः । अन्वयबोधः शाब्दबोधः, स चोत्तरदातुः श्रोतुर्भवति । जिज्ञासायाः स्वरूपमाह- किंचिदिति
Page #163
--------------------------------------------------------------------------
________________ किंपदम् . ] shktivaadH। (155) न चैवम् 'प्रमेयः पचति' इत्युत्तरवाक्यमेव न कथं तादृशप्रश्नानन्तरं प्रयुज्यते ?- तज्जन्यज्ञानस्यापि तादृशेच्छाविषयत्वादितिवाच्यम्, स्वसमभिव्याहृतपदोपस्थाप्यविधेयन्यूनवृत्तिधर्मावच्छिन्ने एव तादृशकिपदस्य शक्तयुपगमात् । अभेदेन स्वार्थान्वितोद्देश्यवाचकपदान्तरसमभिव्याहृतकिपदशक्यतावच्छेदकगर्भे च स्वार्थाभेदान्वयितावच्छेदकत्वोपलक्षितधर्मन्यूनवृत्तित्वमपि धर्माशे विशेषणं देयमातः 'को ब्राह्मणः पचति' इत्यादिप्रश्नानन्तरम् 'चैत्रः पचति' इत्याद्याकारकोत्तरवाक्यं प्रयुज्यते न तु 'मनुष्यः पचति' इत्यादिकम्- मनुष्य तादृशवोधविषयकतया ब्राह्मणत्वाद्यवच्छिन्नविषयकबोधविश्यकतया । तादृशेच्छाविषयीभूतम्' किंचिद्धर्मावन्छिन्नोद्देश्यकपाककर्तृत्वविधेयकज्ञानं भवतु' इत्याकारकेच्छाविषयीभूतं यज्ञानं तादृशज्ञानजनकम् ब्राह्मणत्वायवच्छिन्नविषयकज्ञानजनकं यत् ब्राह्मणः पचति : इत्याधुतरवाक्यं तादृशोत्तरवाक्यात् तन्निवृत्तिः उक्तजिज्ञासानिवृत्तिर्भवतीति तादृशप्रश्नानन्तरम्= कः पचति ' इत्यादिप्रश्नानन्तरं तथैव== 'ब्राह्मणः पचति ' इत्येवमेवोत्तरं प्रयुज्यते इत्य्न्व्य्ः। स्पष्टमन्यन् । ननु पाककर्तरि ब्राह्मणत्ववत् प्रमेयत्वस्यापि सत्त्वात् तादृशप्रश्नानन्तरम् ='कः पचति' इति प्रश्नानन्तरम् 'ग्रमेयः पचति' इत्युत्तरवाक्यं कथं न प्रयुज्यते ? तजन्यज्ञानस्यापि-'प्रमेयः पति' इतिवाक्यजन्यज्ञानस्यापि तादृशेच्छाविषयत्वात् उक्तप्रश्नवाक्यज्ञाप्यजिज्ञासाविषयत्वसंभवादित्याशङ्क्याह-न चेति । परिहारमाह-स्वसमभिव्याहृतेति, स्वं किंपदं तत्समभिव्याहृतपदं पचतीतिपदं तदुपस्थाप्यं यद् विधेयं पाककृतिस्तदपेक्षया न्यूनवृत्तिओं धर्मस्तदवच्छिन्ने एव तादशकिपदस्थ उद्देश्यवाचककिंपदस्य शक्तिः स्वीक्रियते प्रमेयत्वं तु न पाककृत्यपेक्षया न्यूनवृत्तीति 'प्रमेयः पचति' इत्युत्तरं न प्रयुज्यते ब्राह्मणत्वं तु न्यूनवृत्तीति 'ब्राह्मणः पचति' इत्युत्तरं प्रयुज्यते इत्यर्थः । 'को ब्राह्मणः पचति' इत्यादिप्रश्नानन्तरम् 'चैत्रः पचति' इत्याद्येवोत्तरं प्रयुज्यते न तु 'मनुष्यः पचति' इत्याद्यपि त्वदुक्तनियमेन तन्नोपपद्यते मनुष्यत्वस्य पाककृत्यपेक्षया न्यूनवृत्तित्वादेवत्याशक्य तन्नियामकमाह-अभेदेनेति, अभेदेन अभेदसंबन्धेन स्वार्थान्वितं किंपदार्थान्वितं यद् उद्देश्यं तद्वाचकपदान्तरेण ब्राह्मणादिपदेन सह समभिव्याहृतं यत् किंपदं तच्छक्यतावच्छेदकगमें स्वार्थाभेदान्वयितावच्छेदकत्वोपलक्षितधर्मापेक्षया न्यूनवृत्तित्वमपि धर्माशे किंपदशक्यतावच्छेदकधर्म विशेषणं देयं नामाऽभेदेन स्वार्थान्वितोद्देश्यवाचकपदान्तरसमभिव्याहृतकिपदस्य स्वार्थाभेदान्वयितावच्छेदकरवोपलक्षितधर्मन्यूनवृत्तिधर्मावच्छिन्ने शक्तिः स्वीकार्या तथा च को ब्राह्मणः पचति' इत्यत्र स्वार्थस्य किंपदार्थस्य जिज्ञासितस्य ब्राह्मणेन सहाऽभेदान्धयोस्तीति तद्वाचकनाह्मणपदेन सममिव्याहृतस्य किंपदस्य स्वार्थीभेदान्वयी ब्राह्मणः स्वार्थाभेदान्वयितावच्छेदकत्रं
Page #164
--------------------------------------------------------------------------
________________ सादर्श: (156) [विशेषकाण्डेत्वादे hmaNatvAdya'nyUnavRttitvAt तदवच्छिन्नोद्देश्यकत्वेन ज्ञानविषयकेच्छायास्त: त्राऽप्र्तीते। एवं यत्रोदेश्यतावच्छेदके किंपदार्थस्याऽभेदान्वयस्तत्र तदन्वयितावच्छेदकधर्मावच्छिन्ने विशेषणतापन्नतदन्वयितावच्छेदकधर्मन्यूनवृत्तिधर्मावच्छिन्नोद्देश्य: तावच्छेदकताकप्रकृतविधेयज्ञानगोचरेच्छा किंपदेन वोध्यते एवं च प्रकृतसत्तानिष्ठविधेयतानिरूपितवटवृत्युद्देश्यतावच्छेदकतानिरूपितसंख्यात्वन्यूनवृत्तिधर्मनिष्ठावच्छेदकत्वेन जिज्ञासितो यो धर्मस्तद्वान् किंपदार्थः, अतः 'कति घटाः सन्ति' इत्यादौ डतिप्रत्ययार्थसंख्यादौ किंपदार्थस्य जिज्ञासितधर्मावच्छिन्नस्याऽभेदेनाऽन्वयात् संख्यात्वन्यूनवृत्तिदशत्वत्वाद्यवच्छिन्नोद्देश्यतावच्छेदकताकबोधजनकम् 'दशसंख्याका घटाः सन्ति' इत्याद्युत्तरं प्रयुज्यते । ब्राह्मणत्वे स्वार्थाभेदान्वयितावच्छेदकत्वोपलक्षितधर्मो ब्राह्मणत्वं तदपेक्षया न्यूनवृत्तिर्यो ऽधर्मश्चैत्रवादि तदवच्छिन्ने शक्तिस्वीकारात् 'को ब्राह्मणः पचति' इत्यादिप्रश्नानन्तरम् "चैत्रः पचति इत्याद्याकारकमेवोत्तरं प्रयुज्यते न तु 'मनुष्यः पचति' इत्याद्याकारकं मनुष्यत्वादिधर्माण ब्राह्मणत्वादिधर्मापेक्षया न्यूनवृत्तित्वाभावात् तदवन्छिनोद्देश्यकत्वेन मनुष्यत्वाद्यवच्छिन्नोद्देश्यकत्वेन रूपेण जिज्ञासायास्तत्र='को ब्राह्मणः पचति' इत्यादिप्रश्नस्थले प्रतीत्यभावादित्यर्थः । __ अभेदेनोद्देश्यतावच्छेदकान्चितकिपदार्थबोधककिंयदस्यार्थमाह-एवमिति, तदन्ययितावच्छेदकधर्मावच्छिन्ने किंपदार्थान्वयितावच्छेदको यो धर्मस्तदवच्छिन्ने विशेषणतापन्नो यम्दन्वयितावच्छेदकधर्मस्तदपेक्षया न्यूनवृत्तियों धर्मस्तदवच्छिन्ना उद्देश्यतावच्छेदकता यस्य यस्मिन् वा तादृशं यत्प्रकृ. तविधेयविषयकं ज्ञानं तादृशज्ञानगोचरेच्छा किंपदेन तत्र बोध्यते इत्य्न्व्य्ः। समन्वयमाह-एवं चेति, 'कति घटाः सन्ति' इत्यत्रोद्देश्यो घट उद्देश्यतावच्छेदकं च डतिप्रत्ययार्यभूता द्वित्वादिरूपासंख्या तादशसंख्यायामेव किंपदार्थस्य जिज्ञासितधर्मावच्छिन्नस्य : जिज्ञासितम्य अभेदेनान्वयोम्तीत्यत्र तदन्वयितावच्छेदकधर्म:=किंपदार्थान्वयितावच्छेदकधर्मः संख्यात्वं तदच्छिन्नायां संख्यायां विशेषणतापन्नो यस्तदन्वयितावच्छेदकधर्म:-किंपदार्थान्त्रयितावच्छेदकधर्मः संग्ल्यान्वं तन्यूनवृ. तिधर्मो द्वित्वत्वं त्रित्वत्वं दशवत्वमित्यादिकं तदवच्छिन्ना या द्विन्यत्रित्वादिसंख्यानिष्टोद्देश्यनारच्छेदकता तादृशोद्देश्यतावच्छेदकताकं यत् प्रकृतसत्तारूपविधेयविषयकं ज्ञानं तादशज्ञानगोचरेच्छा-संख्याविषयकज्ञानगोचरेच्छा किंपदेनात्र वोध्यते इति प्रकृतसत्तानिष्ठा या विधेयता तन्निरूपिता या घटवृत्त्युद्देश्यता तादृशोद्देश्यताया या संख्यानिष्ठाऽवच्छेदकता तादृशावच्छेदकतानिरूपितं यत् संख्यात्यन्यूनवृत्तिद्वित्वत्वत्रिवत्वदशत्वत्वादिधर्मनिष्ठमवच्छेदकत्वम् उद्देश्यतावच्छेदकतावच्छेदकत्वं तेन रूपेण नाम संख्यात्वन्यूनवृत्तिधर्मनिष्टोद्देश्यतावच्छेदकतावच्छेदकत्वेन रूपेण जिज्ञा. सितो यो धर्मो द्वित्वत्वदशत्वत्वादिधर्मस्तद्वानन किंपदार्थ इति 'कति घटाः सन्ति' इत्यादिप्रश्नाता संख्या त्वन्यूनवृत्तिद शत्वत्वादिधर्मावच्छिन्ना या दशत्वादिसंख्यानिष्टोद्देश्यतावच्छेदकता
Page #165
--------------------------------------------------------------------------
________________ किंपदम् , ] शक्तिवादः । (157) यत्र चोद्देश्यतावच्छेदकीभूतविभत्त्याद्यर्थ भेदेन किंपदार्थान्वयः 'कस्य पुत्रः सुन्दरः' इत्यादौ तत्र यादृशसंबन्धेन यदवच्छिन्ने तदन्वयस्तादृशसंबन्धेन विशेषधर्मावच्छिन्नविशेषिततदवच्छिन्ननिष्ठोद्देश्यतावच्छेदकताकप्रकृतविधेयज्ञानगोचरेच्छा प्र्तीय्ते। एवं विधेयवाचकपिदस्य स्वसमभिव्याहतपदोपस्थाप्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नोद्देश्यतानिरूपितविधेयतावच्छेदकतया जिज्ञासितो यो विशेषधर्मतादृशोदेश्यतावच्छेदकताकबोधजनकम् 'दशसंख्याका घटाः सन्ति' इत्याद्युत्तरं प्रयुज्यते इत्य्न्व्य्ः। द्वित्वादिसंख्यायामत्रोद्देश्यतावच्छेदकताप्यस्ति द्वित्वस्त्रादिकमप्यस्तीत्युद्देश्यतावच्छेदकता संख्यात्वन्यूनवृत्तिद्वित्वत्वादिधर्मावच्छिन्ना जातेत्यवधेयम् । भेदेनोदेश्यतावच्छेदकान्वितकिंपदार्थबोधककिंपदस्यार्थमाह- यत्र चेति, 'कस्य पुत्रः सुन्द्र्ः। इत्यत्रोद्देश्यं पुत्र उद्देश्यतावच्छेदकं च षष्ट्यर्थो जन्यत्वम्- किंचिजन्यत्वविशिष्टपुत्रस्योद्देश्यत्वात् तादृशविभक्त्यर्थजन्यत्वे किंपदार्थस्य जिज्ञासितस्य निरूपितत्वरूपभेदसंबन्धेनान्वयोस्ति- 'किं. निरूपितजन्यत्वविशिष्टपुत्रः सुन्दरः' इतिबांधोदयात्. तथा चात्र यादृशसंबन्धेन निरूपितत्वसंबन्धेन यदवच्छिन्ने-पठ्यर्थसंवन्धत्वावच्छिन्ने जन्यत्वे तदन्यया=किंपदार्थस्य जिज्ञासितस्यान्वयस्तादशसंबन्धेन-निरूपितत्वसंबन्धेन (अस्यविशेपितेन्यनेनान्वयः ) विशेषधर्मो यश्चैत्रत्वादिकं तदवच्छिन्नेन चैत्रादिना विशेषितं यत् तदवच्छिन्नम्=पष्टयर्थसंबन्धत्वावच्छिन्नं जन्यत्वं तन्निष्ठा उद्देश्यतावच्छेदकता यस्य यस्मिन् वा तादृशं जन्यत्यानेष्टोद्देश्यतावच्छेदकताकं यत् प्रकृतविधेयज्ञानम् सौन्दर्यविषयकज्ञानं तादशज्ञानगोचरेच्छा 'कस्य पुत्रः सुन्दरः' इत्यादौ प्रतीयते इत्येतादृशप्रश्नानन्तरं तादृशजिज्ञासानिवर्तकम् 'चैत्रस्य पुत्रः सुन्दरः' इत्याधुत्तरं प्रयुज्यते- 'चैत्रनिरूपितजन्यतावान् पुत्रः सुन्दरः' इत्यर्थः । जन्यत्वे चोद्देश्यतावच्छेदकतात्र स्पष्टैव । माधवेनाप्युक्तम्- "निषेकद्वारा जन्यतावान् पुत्रपदार्थः षष्ट्यर्थश्च जन्यत्वं तत्र निरूपितत्वसेबन्धेन किंपदार्थान्वयस्तथा च सौन्दर्यत्वावच्छिन्नविधेयतानिरूपिता पुत्रत्वावच्छिन्नोद्देश्यता तनिरूपिता या जन्यत्वावच्छिन्नावच्छेदकता तन्निरूपिता निरूपितत्वसंबन्धावच्छिन्नावच्छेदकता तदवच्छेदकत्वेन जिज्ञासितनिरूपितत्वसंबन्धप्रतियोगित्वन्यूनवृत्तियों धर्मों निरूपितत्वसंबन्धेन तदवच्छिन्नजन्यतावान् पुत्रः सुन्दर इत्यन्वयबोधः" इति । संप्रति विधेयवाचककिंपदस्य शक्तिमाह- एवमिति, यथा 'अयं कः' इत्यत्रेदपदेन पुरोवर्तिव्यक्तिमुद्दिश्य किंपदेन ब्राह्मणत्वादिविशेषधर्मविषयकजिज्ञासा क्रियते तथा च स्वं किंपदं तत्सममिव्याहृतं पदम् 'अयम्' इतिपदं तदुपस्थाप्यो यः पुरोवर्तित्राह्मणादिपिण्डस्तन्निष्ठोपस्थाप्यतावच्छेदकत्वं ब्राह्मणत्वादिधर्मे वर्तत इति तादशोपस्थाप्यतावच्छेदकत्वोपलक्षितधर्मों ब्राह्मणत्वादिस्तदवच्छिना या पुरोवर्तिनिष्टोद्देश्यता तन्निरूपिता या किंपदार्यनिष्ठा विधेयता तादृशविधेयताया अबच्छेदकतया जिज्ञासितो यो विशेषधर्मो ब्राह्मणत्वादिः तदवच्छिन्नेत्र किंपदस्य शक्तिरस्तीति
Page #166
--------------------------------------------------------------------------
________________ ( 158 ) सादर्श: [ विशेषकाण्डे -- स्तदवच्छिन्ने शक्तिरिति 'अयं कः' इत्यादाविदन्त्वायवच्छिन्नांशे विधेयतावच्छेदकत्वेन जिज्ञासितधर्मवानित्याकारको बोधस्तेन तद्विषयक जिज्ञासाविषयीभूतज्ञानजनकं च 'अयं ब्राह्मणः' इत्याद्युत्तरवाक्यं तादृशमश्नानन्तरं प्रयुज्यते । एवं यत्र विधेये विधेयतावच्छेदके वा किपदार्थस्याऽभेदेन भेदेन वाऽन्वयः 'इदं कि द्रव्यम्' 'इदं कस्य धनम्' 'भवतः पुत्राः कति' 'भवान् कस्य पुत्रः ' इत्यादौ तत्र रीतिः पूर्ववदूहनीया । * अयं कः" इत्यादिस्यले इदन्त्वायवच्छिन्नांशे = पुरोवर्तिव्यक्तौ विधेयतावच्छेदकत्वेन जिज्ञासितो यो ब्राह्मणत्वादिधर्मस्तद्वान् इत्याकारको बोधो जायते इति तद्विषयक जिज्ञासाविषयीभूतम् = उक्तबोविषयक जिज्ञासाविषयीभूतं यज्ज्ञानं तादृशज्ञानजनकम् 'अयं ब्राह्मणः' इत्याद्युत्तरवाक्यं तादृशप्रश्नानन्तरम् = 'अयं कः' इत्याकारकप्रश्नानन्तरं प्रयुज्यते इत्यन्वयः । यादृशधर्मावच्छिन्नमुद्दिश्य जिज्ञासा क्रियते तादृशधर्मापेक्षया न्यूनवृत्तिधर्मावच्छिन्ने विधेयवाचकपिदस्य शक्तिर्ज्ञेया यथात्र पुरोवर्तित्वधर्मावच्छिन्नमुद्दिश्य जिज्ञासास्तीति पुरोवर्तित्वधर्मापेक्षया न्यूनवृत्तिर्यो धर्मो ब्राह्मणत्वादिः तदवच्छिन्ने शक्तिरितिसारः । किं पदस्य व्युत्पत्त्यन्तरमाह - एवमिति । पूर्ववदिति - 'इदं किं द्रव्यम्' इत्यत्र विधेये द्रव्ये कि पदार्थस्याऽभेदेनान्वयोस्तीति यथा 'को ब्राह्मणः पचति' इत्युक्तस्थले ब्राह्मणत्वापेक्षया न्यूनवृत्ति यत्रत्वादिकं तदवच्छिन्ने विपदस्य शक्तिरुका तथा 'इदं कि क्रयम्' इत्यत्र विधेयतावच्छेदकं यदू द्रव्यलं तदपेक्षया न्यूनवृत्तिर्यो धर्मो जलवादिकं तदवच्छिन्ने किंवदस्य शक्तिरस्तीत्येतादृशप्रस्नानन्तरमुक्तन्यून वृत्तिधर्मावच्छिन्नज्ञानजनकम् 'इदं जलद्रव्यम्' इत्याद्युत्तरं प्रयुज्यते । " इदं कस्य धनम्' इत्यत्र विधेये धने किंपदार्थस्य स्वत्वलक्षणभेद संबन्धेनान्ययोस्तीति यथा कस्य देवस्य पूजां करोति' इत्यत्र देवत्वापेक्षया न्यूनवृत्तिरित्यादिधर्मावच्छिन्ने पिदस्य शक्तिः संभति तथा 'इदं कस्य धनम्' इत्यत्र जिज्ञासितत्वापेक्षया न्यूनवृत्ति चैत्रत्वाद्यवच्छिन्ने किंपदस्य शक्तिरस्तीत्येतादृशप्रश्नानन्तरम् 'इदं चैत्रस्य धनम्' इत्याद्युत्तरं प्रयुज्यते, अत्र 'इदं कस्य पुरुषस्य वनम्' इत्येवं पाठे तु पुरुषत्वापेक्षया न्यूनवृत्ति चैत्रत्त्रायवच्छिन्ने शक्तिरित्येवं स्पष्टं स्यात् । 'भवतः पुत्राः कति' इत्यत्र पुत्रनिष्ठ विधेयतावच्छेद की भूत संख्यायां किंपदार्थस्याऽमेदेनान्ययोस्तीति यथा 'कति घटाः सन्ति' इत्युक्तस्थले संख्यात्वन्यून वृत्तिद्वित्वत्वादिधर्मावच्छिन्ने कंपदस्य शक्तिरस्ति तथा 'भवतः पुत्राः कति' इत्यत्रापि पुत्रनिष्टविधेयतावच्छेदकता इतिप्रत्ययार्थभूतायां संख्यायामस्तीति संख्यात्वन्यूनवृत्तिधर्मावच्छिन्ने किंवदस्य शक्तिरस्तीत्येतादृशप्रश्नानन्तरम् 'मे त्रयः पुत्राः सन्ति' इत्याद्युत्तरं प्रयुज्यते । 'भवान् कस्य पुत्रः' इत्यत्र विधेयः पुत्रो विधेयतावच्छेदकं च श्रयर्थभूतं जन्यत्वं तादृशजन्यत्वे किंपदार्थस्य निरूपितवलक्षणभेद संबन्धेनान्वयोस्तीति यथा "कस्य पुत्रः सुन्दरः' इत्यत्र मनुष्यत्वाद्यपेक्षया न्यूनवृत्तिचेत्रत्वावच्छिन्ने किंपदस्य शक्तिस्तथा
Page #167
--------------------------------------------------------------------------
________________ किंपद i.] shktivaadH। "किमिन्दुः किं पद्मम्" इत्यादौ चाऽव्ययकिमो वाशब्दस्येव वितकार्थः । वितर्कश्च प्रयोक्तुः संभावनात्मकं ज्ञानं तदर्थस्य च विशेष्यतासंबन्धेन प्रथमान्तएदोपस्थाप्ये विशेष्ये. प्रकारितासंबन्धेन च तत्र विशेषणस्य चन्द्रादेरन्वयः--नामाथेनाऽव्ययार्थस्य भेदान्वयेऽविरोधात् । यत्र विशेषणवाचकपदमपि प्रथमान्तं तत्राभेदसंबन्धावच्छिन्नप्रकारिता संसर्गः, यत्र च प्रकृत्यर्थविशेष्यतया स्वार्थबोधकविभक्त्यन्तं पदं तत्र किंपदासत्त्वे ताहशविभक्त्यन्तसमुदायार्थस्य विशेष्ये याशसंबन्धनान्वयस्तादृशसंसर्गावच्छिन्नप्रकारितैव तादृशार्थस्य किंपदार्थे संसर्गोऽतः 'किमिन्दुः' ityAdAka'bhedena candrA"bhavAn कस्य पुत्रः' इत्यत्रापि किंपदस्य मनुष्यत्वाद्यपेक्षया न्यूनवृत्तिचैत्रत्वाद्यवच्छिने शक्तिरस्ति तस्य चैत्रस्य निरूपितत्वसंबन्धेन विधेयतावच्छेदके पट्यर्थ जन्यत्वे जन्यत्वस्य चाश्रयतासंबन्धन पुत्रेऽन्त्रयो भवतीत्येतादृशप्रश्नानन्तरम् 'अहं चैत्रस्य पुत्रः' इत्याधुत्तरं प्रयुज्यते इत्यर्थः । अव्ययकिंपदस्थार्थमाह-किमिन्दुरित्यादिना । संभावना चाकर्मिकविरुद्धानेककोटयवगा. हिसंशयरूपा विज्ञेया । 'मुख किमिन्दुः' इत्यादौ तदर्थस्य-किंपदार्थस्य संभावनाया विशेष्यता-- संबन्धन प्रथमान्तपदोपस्थाप्ये विशेष्यभूते मुखेऽन्वयो भवति--मुख विशेष्यतायाः सत्त्वात्, तत्रकिंपदार्थसम्भावनायां च प्रकारितासम्बन्धेन विशेषणीभूतचन्द्रादेरन्वयोस्ति-चन्द्रादिनिष्ठप्रकारतानिरूपितप्रकारितायाः सम्भावनायां सत्त्वादिति चन्द्रादिप्रकारकसम्भावनाविशेष्यतया मुखादेबोधो जायते । ननु नामार्थेन मुखेन नामार्थस्योक्तवितर्कस्य कथं विशेष्यताख्यभेदसंबन्धेनान्वयः स्यात् ? नामार्थयोरमेदान्वयस्यैवेष्टत्वादित्याशङ्कयाह-नामार्थेनेति, नामार्थेनाऽव्ययार्थस्य भेदान्वयेपि विरोधो नास्ति-अव्ययातिरिक्तनामार्थयोरेव भेदान्वये विरोधात्. अत्र च किंपदमव्ययमेवेति तदर्थस्य मुखे भेदसंबन्धेनाप्यन्वये न कोपि विरोध इत्यर्थः । एवमेवात्र किंपदार्थेन चन्द्रादेरयुक्तभेदसम्बन्धेनान्वये विरोधामावो विज्ञेयः । / उक्तव्यवस्था द्विधा विभजते-यत्रेति, यत्र="मुख किमिन्दुः" इत्यादी विशेषणवाचकमिन्द्रादिपदमपि प्रथमान्तं भवति तत्रोक्तप्रकारिता ह्यभेदसंबन्धावच्छिन्नैव संसो भवति--अत्र किंपदाभावे "मुखमिन्दुः' इत्यादावभेदसम्बन्धेनैवेन्दोविशेष्ये मुखेऽन्वयसम्भवात् तथा चात्राइभेदसम्बन्धा. वच्छिन्नप्रकारितासम्बन्धेनेन्दोः सम्भावनायां तादृशसम्भावनायाश्च विशेष्यतासम्बन्धेन मुखेऽन्वयो bhavatItya'bhedena चन्द्रादिप्रकारिका सम्भावना नियमेन प्रतीयते । यत्र चेति-'धनमिदं किं चैत्रस्य' इत्यत्र प्रकृत्यर्थचैत्रनिरूपितविशेष्यता षष्ठ्यर्थस्यत्वेस्ति- चैत्रस्य स्वनिरूपितत्यसम्बन्धेन तादृशस्खत्वेऽन्वयादिति प्रकृत्यर्थविशेष्यतया स्वार्थबोधिका या षष्ठी विभक्तिस्तादृशविभक्त्यन्तं चैत्रस्येतिपदमत्रास्तीत्यत्र किंपदासत्त्वे 'धनमिदं चैत्रस्य' इत्येवमुक्ते तादृशविभक्त्यन्तसमुदायाथेस्य चैत्रस्वत्वस्य विशेष्ये धने यादृशसंबन्धेन=आश्रयतासम्बन्धेनान्वयो भवति तत्र किंपदसत्त्वे 'धनमिदं कि चैत्रस्य' इत्यत्र तादृशसंसर्गावच्छिन्नैव-आश्रयत्वसम्बन्धावच्छिन्नैव प्रकारिता ताहशार्थस्य चैत्रस्वत्वस्य किंपदार्थे सम्भावनायां संसो भवतीत्याश्रयत्वसंबन्धावच्छिन्नप्रकारितासं
Page #168
--------------------------------------------------------------------------
________________ ( 160) सादर्शः [ विशेषकादिनकारिका 'धनमिदं किं चैत्रस्य' इत्यादावाऽऽश्रयत्वादिसंबन्धेन चैत्रस्वत्वादिप्रकारिका संभावना नियमतः प्रतीयते । 'किमिन्दुः' इत्यादौ संभावनाबोधोत्तर तत्प्रयोजकाल्हादकत्वादिसाधर्म्यप्रतीतिस्त्वर्थादिति । कुत्सार्थकमपि क्वचित् किंपदं यथा 'कि गौः' इत्यादौ ॥ तत्पदप्रतिपाद्यतया वक्तृबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने यत्प; दस्य शक्तिः. अत एव यत्पदेनार्थप्रत्यायने नियमतस्तत्पदाऽपेक्षा- तत्पदसमभिव्याहारज्ञानं विनोक्तानुगमकवर्माऽग्रहेण शक्तिपरिच्छेदस्यैवासंभवात् । तच्छब्दजन्यप्रतिपत्तिपूर्वमपि तत्प्रतिपाद्यतया वक्तुरभिसन्धिः प्रकरणादिना सुग्रह इति न तच्छब्दजन्यप्रतीतर्यत्पदशक्तिग्रहेऽपेक्षा । न्वेन चैत्रस्वत्वस्य किंपदार्थसंभावनायां तादृशसंभावनायाश्च विशेष्यतासंबन्धेन विशेष्येधनेऽन्वयो भवतीत्यत्राश्रयत्वसंबन्धेन चैत्रस्त्रत्वप्रकारिका संभावना नियमन प्रतीयते इत्यन्वयः । "किमिन्दुः" इत्यादौ तादृशसंभावनाबोधोत्तरं या तादृशसंभावनाप्रयोजिका मुखचन्द्रयोराल्हादकत्वादिसाधर्म्यप्रतीतिर्जायते साऽर्थादेव जायते न तु व्यञ्जनया येन व्यञ्जनाख्यवृत्तेरस्माकं स्वीकारापत्तिः स्यादित्याह-किमिन्दुरिति । निन्दार्थकार्किपदमाह-कुत्सार्थकमिति । किं गौः-निन्दितो गौरित्यर्थः । अत्र च 'उक्तजिज्ञासितविषयकत्वस्वजन्यत्वैतदुभयसंबन्धेन किंपदविशिष्टो बोधो भवतु' इत्याकारकं पदप्रकारकबोधविशेष्यकशक्तिज्ञानं विज्ञेयमिति ॥ ॥ इति किंपदम् । / अथ ॥ यत्पदम् ॥ संप्रति यत्पदशक्तिनिरूपणमारभते- तत्पदेति । निगव्याख्यातोयं ग्रन्थः । यच्छब्दः प्रक्रम्यमाणपरामर्शकः प्रक्रान्तपरामर्शकश्च भवति तत्र प्रथमस्यार्थमाह-- तत्पदेति । वर्तमानकालिकोपक्रमविषयः प्रक्रम्यमाणः, भूतकालिकोपक्रमविषयः प्रक्रान्त इतिविवेकः । तत्पदप्रतिपाद्यः सन् यो वक्तबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मेण-घटत्वादिनाऽवच्छिन्नस्तस्मिन् प्रक्रम्यमाणपरामर्शकयत्पदस्य शक्तिरितिसारः । अत एवेति- यतस्तत्पदप्रतिपाद्यतयैव वक्तबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्न यत्पदस्य शक्तिरत एवेत्यर्थः । तत्पदापेक्षायां हेतुमाह- तत्पदेति, तत्पदसमभित्र्याहारज्ञानम् यत्पदघटितवाक्यघटकत्वेन तत्पदश्रवणं विनेतियावत्, उक्तानुगमकथमाग्रहेण तत्पदप्रतिपाद्यत्वरूपधर्माग्रहेण । शक्तिपरिच्छेदस्य-शक्तिग्रहस्य । तत्पदश्रवणानन्तरमेव घटादौ तत्पदप्रतिपाद्यत्वग्रहः संभवति तत्पदप्रतिपाद्यत्वप्रहे जाते एव च यत्पदशक्तिमहः संभवति-- तत्पदप्रतिपाद्य एव प्रक्रम्यमाणपरामर्शकयत्पदस्थ शक्तिस्वीकारादित्यर्थः । ननु तत्पदप्रतिपाये यत्पदस्य यत्पदप्रतिपाद्ये च वक्ष्यमाणरीत्या तत्पदस्य शक्तिरिति परापरशक्तिप्रहे परस्परार्थज्ञानापं
Page #169
--------------------------------------------------------------------------
________________ यत्पदम्.] shktivaadH। ( 161) इयं च व्युत्पत्तिः प्रक्रम्यमाणपरामर्शकयच्छब्दस्य-'चैत्रः समागतो.यस्तत्रावलोकितः' इत्यादौ चैत्रादिपदेनाप्युपस्थापितस्य यच्छब्देन बोधनात्, अत एव " साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिक" इत्यादौ तत्पदासलेपि न दोषः- पूर्वप्रकान्तस्य कृतपदोपस्थाप्यव्यापारस्यैवाऽभेदेन मीलनान्व यितया यच्छब्देन बोधनात् । एवम् "यं सर्वशैलाः" इत्यादावपि, तदनुरोधेन पूर्वप्रयुक्तपदोपस्थापितेपि तस्य शक्त्यन्तरं स्वीकरणीयम् । अतिप्रसङ्गश्च स्वप्रयोः जकबुद्धिस्थत्वमन्तर्भाव्य वार्न्नीय्ः। क्षयाऽन्योन्याश्रयदोषः स्यादित्याशङ्कय समाधत्ते-तच्छन्दजन्येति, तत्प्रतिपाद्यतया तत्पदप्रतिपाद्यतया । यत्पदशक्तिप्रहे तत्पदसमभिव्याहारज्ञानस्यापेक्षितत्वेपि तत्पदजन्यतदर्थप्रतीतेरपेक्षा तु नास्ति- तत्पदप्रतिपाद्यत्वानुकूलवक्तृतात्पर्यस्य तत्पदजन्यप्रतीतेः पूर्वमपि प्रकरणादिना सुग्रहत्वात् तथा च प्रकरणादिगृहीततत्पदप्रतिपाद्यत्वानुकूलवक्तृतात्पर्य विषये यत्पदशक्तिप्रहे नोक्तदोषापत्तिरित्यर्थः । अभिसन्धिः तात्पर्यम् । इयं चेति-उक्ता व्युत्पत्तिः प्रक्रम्पमाणपरामर्शकस्यैव यत्पदस्यास्ति न तु प्रक्रान्तपरामर्शकस्यापि- प्रक्रान्तपरामर्शकयत्पदस्य नियमन तत्पदापेक्षाऽभावात् । उक्त हेतुमाह-चैत्र इति, अस्मिन् वाक्ये यत्पदं प्रक्रान्सपरामर्शकमेव न तु prakramyamANaparAmarzakama'ta एव चैत्रपदेनाप्युपस्थापितस्य चत्रस्य यत्पदेन बोधो जायते. यद्युक्ता व्युत्पत्तिः प्रक्रम्यमाणपरामर्शकमात्रयत्पदस्य न स्यात्तदा " चैत्रः" इत्याद्युदाहरणेषु तत्पदाभावाच्चैत्रादिपदेनोपस्थापितस्य यत्पदेन परामर्शो न स्यादेव न चैत्रमस्तीत्युक्ता व्युत्पत्तिः प्रक्रम्यमाणपरामर्शकस्यैव यस्पदस्येतिसिद्धम् । अत एवेति-- यत उक्ता व्युत्पत्तिः प्रक्रम्यमाणपरामर्शकस्यैव यत्पदस्य अत एव " साधु " इत्युदाहरणे न तत्पदापेक्षेत्यर्थः । उक्त हेतुमाह-पूर्वेति, पूर्वप्रक्रान्तस्य कृतमितिपदोपस्थाप्यस्यैव व्यापारस्याऽभेदेन मीलितपदोपस्थाप्यमीलनान्वयितया यच्छन्देन बोधनात् , अत्र कृतमितिपदोपस्थाप्यव्यापा. रस्य मीलितमितिपदोपस्थाप्ये मीलनेऽभेदसंबन्धेनाऽन्वयो भवति, मीलनाभिन्नव्यापारकर्तृणि पुष्कराणीत्यन्वयबोधः । ' स्वापेक्षयाऽभिरामताधिके चन्द्रमस्युदयं प्राप्ते सति पुष्करैः कमलैयेद् मीलितं तत् साधु कृतम् ' इत्युदाहरणार्थः । एवम् " यं सर्वशैलाः प्रविकल्प्य वत्सम् " इत्यत्रापि यत्पदं प्रक्रान्तपरामर्शकमेव न तु प्रक्रम्यमाणपरामर्शकमिति पूर्वपद्यघटकहिमालयपदोपस्थाप्यन्यापि हिमालयस्य यत्पदेन बोधो जायते इत्याह- एवमिति । तदनुरोधेन तत्पदं विनाप्युक्तोदाहरणेषु यत्पदेन जायमानप्रक्रान्तविषयकबोधानुरोधेन तस्य-प्रक्रान्तपरामर्शकस्य यत्पदस्य पूर्वश्युक्तेन तत्पदातिरिक्तपदेनोपस्थापिते शक्यन्तरं स्वीकार्यमित्याह-तदनुरोधेनेति । ननु यदुकम् ' पूर्वप्रयुक्तपदोपस्थापिते यत्पदस्य शक्तिः । तत्र पूर्वप्रयुक्तानि बहूनि पदानि भवन्ति तदुपस्थाप्यार्था अपि बहव इति कथमभीष्टे हिमालयादाक्षेत्र यत्पदशक्तिनियमः स्यादित्याशङ्कयाहातिप्रसङ्गश्चेति, अमीष्टातिरिक्ते यत्पदशक्त्यतिप्रसङ्गश्च स्व ( यत्पद ) प्रयोजकबुद्धिस्थत्वमन्त.
Page #170
--------------------------------------------------------------------------
________________ (162) सादर्श: [ विशेषकाण्डे एवं यत्पदोपस्थाप्ये तत्पदशक्तिबोध्या, अत एव प्रक्रम्यमाणपरामर्शकतच्छब्देनापि नियमतो यत्पदमपेक्ष्यते- 'तमानय य इहास्ति' इत्यादाविव 'तमानय घट इहास्ति' इत्यादितो घटानयनादिमातेरनुभवाविरुद्धत्वात् । प्रक्रान्तपरामर्शकस्य च न तदपेक्षानियमः- "तदन्वये शुद्धिमति" इत्यादौ वैवस्वतादिपदोपस्थाप्यस्यापि तच्छब्देन परामर्शातू, तदनुरोधेन च तच्छन्दस्यापि पूर्ववत् पूर्वप्रयुक्तपदोपस्थापित शक्त्यन्तरमङ्गीकार्यम् । भव्य वारणीयो नाम पूर्वप्रयुक्तपदोपस्थाप्यतावच्छेदको यो यत्पदोच्चारणानुकूलबुद्धिस्थधर्मस्तदवच्छिन्ने प्रक्रान्तपरामर्शकयत्पदस्य शक्तिस्तथा च यत्पदोच्चारणानुकूलबुद्धिस्थहिमालयत्वादिधर्मावच्छिन्नत्वमभीष्टे हिमालयादावेव संभवति न पदार्थान्तरेपीति नाऽनभीष्टपदार्थे यापदवाच्यत्वातिप्रसङ्ग इत्यर्थः । प्रक्रम्यमाणपरामर्शकयत्पदस्य तु 'तमानय य इहास्ति ' इत्यादिकं तत् पदरटितमुदाहरणं बोध्यम् । अत्र च ' उक्ताभीष्टाविषयकत्वस्वजन्यत्वैतदुभयसंबन्धेन यत्पदविशिष्टो बोधो भवतु ' इत्याकारकं पदप्रकारकबोधविशेष्यकं शक्तिज्ञानमवधार्यम् । ॥ इति यत्पदम् । / अथ ॥ तत्पदम् ॥ उक्ततत्पदावशिष्टं किंचिदाह- एवमिति । तत्पदं प्रक्रम्यमागप्रक्रान्तप्रसिद्धानुभूतार्थपरामर्शकभेदाच्चतुर्धा भवति तत्र प्रक्रम्यमाणपरामर्शकतत्पदस्य यत्पदोपस्थाप्ये शक्तिरिति तस्य नियमेन यत्पदापेक्षा-- यत्पदसमभिव्याहारज्ञानं विना प्रक्रम्यमाणपरामर्शकतत्पदस्य शक्तिमहासंभवादिति सर्व यत्पदवद् विज्ञेयम् । यत्पदापेक्षायां हेतुमाह- तमिति, 'तमानय य इहास्ति' इत्यत्र यथा चटानयनादिप्रतीतिर्भवति तथा 'तमानय घट इहास्ति' इत्यत्र न भवतीति प्रक्रम्यमाणपरामर्शकतत्पदस्य नियमेन यत्पदापेक्षेतिसिद्धम् । "घट इहास्ति तमानय' इत्यत्र स्पष्टं तत्पदेन घटबाधो जायते यद्यपि तथाप्यत्र प्रक्रम्यमाणपरामर्शक तत्पदं नास्ति किं तु प्रक्रान्तपरामर्शकमेव घटपदेनोपक्रान्तस्यैव तत्पदेन परामर्शात् प्रक्रान्तपरामर्शकतत्पदस्य तु न नियमेन यत्पदापेक्षेति विज्ञेयं एतत्स्वयमध्याह- प्रक्रान्तेति, तदपेक्षानियम: यत्वदापेक्षानियमः । उक्तनियमाभावे हेतुमाह-- तदन्वये इति, अत्र पूर्वोक्तवैवस्वतपदोपस्थापितस्यापि धैवस्वतस्य प्रक्रान्तपरामर्शकतच्छन्देन परामर्शी भवतीति न तस्य यत्पदापेक्षानियमः । तदनुरोधेन यत्पदं विनापि जायमानप्रक्रान्तविषयकबोधानुरोधेन । पूर्ववत् यत्पदवत् । तथा च पूर्वप्रयुक्तपदोपस्थाप्यतावच्छेदको यस्तत्पदोचारणानुकूलबुद्धिस्थधर्मस्तदच्छिन्ने प्रक्रान्तपरामर्शकतत्पदस्य शक्तिरिति । अत्रापि 'उक्ताभीष्टविषयकत्वस्वजन्यत्वैतदुभयसंबन्धेन तत्पदविशिष्टो बोधो भवतु' इत्याकारकं पदप्रकारकबोधविशेष्यक शक्तिज्ञानमनुसन्धेयम् ।
Page #171
--------------------------------------------------------------------------
________________ तत्पदावशिष्टम्.] shktivaadH। (163) उपस्थितिश्च स्वविशेष्यकशक्तिज्ञानाधीना ग्राह्या. अतः 'पशुरस्ति तं पश्य' इत्यादौ पश्वादिपदोपस्थापितलोमादीनां तदादिशब्देन न praamrshH। प्रसिद्धार्थकमपि तत्पदं यथा "कला च सा कान्तिमती" इत्यादौ ॥ इदमेतदोः प्रत्यक्षबुद्धिविषये शक्तिः । / अदसः परोक्षविषये शक्तिः ॥ स्वशब्दस्य स्वसमभिव्याहृतपदोपस्थाप्ये शक्तिः । समभिव्याहृतत्वं त्वेकवाक्यघटकत्वम् । उपस्थितिश्चेति-- यस्य पदार्थस्य पूर्वप्रयुक्तपदेन विशेष्यतारूपेण शक्तिज्ञानाधीनोपस्थितिर्जायते तस्यैव तत्पदेन परामर्शो भवति न तु विशेषणयेनोपस्थितम्यापीति 'पशुरस्ति तं पश्या इत्यत्र पशुपदेन विशेष्यतया पशुव्यक्तरेवापस्थिति यने इति तापदेन पशोरेव परामर्शो भवति, पशुपदस्य लोमविशिष्टव्यक्तौ शक्तिस्वीकारेण पशुपदेन लोम्नां प्रकारतयैवोपस्थितिर्जायते न विशेध्यतयेत्यत्र तत्पदेन लोमपरामर्शो न भवतीत्यर्थः । प्रसिद्धार्थकतत्पदमुदाहरति--प्रसिद्धार्थकमिति । सा-जगत्प्रसिद्धयर्थः । "ते लोचने प्रतिदिशं विधुरे क्षिपन्ती" इत्यादौ तत्पदमनुभूतार्थकम्, ते=अनुभूते इत्यर्थः । ॥ इति तत्पदावशिष्टम् । / इदंपदस्यैतत्पदस्य च शक्तिमाह- इदमिति । प्रत्यक्षबुद्धिविषये वक्तृप्रत्यक्षज्ञाननिरूपितलौकिकविषयतायति । यथा-- 'अयं घट:' 'एष घटः' इत्यादि । gaganAtmAdya'pratyakSapadArthamamyuddizya 'अयमात्मा' 'इदं गगनम्' इत्यादिप्रयोगानुरोधाद् इदमेतदोः संनिहितेपि शक्तिः स्वीकार्या । वस्तुतस्तु संनिहिते एव शक्तियुक्ता- प्रत्यक्षपदार्थस्यापि घटादेः संनिहितत्वसंभवात् । किं वा प्रत्यक्षपदेनात्र लौकिकालौकिकसाधारण प्रत्यक्षं ग्राह्य तत्र घटादीनां लौकिकप्रत्यक्षविषयत्वमात्मादीनामलौकिक प्र्त्य्क्स्स्विस्स्य्त्व्मितिविवेक्ः। ॥ इति इदमेतत्पदे ॥ अदःशब्दस्य शक्तिमाह- अदस इति । परोक्षविषये लौकिकविषयताशालिप्रत्यक्षभिन्नज्ञानविपये इत्यर्थः, अतः 'असावात्मा' इत्यादिप्रयोगोप्युपपद्यते- आत्मनोऽलौकिकप्रत्यक्षविषयत्वेपि लौकिकप्रत्यक्षविषयत्वाभावात् । प्रत्यक्षस्य लौकिकत्वं च बाह्येन्द्रियजन्यत्वम् । शक्तिज्ञानं च पूर्ववदेव पदप्रकारकबोधविशेष्यकमनुसन्धेयम् ॥ ॥ इति अदःपदम् ॥ अथ स्वपदम्. स्वशब्दस्य शक्तिमाह- स्वशब्दस्येति । समभिव्याहृतत्वपदार्थमाह- समेति । तया च 'चैत्रः स्वपुत्रं पश्यति' इत्यत्र स्वं स्वपदं तत्समभिव्याहृतपदं चैत्रपदं तदुपस्थाप्ये चैत्रेऽत्र स्वपदस्य शक्ति रिति स्वयुत्रपदेन चैत्रपुत्रबोधो जायते ।
Page #172
--------------------------------------------------------------------------
________________ सादर्शः [विशेषकाण्डेअथैवम्- 'चैत्रः स्वपुत्रं पश्यति' इत्यादाविव 'स्वं चैत्रपुत्रः पश्यति' 'चैत्रभ्राता स्वपुत्रं पश्यति' इत्यादौ कथं न स्वशब्देन चैत्रः प्रत्याय्यते ? / मुख्यविशेष्यवाचकताव्युत्पत्त्यभ्युपगमे 'स्वपुत्रदर्शिनं चैत्र मैत्र: पश्यति' इत्यादौ चैत्र्पुत्र्बोधानुफ्प्त्तिः। न च तत्रावान्तवाक्यार्थबोधे चैत्रस्य मुख्यविशेष्यतया नेयमनुपपत्तिरितिवाच्यम्, अवान्तरवाक्यार्थबोधमन्तरेणाऽऽहत्यैव विशेष्ये विशेषणमितिरीत्या महावाक्यार्थबोधे यत्र तात्पर्य तत्र तदनुपपत्ते रित्वात् । ननु यदि स्वपदस्य स्वसमभिव्याहृतपदोपस्थाप्ये शक्तिस्तदा यथा 'चैत्रः स्वपुत्रं पश्यति' इत्यत्र स्वसमभिठयाहृतचैत्रपदोपस्थाप्यत्वात् स्वपदैन चैत्रः प्रतीयते तथा 'स्वं चैत्रपुत्रः पश्यति' चैत्रभ्राता स्वपुत्रं पश्यति' इत्यादावपि स्वपदेन चैत्रस्य प्रतीतिः स्यादेव- स्वसममिव्याहृतचैत्रपदोपस्थाप्यत्वात्. चैत्रपदस्यात्रापि स्वपदेन सह . समभिव्याहृतवादित्याशङ्कते- अथैवमिति । ननु स्वसमभिव्याहृतमुख्यविशेष्यवाचकपदोपस्थाप्ये स्वपदस्य शक्तिरस्ति तथा च 'स्वं चैत्रपुत्रः पश्यति' चैत्रभ्राता स्वपुत्रं पश्यति' इत्यादी चैत्रपुत्रादेरेव स्वसमभिव्याहृतमुख्यविशेष्यवाचकचैत्रपुत्रादिप. दोपस्थाप्यत्वात् स्वपदेन प्रतीतिर्भवति न तु चैत्रस्य-- तस्य स्वसमभिव्याहृतमुख्य विशेष्यवाचकपदोपस्याप्यत्वाभावात्. चैत्रपदस्यात्र स्वसमभिव्याहृतत्वेपि मुख्य विशेष्यवाचकस्वाभावात्, 'चैत्रः स्वपुत्रं पश्यति' इत्यत्र तु चैत्रः स्वसमभिव्याहृतमुख्यविशेष्यवाचकपदोपस्थाप्यत्वात् स्वपदेन प्रतीयते इति न कोपि दोष इत्याशङ्कयाह- मुख्येति । एवं हि 'स्त्रपुत्रदर्शिनं चैत्र मैत्रः पश्यति' इत्यत्र स्वपदेन चैत्रपरामर्श इष्टः स च न स्यात्-- अत्र मैत्रस्यैव मुख्यविशेष्यत्वेन चैत्रस्य मुख्य विशेष्यवाभावात्, प्रथमान्तार्थस्यैव मुख्य विशेष्यत्वस्वीकारादित्यर्थः । मनु तत्र='स्वपुत्रदर्शिनं चैत्रं मैत्रः पश्यति' इत्यत्राऽवान्तरवाक्यार्थबोधे- 'स्वपुत्रदर्शिनं चैत्रम्' इत्याकारकावान्तरवाक्यस्य 'स्वपुत्रं पश्यतीति स्वपुत्रदर्शी चैत्रः' इत्याकारकबोधकाले चैत्रस्य मुख्यविशेष्यतयोक्तस्थले स्वपदेन चैत्रपरामर्शस्य नानुपपत्तिरित्याशङ्क्याह- न चेति । परिहारहेतुमाह- भवान्तरेति, यत्रावान्तरवाक्यार्थबोधं विनैव "आहत्यैव विशेष्ये विशेषणम्" इतिरीत्या नाम खले कपोतन्यायेन महावाक्यार्थशेधो जायते तत्र तु चैत्रस्योक्तस्थले मुख्यविशेष्यत्वासंभवात् स्वपदेन चैत्रपरामर्शानुपपत्तिर्दुवोरैवेत्यर्थः । ननु स्वार्थस्य स्वपदार्थस्य साक्षात् परम्परया वा यस्मिन् पदार्थे विशेषणत्वं भवति ताहशार्थवाचकत्वं स्वपदस्य स्वीक्रियते तथा च 'स्वपुत्रदर्शिनं चैत्र मैत्रः पश्यति' इत्यत्रोक्तमहावाक्यार्थबोधदशायामपि स्वपदार्थस्य पुत्रकर्मकदर्शनद्वारा चैत्रे एव विशेषणत्वमस्तीति स्वपदेन चैत्र* परामर्शानुफ्पत्तिर्नास्ति, एवमेव 'चैत्रः स्वपुत्रं पश्यति' इत्यत्रापि 'स्वपुत्रकर्मकदर्शनाश्रयश्चैत्रः' इतिबोधोदयात् स्वपदार्थस्य परम्परया चैत्रे विशेषणत्वमस्त्येव, 'चैत्रः स्वं पश्यति' इत्यत्र तु
Page #173
--------------------------------------------------------------------------
________________ शक्तिवादः । ( 165 ) न च स्वार्थस्य साक्षात् परम्परया वा यदर्थे विशेषणत्वं तादृशार्थवाचकताव्युत्पत्तेर्नायं दोष इतिवाच्यम्, एवमपि 'स्वपुत्रश्चैत्रेण दृश्यते' इत्यादौ चैत्रपुत्रयोधानुपपत्तेः । समभिव्याहृत क्रियान्वयिवाचकत्वमापे न विचारं सहते - परम्परया क्रियान्वयित्वस्य 'चैत्रभ्राता स्वं पश्यति' इत्यादौ चैत्रादिसाधारणत्वात्, साक्षात् kriyAFatata 'चैत्रः स्वं पश्यति' इत्यादावप्यभावात् तत्र विभक्त्यर्थद्वारेव नामाये धात्वर्थयोर्भेदान्वयस्य व्युत्पन्नत्वात् । + क्रियान्वयिप्रत्ययार्थं साक्षादन्वयित्वविवक्षणान्न दोष इतिचेत् । एवमपि 'स्वव्यापकवह्निसमानाधिकरणधूमवान् पर्वतः' इत्यादौ स्वशब्देन धूमादिपरामस्वपदार्थस्य चैत्रे साक्षादेव विशेषणत्वमित्याशङ्क्याह - न चेति । परिहारहेतुमाह-- एवमपीति, 'स्त्रपुत्रश्चैत्रेण दृश्यते' इत्यत्र 'चैत्रकर्तृकदर्शनविषयः स्वपुत्रः' इत्याकारकबोधोदयात् चैत्रस्यैव स्वपुत्रे विशेषणत्वमस्तीति स्वपदार्थस्य न साक्षात् न वा परम्परयापि चैत्रे विशेषणत्वमस्ति पुत्रे एव विशेषणत्वादित्यत्र स्त्रपदेन चैत्रबोधानुपपत्तिः स्त्रपुत्रपदेन चैत्रपुत्रबोधानुपपत्तिरित्यर्थः । ननु स्त्रसमभिव्याहृतक्रियान्वयिवाचकत्वं स्वपदस्योच्यते तथा च 'स्वपुत्रचैत्रेण दृश्यते' इत्यत्र स्वकर्तृकत्वसंबन्धेन दर्शनक्रियायां चैत्रस्यान्त्रयोस्ति 'चैत्रः स्वं पश्यति' इत्यत्र तिर्थाश्रयत्व संबन्धेन चैत्रे दर्शनक्रियाया अन्ययोस्ति 'स्वपुत्रदर्शिनं चैत्रम्' इत्यत्रापि चैत्रस्य दर्शनक्रिययाऽन्वयोस्तीति स्वपदेन न चैत्रपरामर्शानुपपत्तिरित्याशङ्कयाह-- समभिव्याहतेति । उक्ते दोषमुद्घाटयति - परम्परयेति, यद्यत्र परम्परया क्रियान्वयित्वमुच्यते तदा 'चैत्रभ्राता स्वं पश्यति' इत्यत्र भ्रातृद्वारा दर्शनक्रियायाश्चैत्रेप्यन्वयोस्तीति स्वपदेन चैत्रस्यापि परामर्शः स्याद् न चैतदिष्टम्, एतद्दोपरिजिहीर्षया यदि साक्षात् क्रियान्वयित्वमुच्यते तदा विभक्तद्वारैव सर्वत्र नामार्थधात्वर्थयोभेदेनान्वयो भवति न साक्षादिति 'चैत्रः स्वं पश्यति' इत्यादावपि स्वपदेन चत्रपरामर्शो न स्यादेव - अतिश्रयत्वद्वारैव darzanakriyAyAcaitre'nyayasaMbhavAditya'saMbhava एव दोष इत्यर्थः । अभेदान्वयपि बाधित एव । पदम् ] याप्रार्थे यस्य पदार्थस्य साक्षादन्ययो भवति तद्वाचकत्वं स्वपदस्योच्यते तथा च न कोपि दोषो यथा 'चैत्रः स्त्रं पश्यति' इत्यत्र क्रियान्त्रयितिप्रत्ययार्थे आश्रयत्वे चैत्रस्य साक्षादेवान्वय: 'स्वपुत्रत्रेण दृश्यते ' इत्यत्र क्रियान्वयितृतीयाप्रत्ययार्थे कर्तृत्वे चैत्रस्य साक्षादेवान्वयः 'स्वपुत्रदर्शिनं चैत्रम्' इत्यत्र च क्रियान्वयिकृत्प्रत्ययार्थकर्तृत्वे चैत्रस्य साक्षादेवान्वय इति न स्त्रपदेन चैत्रपरामर्शो नुपपत्तिः, 'चैत्रभ्राता स्वं पश्यति' इत्यत्र तु क्रियान्त्रयिप्रत्ययार्थे चैत्रस्य न साक्षादन्वय इति न स्वपदेन चैत्रपरामर्शापत्तिरित्याशङ्कते - क्रियान्वयीति ॥ परिहरति-स्वन्यापकेति 'स्वव्यापक वह्निसमानाधिकरणधूमवान् पर्वतः' इत्यत्रास्तीत्यादिक्रियान्वविप्रत्ययार्थे पर्वतस्यैव साक्षादन्वयोस्ति न तु धूमस्येति स्वपदेन धूमपरामर्शो न स्यादेव इष्टश्वात्र 1
Page #174
--------------------------------------------------------------------------
________________ ( 166 ) सादर्श: [ विशेषकाण्डे -- र्शानुपपत्तेर्वारणमशक्यमेव । एवम् 'चैत्रेणावलोकितं स्वपुत्रं मैत्रः पश्यति' इत्यादौ चैत्रपुत्रबोधापत्तिवारणमपि । न च स्वपदार्थों यदर्थघटितविशेषणस्य विशेष्यतावच्छेदककोटौ यदर्थस्य विशेषणकोटौ वा निविशते स एव पदार्थः स्वशब्दवाच्यो यथा 'चैत्रेणं स्वपुत्रो दृश्यते' 'चैत्रः स्वपुत्रं पश्यति' इत्यादौ । 'चैत्रपुत्रः स्वं पश्यति' इत्यादी 'चैत्रस्य भ्राता स्वपुत्रं पश्यति' इत्यादौ च स्वपदार्थचैत्रस्य विशेषणकोटौ चैत्रघटितार्थस्य धर्मितावच्छेदककोटौ वा न निविशते इति नातिप्रसङ्गः । 'चैत्रावलोकितं स्वपुत्रं मैत्रः पश्यति' इत्यादौ चैत्रपदस्य चैत्रकर्तृके लक्षणया चैत्रः पदार्थैकदेशो न तु पदार्थ इति स्वशब्दान्न तत्प्रतीतिः । 'चैत्रेणावलोकितम् ' इत्यादौ तु तात्पर्यसत्त्वे इष्यत एव ततस्तत्प्रतीतिः । धूमपरामर्शः, एवम् 'चैत्रेणावलोकितं स्वपुत्रं मैत्रः पश्यति' इत्यत्राऽवलोकन क्रियान्वयितृतीयार्थे कर्तृत्वे चैत्रस्य साक्षादेवान्चयात् स्वपदेन चैत्रबोधः स्यादेव न चैतदिष्टमित्यर्थः । शङ्कते न चेति । एवं हि 'चैत्रेण स्वपुत्रो दृश्यते' इत्यत्र चैत्रकर्तृकदर्शनस्य स्वपुत्रेऽन्वयात् तारादर्शनं विशेषणं स्वपुत्रश्च विशेष्य इति विशेषणीभूतदर्शनं चैत्रघटितमेवेति यदर्थघटितविशेपणस्य चैत्रघटितदर्शनस्य विशेष्यं स्वपुत्रो विशेष्यतावच्छेदकं च स्वपदार्थ एवेत्यत्र नः स्वपदेव चैत्रपरामर्शानुपपत्तिः, 'चैत्रः स्वपुत्रं पश्यति' इत्यत्र पुत्रकर्मकदर्शनस्य चैत्रेऽन्वयाद् यदर्थस्य= चैत्रस्य विशेषणकोटौ=पुत्रकर्मकदर्शने स्वपदार्थस्य निवेशोस्तीत्यत्रापि न स्वपदेन चैत्रपरामर्शानुपपत्तिः, एवम् स्वव्यापकद्धिसमानाधिकरणधूमवान्' इत्यत्रापि स्वपदार्थो धूमस्य विशेषणकोटौ निविशते इति न स्वपदेन 'धूमपरामर्शानुपपत्तिः, 'स्वपुत्रदर्शिनं चैत्रम्' इत्यत्रापि स्वपदार्थस्य चैत्रविशेषण कोटा प्रवेशान्न स्वपदेन चैत्रपरामर्शानुपपत्ति: / 'चैत्रपुत्रः स्वं पश्यति' 'चैत्रस्य आता स्वपुत्रं पश्यति' इत्यादौ च स्वपदार्थो न चैत्रस्य विशेषणकोटौ वा चैत्रघटितार्थस्य विशेषणीभूतस्य विशेष्यतावच्छेदककोटौ वा निविशते इति न स्वपदेन चैत्रपरामर्शस्यातिप्रसङ्ग इत्यन्वयः । 'चैत्रपुत्रः स्त्रं पश्यति' इत्यत्र स्वपदार्थः पुत्रविशेषणीभूतदर्शने 'चैत्रस्य भ्राता स्वपुत्रं पश्यति' इत्यत्र च भ्रातृविशेपणी भूतदर्शन विशेषणीभूतपुत्रे एव विशेषणमिति पूर्वत्र स्वपदेन चैत्रपुत्रस्योत्तरत्र च चैत्रभ्रातुः परामर्शो जायते । चैत्र इति-चैत्रपदस्य चैत्रकर्तृके लक्षणया 'चैत्रकर्तृकावलोकनकर्मभूतं स्वपुत्रं मैत्रः पश्यति' इति वाक्यार्थः । तत्प्रतीति: चैत्रप्रतीतिः । स्वपदार्थस्य चैत्रेणान्वयोऽत्र न भवतीत्यस्य "पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन " इति न्याय एव मूलम् । 'चैत्रेणावलोकितं स्वपुत्रं मैत्रः पश्यति' इत्यत्र तु स्वपदेन चैत्रपरामर्शविषयक तात्पर्यसत्त्वं ततः स्त्रपदात् तत्प्रतीतिः चैत्रप्रतीतिरिष्यत एव यदा च वक्तुः स्वपदेन मैत्रपरामर्शे तात्पर्य तदा स्वपदेन मैत्रस्यापि प्रतीतिरिष्ठैवेत्यर्थः ।
Page #175
--------------------------------------------------------------------------
________________ स्वपदम्, } shktivaadH। (167) 'स्वपुत्रदर्शिचैत्रधनम्' इत्यादौ चैत्रपुत्रीशचैत्रसंबन्धित्वाद्यवच्छिन्ने चैत्रान्तस्य. वाक्ये लक्षणाविरहे तु पूर्वभाग परित्यज्य तादृशलक्ष्यार्थपरताकस्य केवलचैत्रादिपदस्यैव वा तत्र लक्षणा तत एव चैत्रपुत्रादिप्रतीत्युपपत्तिरिति वाच्यम् , एवं सति 'चैत्रस्य भ्रात्रा स्वपुत्री दृश्यते ' इत्यादी स्वपदेन चैत्रपतीत्यापत्ते. 1रित्वात् । मैवम् साक्षात् परम्परया वा यः स्वार्थस्य विशेष्यो यश्च समभिव्याहतक्रिया. कारकपदार्थस्तदुभयत्र स्वपदस्य शक्तिः । स्वव्यापकवादिसामानाधिकरण्य धूमे' ननु यदि पदार्थैकदेशभूते चैत्रादौ स्वपदार्थस्यान्वयो न संभवति तदा 'स्वपुत्रदर्शिचैत्रवनम्' इत्यत्र स्वपदार्थस्य चैत्रेण कथमन्वयः स्यात्-चैत्रस्य पदार्थैकदेशत्वादिति स्वपदेन चैत्रबोधानुपपत्तिरित्याशङ्कयाह-स्वपुत्रेति, 'svputrdrshicaitrdhnm| इत्यत्र मीमांसकमतेन चैत्रान्तस्य='स्वपुत्रदर्शिचैत्र' इत्येतावन्मात्रवाक्यस्य चैत्रपुत्रदर्शिचैत्रसंबन्धित्वावच्छिने लक्षणा तस्य च धनेऽभेदान्वय इति लक्षणया स्वपुत्रपदेन चैत्रपुत्रबोधानुफ्पत्ति स्ति, तर्कमते तु वाक्ये लक्षणा न भवतीति पूर्वभागम् 'स्वपुत्रदर्शि' इतिभागं परित्यज्य तादशलक्ष्यार्थपरताकस्य चैत्रपुत्रदर्शिचै. त्रसम्बंधित्वावच्छिन्नरूपलक्ष्यार्थपरस्य केवलचैत्रपदस्यैव तत्र चैत्रपुत्रदर्शिचैत्रसंबन्धित्वावच्छिन्ने लक्षणा तस्य चाभेदेन धनेऽन्त्रय इति ततः-लक्षणात एवात्र चैत्रपुत्रप्रतीतेरुपपत्तिविज्ञेया. अत्र पक्षे 'चैत्रपुत्रदर्शि' इति तात्पर्यग्राहकमित्यर्थः । न चेत्यादिनोपपादितं परिहरति-इतिवाच्यमित्यनेन । परिहारहेतुमाह-एवमिति, 'चैत्रस्य भ्रात्रा स्वपुत्रो दृश्यते ' इत्यत्र चैत्रभ्रातृकर्तृ. कदर्शनस्य पुत्रपदार्थे विशेषणत्वेन चैत्रघटिततादृशदर्शनस्य विशेष्यभूतपुत्रे स्वपदार्थस्य विशेषणस्वाद् विशेष्यतावच्छेदककोटौ प्रवेशोस्तीति स्वपदेनात्र चैत्रप्रतीतिः स्यादेव न चैतदिष्टम्--चैत्रमातृप्रतीतेरेवेष्टत्त्रादित्यर्थः । अत्र 'चैत्रभ्रातृकर्तृकदर्शनविषयताश्रयश्चैत्रभ्रातृपुत्रः । इति शाब्दबोधः । अथेत्यादिनाऽऽशङ्कित परिहरन् समाधत्ते-मैवमिति । स्वार्थस्य-स्वपदार्थस्य । स्प्स्स्त्त्म्न्य्त्। 'तादात्म्येन शुक्लस्ववान् घटः । इत्यत्र स्वपदार्थस्य घटः साक्षादेव विशेष्य इति स्वपदं घटपरामर्शकम् । 'स्वव्यापकवह्निसमानाधिकरणधूमवान् पर्वतः । इत्यत्र स्वपदार्थस्य धूमः परम्परया-व्यापकवयादिद्वारा विशेष्य इति स्वपदं धूमपरामर्शकम् , एवम् ' स्वपुत्रदर्शिचैत्रधनम् । 'स्वपुत्रदर्शिनं चैत्रम् ' इत्यादावपि स्वपदार्थस्य चैत्रः परम्परया विशेष्य इति न स्वपदेन चैत्रपरामर्शानुपपत्तिः । 'चैत्रस्य भ्रात्रा स्वपुत्रो दृश्यते । इत्यत्र समभिव्याहृतदर्शनक्रियायाः कर्तृकारकत्वं मातृपदार्थे एवेति स्वपदेन भ्रातृपरामर्शो जायते. चैत्रस्तु नात्र स्वपदार्थस्य विशेष्यो न वा सममिव्याहृतक्रियाकारक इति नात्र स्वपदेन चैत्रपरामर्शापत्तिः । ' चैत्रः स्वं पश्यति ' 'स्वपुत्रश्चैत्रेण दृश्यते । इत्यादौ चैत्रस्य समभिव्याहृतदर्शनक्रियायाः कर्तृकारकत्वात् स्वपदेन परामझेपपत्तिः, एवम् ' चैत्रस्य भ्राता स्वपुत्रं पश्यति । 'चैत्रावलोकितं स्वपुत्रं मैत्रः पश्यति'
Page #176
--------------------------------------------------------------------------
________________ सादर्श: ( 168) [विशेषकाण्डेइत्यादी : अस्ति ' इतिक्रियाध्याहारात स्वपदार्थस्य समभिव्याहृतक्रियाकारकत्वमक्षतमेवेति न स्वपदात् तत्प्रतीत्यनुपपत्तिः । एवम् " कलशे निजहेतुदण्डजः किमु चक्रभ्रमकारिता गुणः" इत्यादावपि 'अस्ति ' इति क्रियाऽध्याहारात स्वपर्यायनिजपदात् klshaadiprtiitiH| 'स्वव्यापकवहिसामानाधिकरण्यं धूमस्य' इत्यादयश्च न प्र्योगाः। इदं तु चिन्त्यते-यद्रूपेण समभिव्याहृतपदादुपस्थितिस्तद्रूपावच्छिन्नस्य स्वपदार्थत्वे एकेन ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायाम् 'ब्राह्मणः स्वपुत्रं न पश्यति' इत्यादिप्रयोगानुपपत्ति:-अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकाइत्यादौ दर्शनक्रियाकर्तुमैत्रादेस्तत्र तत्र स्वपदेन परामर्शो विज्ञेयः । 'स्वपापकवह्निसामानाधिकरण्यं धूमे ' इत्यादौ ' अस्ति ' इति क्रियाऽध्याहारान् स्वपदार्थस्य धूमस्य समभिव्याहृतास्तीतिक्रियानिरूपितमधिकरणकारकत्वमक्षतमेवेति न स्वपदात् तत्प्रतीत्यनुपपत्तिः धूमप्रतीत्यनुपपत्तिरित्याह- स्वव्यापकेति । उदाहरणान्तरमाह- एवमिति, अध्याहृतास्तीतिक्रियानिरूपितमधिकरणकारकावं कलशेऽस्त्येत्यत्र स्वपर्यायनिजपदेन कलशपरामर्शस्य नानुपपत्तिरित्यन्वयः । 'स्वव्यापकत्रह्निसामानाधिकरण्यं धूमस्य ' इत्यत्र धूमस्य न कारकत्वं संभवति-- षष्ठयाः कारकविभक्तित्वाभावाद् न वा स्वपदाथविशेष्यत्वं संभवति येनात्र स्वपदेन धूमपरामर्शः म्यादित्येतादृशप्रयोग एवाऽशुद्ध इत्याह-- स्वव्यापकेति । ' स्वपदेन स्वपदार्थस्य केन रूपेणोपस्थितिर्भवतीति विविन क्ति-इदमित्यादिना । स्वपदसमभिव्याहतब्राह्मणादिपदाद् ब्राह्मणादेर्येन ब्राह्मणत्वादिरूपेणोपस्थितिर्जायते तादृशब्राह्मणत्वादिरूपावच्छिन एव यदि स्वपदार्थस्तदैकेन ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायाम् ' ब्राह्मणः स्वपुत्रं न पश्यति । इतीष्टोपि प्रयोगो न स्यादेवेत्यन्वयः । उक्त हेतुमाह- अन्वयितेति, ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायां ब्राह्मणत्वावच्छिन्ने ब्राह्मणत्वावच्छिन्नपुत्रकर्मकदर्शनाश्रयत्वं विशेषणत्वादन्वयि- अन्वयित्वस्य विशेष्यविशेषणसाधारणत्वात्, अन्यवितावच्छेदकं च ब्राह्मणत्वावच्छिन्नपुत्रकर्मकदर्शनाश्रयतात्वं तथा चान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकस्य जाह्मणत्यावच्छिन्नपुत्रकर्मकदर्शनाश्रयतात्वावच्छिन्नप्रतियोगिताकस्य ब्राह्मणत्वावच्छिन्नपुत्रकर्मकदर्शनाश्रयत्वाभावस्य विशेष्ये-जाह्मणत्वावच्छिन्ने बाधोस्तीति ब्राह्मणः स्वपुत्रं न पश्यति ' इतिप्रयोगो न स्यादेव, अत्र समभिव्याहृतब्राह्मणपदेन ब्राह्मणस्य ब्राह्मणत्वेन रूपेणोपस्थितिर्जायते इति ब्राह्मणत्वावच्छिन्न एव स्वपदार्थ इति प्राप्तं ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायां च ब्राह्मणत्वावच्छिन्ने ब्राह्मणत्वावच्छिन्नपुत्रकर्मकदर्शनाश्रयत्वस्य सत्वात् तदभावो न संभवतीत्यर्थः । ब्राह्मणेन स्वपुत्रदर्शनदशायां तु ' ब्राह्मणः स्वपुत्रं न पश्यति । इतिप्रयोगो नेष्ट इत्यभिप्रायेण " ब्राह्मणान्तरपुत्रदर्शनदशायाम् " इत्युक्तम् । ननु समभिव्याहृतब्राह्मणादिपदस्य योऽर्थो ब्राह्मणादिस्तनिष्ठ यत् तद्व्यक्तित्वं तदवच्छिन्न एव स्वपदार्थ इति ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायां ब्राह्मणे
Page #177
--------------------------------------------------------------------------
________________ स्वपदम् . ] shktivaadH। (169) भावस्य विशेष्ये बाधात् । सममिव्याहतपदार्षनिष्ठत व्यक्तित्वावच्छिन्नस्य चदर्थत्वेपि वहिकालीनद्रव्यवति हृदादौ स्वव्यापकवहिकालीनद्रव्यं मास्तितिप्रयोगानुपपत्तिः । तत्र द्रव्यपदस्यापि लक्षणया तत्तद्व्यक्तित्वावच्छिन्नपरत्वे महानसादावपि तथा प्रयोगापत्तिः- तथाविधयताकिंचिद्व्यक्तत्पभावस्य तत्रा. बाधात् । वादृशसमभिव्याहृतस्थले यद्यव्यक्तिव्यापकतावदेस्तत्तव्यक्तित्वावच्छिन्नाभावकूट एव नियमतः प्रतीयते इतिचेत ? न- tathAvidhasakalavyaktiniSThatattavyakti'brAhmaNatvAvacchinnaputrakarmakadarzanAzrayatbhAvasya बाधेपि तद्व्यक्तित्वावच्छिन्नपुत्रकर्मकदर्शनाश्रयत्वाभावस्य नाम तद्ब्राह्मगव्यक्तिपुत्र । स्वपुत्र कर्मकदर्शनाश्रयत्वाभावस्य तु बाधो नास्तीति ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायामपि ' ब्राह्मणः स्वपुत्रं न पश्यति । इतिप्रयोगानुपपत्तिनास्ती. याशङ्कयाह-समभिव्याहतेति । तदर्थ त्वे-स्वपदार्थत्वे । अस्मिन् पंक्षेपि दोषमुद्घाटयति-बहिकालीनेति, एवं हि वह्निसमानकालिकं यन्मीनशैवालादिद्रव्यं तादृशद्रव्यवति हृदादी नाम तादृशहदादिकमुदिश्य 'स्वव्यापकवहिकालिकद्रव्यं नास्ति' इतीष्टोपि प्रयोगो नोपपद्येत यतोऽत्रोक्तरीत्या द्रव्यपदसमभिव्याहारात् स्वपदेन यकिंचिद्र्व्यव्यक्तिरेव गृह्यतेति स्वपदेनात्र धूमव्यक्तेरपि ग्रहणसंभवात् तादृशधूमव्यापको यो वहिस्तत्समानकालिकद्रव्यस्य मीनशैवालादेदे सत्त्वात् 'दे स्वन्यापकवतिकालिकद्रव्यं नास्ति' इतिप्रयोगानुपपत्तिरित्यर्थः । स्वपदस्थात्र द्रव्यत्वावछिन्नपरत्वे तु वहा~ द्रव्यत्वावच्छिन्नव्यापकत्वमेव नास्तीति द्रव्यत्वावच्छिन्नव्यापकवतिकालिकद्रव्यस्य hRdAdAva'sattvAdevoktaprayogAnupapattirnAstItyayaM दोषः स्वपदस्थ तव्यक्तित्वावच्छिन्नपरत्वे प्रदर्शित इत्यनुसन्धेयम् । ननूक्तस्थले द्रव्यपदमपि लक्षणया तद्व्यक्तित्वावच्छिन्नपरमेव तथा च यत्किंचिद्व्यव्यक्तिधूमादिव्यापकीभूतवह्निसमानकालिकस्य यत्किंचिद्घटादिद्रव्यव्यक्तेरभावस्य हृदादौ बाधाभावाद् वहिकालिकद्रव्यवत्यपि ह्रदादौ 'स्वव्यापकवह्निकालिकद्रव्यं नास्ति' इतिप्रयोगानुपरत्तिर्नास्तीत्याशझ्याह- तत्रेति । अत्रापि दोषमुद्घाटयति- महानसइति, एवं हि तथाविधस्य-तद्वयक्तित्वावच्छिन्नप्रतियोगिताकस्य यत्किंचिद्वयक्त्यभावस्य स्वव्यापकवह्निकालिककिंचिद्व्यव्यक्त्यभावस्य तत्र-mahAnasAdAva'bAdhAt महानसादावपि तथा='स्वव्यापकवह्निकालिकद्रव्यं नास्ति' इति प्रयोगस्यापत्तिः स्यादेव न चैतदिष्टमित्यर्थः । ननु यद्यद्वयक्तिनिरूपितव्यापकता वह्नौ वर्तते तत्तद्वयक्तित्वावच्छिन्न प्रतियोगिताकाभावानां समुदाय एव तादृशसमभिव्याहृतस्थले- 'स्वव्यापकवाहिकालिकद्रव्यं नास्ति' इत्यादिस्थले नियमतः प्रतीयते महानसे च तादृशाभावसमुदायस्थ बाध एव- स्वव्यापकवहिकालिककिंचिद्भूमादिद्रव्यव्यक्तः सत्त्वादेवेत्याशङ्कते- तादृशेति । परिहरति-- नेति । तथेति--विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वादुक्तवहिव्याप्यतयक्तित्वावच्छिन्नाभावकूटज्ञानार्थं तथाविधसकलव्यक्तिनिष्ठा. नाम्-उक्तवहिव्याप्यसकलव्यक्तिनिष्ठानां सर्वेषां तद्वयक्तित्वानां ज्ञानापेक्षा प्राप्ता न च सर्वेषां
Page #178
--------------------------------------------------------------------------
________________ (170) . सादर्श: [विशेषकाण्डेत्वानां युगसहस्रेणापि ज्ञातुमशक्यत्वात्, कदाचित् कस्यचिज्ज्ञानसंभवेपि कतिपयतत्तव्यक्तित्वावच्छिन्नमात्रोपस्थितिदशायां. कतिपयाभावमात्रगोचरप्रतीतेरप्यङ्गीकार्यतया तादृशनियमस्य सुदूरपराहतत्वादिति । / __ अत्र केचिद- 'ब्राह्मणः स्वपुत्रं पश्यति' इत्यादौ स्वपदं ब्राह्मणत्वावच्छिन्नार्थकमेव विशेष्यीभूतब्राह्मणत्वाद्यवच्छिन्ने च स्वपदार्थवटितस्य ब्राह्मणपुत्रदर्शन कर्तृत्वादिरूपविशेषणस्य न केवलमाश्रयत्वादिसंबन्धेनान्वयः अपि तु स्वाश्रयत्वस्वनिरूपकदर्शनविषयपुत्रजनकत्वोभयसंबन्धेनैव. एवं च तत्र तत्र नत्रा तादृशोभयसंबन्धावच्छिन्नतदभाव एव प्रत्याय्यतेऽतो नोक्तदोषावसर इति वदन्ति । तयक्तित्वानां युगसहस्रेणापि ज्ञानं संभवतीत्यर्थः । उक्तसकलतद्वयक्तित्वानां ज्ञानमभ्युपगम्यापि दोषमाह- कदाचिदिति, कदाचित् कस्यचिदुक्तसकलतद्वयक्तित्वज्ञानसंभवेपि 'स्वव्यापकवहिकालीनद्रव्यं नास्ति' इत्यत्र कतिपयानामेव वहिव्याप्यकतिपयव्यक्तिनिष्ठानां तद्वयक्तित्वानामुपस्थितिदशायामपि वह्निव्याप्यकतिपयव्यत्यभावविषयकं ज्ञानं जायते एवेति तदङ्गीकार्यतया तादशनियमः उक्ताभावकूटप्रतीतिनियमः सुदूरपराहत इत्यर्थः । __कस्यचिन्मतन स्वपदार्थं समाधत्ते- अत्रेति । स्वपदं ब्राह्मणत्वाद्यवच्छिन्नार्थकमेव नाम स्वपदसमभिव्याहृतम्राह्मणादिपदेन ब्राह्मणादेर्येन ब्राह्मणत्वादिरूपेणोपस्थितिर्जायते तादृशब्राह्मणवाद्यवच्छिन्न एव स्वपदाथों विज्ञेयः । स्वाश्रयत्वेति-- स्वमुक्तदर्शनादिकर्तृत्वादिकं तदाश्रयत्वमपि ब्राह्मणेम्ति तादृशकर्तृत्वादिनिरूपकं यद् दर्शनं तद्विषयः पुत्रस्तजनकत्वमपि 'ब्राह्मणः स्वपुत्रं पश्यति' इत्यत्र ब्राहाणेम्तीत्येतदुभयसंबन्धेन स्वपदार्थघटितस्य ब्राह्मणपुत्रदर्शनकर्तृत्वस्यान्बयो ब्राह्मणे भवतीति तत्र तत्र='ब्राह्मणः स्वपुत्रं न पश्यति' इत्यादौ ना तादृशोभयसंबन्धावच्छि. नः उक्तोभयसंबन्धेनैव तदभावः= ब्राह्मणपुत्रदर्शनकर्तृत्वाभावः प्रतीयते स च ब्राहाणेन ब्राह्मणान्तरपुत्रदर्शनदशायामपि तादृशब्राह्मणे संभवत्येव- ब्राह्मणपुत्रकर्मकदर्शनकर्तृत्वाश्रयत्वस्य ब्राह्मणे सत्त्वेपि तादृशदर्शनविषयपुत्रजनकत्वस्याभावात्- दृश्यमानपुत्रस्य तदन्यब्राह्मणजन्यत्वादिति ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायामपि 'ब्राह्मणः म्वपुत्रं न पश्यति' इतिप्रयोगस्यानुपपत्तिर्नास्ती. त्यर्थः । अत्र केवलाश्रयत्वसंबन्धनिवेशे ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायामुक्तरीत्या 'बाह्मणः खपुत्रं न पश्यति' इतिप्रयोगानुपपत्तिः- ब्राह्मणे ब्राह्मणान्तरपुत्रदर्शनकर्तृत्वाश्रयत्वस्यैव सत्त्वात्. स्वपदस्य ब्राह्मणत्वावच्छिन्नपरत्वात्, केवलम्वनिरूपकदर्शनविषयपुत्रजनकत्वसंबन्धनिवेशे च स्वेनादृश्यमानस्वपुत्रस्याऽन्यकर्तृकदर्शनकालेपि 'ब्राह्मणः स्वपुत्रं पश्यति' इतिप्रयोगः स्यादू ब्राह्मणे संबन्धभूतजनकत्वस्य सत्वाद् न चैतदिष्टमित्युभयसंबन्धनिवेशः कृत्ः। 'स्वव्यापकवतिकालिका द्रव्यं नास्ति' इत्यत्राप्येवं रीत्या स्वपदं द्रव्यपदं च धूमादिव्यक्तिपरमेव तादृशधूमादिव्यत्यभावस्य हृदादौ सत्वात् 'दे स्वव्यापकवतिकालिकद्रव्यं नास्ति' इतिप्रयोगानुपपत्तिर्नास्ति महा.
Page #179
--------------------------------------------------------------------------
________________ एकपदम्.] शक्तिवादः । (171) एकशब्दस्य कैवल्यादिविशिष्टे शक्तिः । कैवल्यं च सजातीयद्वितीयराहित्यम्, तच्च सजातीयनिष्ठभेदाऽप्रतियोगित्वम् । सजातीयत्वं चोद्देश्यविशेषणवाचकैकशब्दात् कैवल्यघटकत्वेन प्रकृतविधेयवत्त्वरूपं प्रतीयते तथा च 'अत्रायमेको भुङ्क्ते' इत्यादौ 'एतद्देशाधिकरणकभोजनकर्तृनिष्ठभेदाप्रतियोग्यध्यमत्र भुङ्क्ते' इत्यायानसादौ च तादृशधूमादिव्यत्यभावम्य बाधात् 'महानसे स्वव्यापकवह्निकालिकद्रव्यं नास्ति' इतिप्रयोगापत्तिर्नास्ति । क्षेत्रण स्वपुत्रो दृश्यते' इत्यादावाल्यातार्थकर्मत्वस्य स्वाऽऽश्रयत्वस्वनिरूपकदर्शनकर्तृजन्यत्वैतदुभयसंबन्धेन पुत्रादावन्वयः । 'चैत्रः स्वधनं पश्यति' इत्यादौ स्वाश्र स्वस्वनिरूपकदर्शनविषयधनस्वामित्वैतदुभयसंवन्धेन कर्तत्वादेश्चैत्रादावन्वयः । 'ब्राह्मणः स्वं पश्यति' इत्यादौ स्वाश्रयत्वस्वनिरूपकदर्शनविषयव्यक्त्यभिन्नत्वसंबन्धेन ब्राह्मणादौ कर्तृत्वाद्यन्वयस्तेन ब्राह्मणेन ब्राह्मणान्तरदर्शनदशायामपि 'ब्राह्मणः स्वं न पश्यति' इत्यादिप्रयोगानुपपत्तिर्नास्तीत्यादि स्वयमनुसंधेयम् ॥ इति स्वपदम् ॥ अथ ॥ एकपदम् ॥ एकशब्दस्य शक्तिमाह-एकेति । केवलस्य भावः कैवल्यम् । आदिपदादेकत्वादिविशिष्टेपि शक्तिः । "एके मुख्यान्यकेवलाः' इत्यमरः । कैवल्यपदार्थमाह- कैवल्यं चेति ! सजातीयद्वितीयराहित्यपदार्थमाह- तच्चेति । अनेकव्यक्तिका बटादयः परस्परं सजातीया भवन्तीति तत्रान्यघटव्यक्तिनिष्ठैतद्बटव्यक्तिप्रतियोगिकभेदस्य प्रतियोगित्वमेतद्धटव्यक्तौ वर्तते. यस्य च सजातीयं द्वितीयं न भवति तत्र सजातीयनिष्ठस्वप्रतियोगिकभेदप्रतियोगित्वमपि न भवति यथा ब्रह्मणि । भेदपदेन चात्र तद्व्यक्तित्वावच्छिन्नप्रतियोगिताको भेदो ग्राह्य इति न द्वित्वावच्छिन्न प्रतियोगिताकभेदमादाय दोषापत्तिः । एकपदं चोद्देश्यविशेषणवाचकमपि भवति विधेयविशेषणवाचकमपि भवति तत्रोद्देश्य विशेषणवाचकैकशब्दार्थीभूतकैवल्यघटकं साजात्यपदार्थमाह-सजातीय त्रमिति । कैवल्यघटकल्वेनेति-उद्देश्यविशेषणवाचकैकशब्दार्थभूतं यत्कैवल्यं तद्घटक यत् सजातीयत्वं तत् प्रकृतविधेयवत्त्वरूपं प्रतीयते इत्यर्थः । उदाहरति-अत्रेति, 'अत्रायमेको भुङ्क्ते' इत्यत्रेदम्पदबोभ्यव्यक्तिमुद्दिश्यैतदेशाधिकरणकभोजनकर्तृत्वं विधीयते तत्रेदम्पदबोध्यव्यक्तावेवैकपदार्थः कैवव्यं विशेषणमस्तीत्यत्रोद्देश्यविशेषणवाचकमेकपदम् । उक्तवाक्यजन्यशाब्दबोधस्वरूपमाह-एतदेशेति । अत्रैतदेशाधिकरणकभोजनकर्तृत्वं प्रकृतविधेयमस्तीति तादृशभोजनकर्तृत्ववांस्तादृशमोजनकर्ता सजातीयः संभवति स चात्र नास्त्येव-द्वितीयस्यैतद्देशाधिकरणकभोजनकर्तरभावादिति ताशसजातीयनिष्ठभेदाप्रतियोगित्वमिदम्पदबोध्यव्यक्तौ प्राप्तं तदेव कैवल्यमित्यर्थः । अत्र सजातीयाऽप्रसिया सकललक्षणाप्रसिद्धिरित्यनुसन्धेयम् । अत्र 'प्रकृतविधेयवत्त्वेनैकत्वसंख्यायत्त्वं कैवल्यम्' इत्यपि वक्तुं शक्यते एतद्देशाधिकरणकभोजनकर्तृत्ववत्त्वेनेकत्वसंख्यावत्वं चेद
Page #180
--------------------------------------------------------------------------
________________ र 172) सादर्शः [विशेषकाण्डेकारको बोधः । शक्यतावच्छेदकानुगमश्वोक्तदिशा चिन्तनीयः । 'अयं फलमेकं भुङ्क्ते' 'फलमेकं भुनानस्तिष्ठति' इत्यादौ विधेयतावच्छेदककोटिप्रविष्टार्थकैकपदाच्च याशार्थविशेषणतापने यदवच्छिन्ने स्वार्थान्वयिनो विशेषणत्वं तादृशार्थानुयोगिकान्वयप्रतियोगित्वविशिष्टतद्रूपावच्छिन्नानुयोगिकान्वयप्रतियोगिनिष्ठभेदाप्रतियोगित्वरूपकैवल्यं प्रतीयते, अतस्तत्रैतत्कर्तृकभोजना मदबोध्यव्यक्तावस्त्येव अन्यत्र च नास्तीति न कोपि दोषो न वा लक्षणघटकपदार्थानामप्रसिद्विरपि । शक्यतेति-'अयमेकः' इत्यादी कैवल्यविशिष्टयन चैत्रादेरेव वाचकमेकपदं भवतीति चैत्रत्वादिकं शक्यतावच्छेदकं तदनुगमकं च सजातीयनिष्ठभेदप्रतियोगितानवच्छेदकत्वमुपलक्षण-विधया विज्ञेयं तथा च स्वजातीयनिष्ठभेदप्रतियोगितानवच्छेदकबोफ्लक्षितधर्मावच्छिन्ने एकप* दस्य शक्तिरिति कल्प्यते । "स्वार्थान्वयितावच्छेदकधर्मावच्छिन्नोद्देश्यतानिरूपितविधेयतावच्छेदक* लोपलक्षितधर्मावच्छिन्नवन्निष्टभेदाप्रतियोगित्वावच्छिन्ने एकपदस्यशक्तिः" इतिमाधवाभिप्रायः, अत्र स्वमेकपदम्, विधेयता चोक्तभोजनकर्तृत्वे विधेयतावच्छेदकत्वं चोक्तभोजनकर्तृतात्वे तदुपलक्षितधर्म उक्तभोजनकर्तृतात्वं तदवच्छिन्नमुक्तभोजनकर्तृत्वं तद्वान् भोजनकर्ता तनिष्ठभेदाप्रतियोगिस्वापच्छिन्ने एकपदस्य शक्तिरिति तदर्थः । विधेयविशेषणवाचकैकपदमुदाहरति-अयमिति । 'अयं फलमेकं भुङ्क्ते' इत्यत्रेदम्पदबोभ्यव्यक्तिमुद्दिश्यैकफलकर्मकभोजनकर्तृत्वं विधीयते, द्वितीयोदाहरणे चेदम्पदबोध्यव्यक्तिमुद्दिश्यैकफल. कर्मकभोजनकर्तृत्वविशिष्टा स्थितिर्वा तादृशभोजनकालिका स्थितिर्वा विधीयते इत्येकपदं विधेयतावच्छेदककोटिप्रविष्टकैवल्यविशिष्टार्थकम् । एतादृशैकपदाद् यादृशं कैवल्यं प्रतीयते तम्निषक्ति-- यादृशेति, अत्रदम्पदबोध्यकर्तृकभोजनकर्मभूतमेव सजातीयं संभवतीति तादृशसजातीयद्वितीयरा. हित्यलक्षणं यत्कैवल्यं तादृशकैवल्यविशिष्टफलस्य द्वितीयार्थकर्मत्वेऽन्वयः कर्मत्वस्य च स्वनिरूपकत्वसंबन्वेन भोजनव्यापारे तस्याश्रयत्वे तस्येदम्पदबोध्यव्यक्तावन्वयस्तथा च यादृशार्थपदेना. त्रैतत्कर्तृकभोजनं ग्राह्य तत्र विशेषणतापने कर्मत्वे यदवच्छिन्ने कर्मतात्वावच्छिन्ने स्वार्थान्वयिनः= एकपदार्थकैवल्यान्त्रयिनः फलस्य विशेषणत्वं तादृशार्थानुयोगिकः एतत्कर्तृकभोजनपदार्थानुयोगिको योऽन्वयः कर्मत्वान्वयस्तादृशान्वयप्रतियोगित्वविशिष्टं यत् तदपावच्छिन्नम् कर्मतात्वाव. च्छिन्नं कर्मत्वं तदनुयोगिको योऽन्वयः फलान्वयस्तादृशान्वयप्रतियोगिभूतं यत् फलान्तरं तन्नि. टभेदस्थाऽप्रतियोगित्वरूपं कैवल्यमत्रैकपदेन प्रतीयते इत्यन्वयः । अत्र भोजनपदार्थे कर्मत्वस्य योऽन्वयस्तस्यानुयोगि भोजन प्रतियोगि च कर्मत्वम्, कर्मत्वे च यः फलान्वयस्तस्यानुयोगि कर्मत्वं प्रतियोगि च फलम् । समन्वयमाह-अत इति, तत्र उक्तोदाहरणयोः, एतत्कर्तृकभोजननिष्ठो यः कर्मत्वसंसर्गस्तत्प्रतियोगिभूतं यत् कर्मत्वं तनिष्ठो यो भोज्यफलादिसंसर्गस्तत्प्रतियोगिभूतं यत् भोज्यफलादिकं तन्निष्ठभेदस्याऽप्रतियोगित्वं फलादौ प्रतीयते इत्यन्वयः । अत्रा
Page #181
--------------------------------------------------------------------------
________________ सामान्यकाण्डावशिष्टम्.] शक्तिवादः । (173) दिनिष्ठसंसर्गप्रतियोगिकर्मत्वादिनिष्ठसंसर्गप्रतियोगिनिष्ठभेदाप्रतियोगित्वं फलादौ प्रतीयते । एकसमानार्थकमात्रादिपदस्थलेप्येतादृशी प्रतीतिरिति कृतं पल्लवितेन ॥ गवादिशब्दात संस्थानरूपाकृतेरपि बोधस्यानुभविकतया गोत्वादिजातिवत् सापि गवादिपदवाच्ये विशेषणम् । तस्याश्च वाच्यविशेषणत्वेपि न प्रवृत्तिनि: मितता- साक्षात्संबन्धेन वाच्यवृत्तित्वाभावातू. अक्यवसंयोगरूपायास्तस्याः सामानाधिकरण्यसंबन्धेनैव गवादी सत्वात् । अत्र शक्त्या जात्याकृत्योरेकप्युक्तप्रतियोगिभूतफलाद्यप्रसिद्धया सर्वमप्रसिद्ध स्यादितिचिन्त्यम् । अत्र 'स्वसमभिव्याहतपदार्थनिरूपितविभक्त्यर्थवत्त्वेनैकत्वसंख्यावत्वं कवल्यम्' इत्यपि वक्तुं शक्यते भोजननिरूपितद्वितीयार्थकर्मत्ववत्त्वनैकत्वसंख्यावत्वं चात्र फलेऽक्षतमेव, एवम् 'अयमेकेन बाणेन हन्ति' इत्यत्र बाण कर्णत्ववत्त्वेनैकत्ववत्त्वमक्षतमेव । 'एकस्य चैत्रस्य धनम्' इत्यत्र धननिरूपितषष्ठयर्थस्वामित्वसत्त्वे. नैकत्ववत्त्वं चैत्रेऽस्त्येवेति बोध्यम् । ___ एकसमानार्थकमात्रादिपदार्थमाह--एकसमानेति । एतादृशी प्रतीतिः कैवल्यप्रतीतिः । यथा. 'अयं फलमात्रं भुङ्क्ते' 'अत्र चैत्रमानं वर्तते' इत्यादि । ग्रन्थकारोक्तदिशा शक्तिज्ञानमत्र 'सजातीयनिष्ठभेदाप्रतियोगित्वविशिष्टविषयकत्वस्वजन्यत्वैतदुभयसम्बन्धेनैकपदविशिष्टो बोधो भवतु' इत्याकारकं पदप्रकारकबोधविशेष्यक विज्ञेयम् । किं का 'उक्तविभत्त्यर्थवत्त्वे सत्येकत्वसंख्यावद्विषयकत्वस्वजन्यत्वैतदुभयसंबन्धेनैकपदविशिष्टो बोधो भवतु' इत्येवं वक्तव्यम् । एवं द्वयादिशब्दानां द्वित्वादिविशिष्टे शक्तिरवगन्तव्यां ॥ इत्येकपदम् ॥ उक्तग्रन्थेन सामान्यशब्दानां विशेषशब्दानां च शक्तिनिरूपणं समाप्य किंचित्सामान्यकाण्डावशिष्टमुपक्रमते- गवादिशब्दादिति । प्रायो निगदव्याख्यातोयं ग्रन्थः साआकृतिः । गवादिपदवाच्ये गवादिपदवाच्यव्यक्तौ । तस्याः आकृतेः । प्रवृत्तिनिमित्तलक्षणं च सामान्यकाण्डे 4 0 उक्तम् । आकृती वाच्यत्ववाच्योपस्थितिप्रकाररवयोः सत्त्वपि साक्षात्संबन्धेन वाच्यवृत्तित्वं नास्तीत्याह- साक्षादिति । साक्षात्संबन्धः संयोगसमवायादिरूपो विज्ञेयः । "यनि संसर्गतायां प्रतियोग्यनुयोगिविषयतानिरूपितत्वं स एव साक्षात्संबन्धः" इति हरिनाथमहाचार्यः । आकृतेः साक्षात्संबन्धेन वाच्यवृत्तित्वाभावे हेतुमाह- अवयवेति । तस्याः आकृतेः । yatraivA'vayaveSva'vayavasaMyogarUpAkRtivartate तत्रैवाऽवयचेषु व्यक्तिरपि वर्तते इति सामानाधिकरण्य- . संबन्धेनाकृतेर्गवादिव्यक्तिवृत्तित्वं प्राप्तं न तु समवायादिसाक्षात्संबन्धेन, किं वा स्वसमवायिसमवेत खसंबन्धेनाकतेयक्तिवृत्तित्वं विज्ञेयं स्वमाकृतिस्तत्समवायी अवयसमुदायस्तत्र समवेतत्वं व्यक्तावस्तीति तेन संबन्धेनेत्यर्थः । refepako गवादिपदानालेन शक्तिरित्याइयो गवादिपदेन केवलजातिविशिष्टाया वा केवलाकृतिविशिष्टाया वा व्यक्तेर्भान न भवति किं तूमयविशिष्टाया एवेति हेतोरुभयविशिष्टव्यक्तावेकशक्तिरित्यर्थः । किं च जात्याकृतिलक्षणविशेषणभेदेन
Page #182
--------------------------------------------------------------------------
________________ (174 ) सादर्श: [ विशेषकाण्डे - तरविनिर्माणाऽपरभानविरहाद्वाघवाच्चोभयविशिष्टे गवादिपदस्यैकेव शक्तिः स्वीक्रियते शक्यविशेषणभेदेपि पुष्पवन्तादिपदवद् धेन्वादिपदवच्च शक्त्यैक्यस्य दुरपवादत्वात् । यस्वेकविशिष्टापरावच्छिन्ने शक्तिरिति । तदसत् - विशेष्यविशेषणभावे विनिंगमनाविरहाद् गवाद्यंशे साक्षादुभयप्रकारक बोधस्यानुभवसिद्धस्य दुरपवादत्वाच्च । यत्र केवलाकृतिविशिष्टे गवादिपदस्य तात्पर्य यथा " पिष्टकमय्यो गावः " इत्यादौ तत्र शुद्धगोत्वाद्यवच्छिन्न परधेन्वादिपदे इव लक्षणैव । जात्याकृतिविशिष्टायां व्यक्तौ शक्तेरैक्यम् " जात्याकृतिव्यक्तयः पदार्थः " इति न्यायसूत्रे बहुवचनमुपेक्ष्य " पदार्थः " इत्येकवचनान्तं निर्दिष्टवतो महर्षेरप्यनुमतम् ॥ शक्तिभेदे गौरवमपि स्यादित्याह - लाघवाच्चेति । ननु विशेषणभेदे कथं शक्त्यैक्यं स्यादित्याशकयाह - शक्यविशेषणेति यथा सूर्यवचन्द्रवरूपविशेषणभेदेपि चन्द्रसूर्ययोः पुष्पवन्तपदस्यैकैव शक्तिस्तथात्रापि शक्त्यैक्यमित्यर्थः । ननु पुष्पवन्तपदस्थले चन्द्रत्वं चन्द्रे सूर्यत्वं च सूर्ये विशेषणमिति न विशेषणभेदो येन तद्दृष्टान्तेनात्र शक्तेरैक्यं स्यादित्याशङ्कयाह -- चेन्वादीति, यथा धानकर्मत्वगोत्वरूपविशेषणभेदेपि धेनुपदस्य धेनुव्यक्तावेकैव शक्तिस्तथा प्रकृतेपि शक्त्यैक्यं दुरपवादमेवेत्यर्थः । इस यत्त्विति, एकेति - स्वा ( जात्या) धाराधिकरणवृत्तित्वसंबन्धेन जातिविशिष्टा याऽऽकृतिस्तदवच्छिन्नव्यक्तौ किं वा स्वा ( आकृत्य )धिकरणवृत्ति ( व्यक्ति समवेतत्व संबन्धेनाकृतिविशिष्ट या जातिस्तदवच्छिन्नव्यक्तौ गवादिपदानां शक्तिः, विशेषणभेदेन शक्तिभेदापत्तिर्नास्तिव्यक्तौ द्वयोर्विशेषणत्वाभावादित्यर्थः । परिहरति-तदसदिति । हेतुमाह- विशेष्येति, जातावाकृतेवीस्स्कृतौ जाते विशेषणत्वं स्यादित्यत्र विनिगमकाभावादेक विशिष्टापरावच्छिन्ने शक्तिर्न संभवतीत्यर्थः । किं च गवादिविषयकबोधकाले जात्याकृतिद्वयमेव व्यक्तिविशेषणत्वेन भासते इति मेक्तिविशेषणत्वमेवेत्याह- मवावंशेति । यत्रेति - पिष्टकनिर्मितगोव्यक्तिषु गोत्वजातेर स्वीकारादाकृतेश्च सत्त्वाद् गवादिपदानां लक्षणैत्र न शक्तिः शक्तेर्जात्याकृत्युभयविशिष्टव्यक्तावेव स्वीकारादित्यर्थः । प्रकृते दृष्टान्तमाह- शुद्धेति यथा धेनुपस्व-धानकर्मत्वगोत्वोभयविशिष्टव्यक्तौ शक्तिस्वीकारात् केवलगोत्वविशिष्टव्यक्तौ लक्षणैव तथा प्रकृतेपीत्यर्थः । जात्याकृतिविशिष्टव्यक्तौ शक्तेरेवये मानमाह - जात्याकृतीति । बहुवचनमुपेक्ष्येत्यस्य "पदार्थाः" इत्यनुक्त्वेत्यर्थः । उक्तसूत्रेण जात्याकृतिव्यक्तिष्वेकपदार्थत्वं तत्पदजन्यैक बोधविषयत्वं प्राप्तं तच्च शक्त्यैक्यं विना न संभवतीति भावः ॥ ॥ इति सामान्यकाण्डावशिष्टम् ॥
Page #183
--------------------------------------------------------------------------
________________ मीमांसकमतम्.] shktivaadH। ( 175) मीमांसकास्तु गवादिपदानां जातिरेव वाच्या न तु व्यक्तिराकृतिर्वा- व्यक्तिशक्तिमतीप स्वरूपतस्तस्या ग्रहासंभवेन शक्तिज्ञानप्रकारीभूतायां जाती शक्तेस्तदवच्छेदकताया वावश्यकल्पनीयतया व्यक्त्यादौ तत्कल्पनायां गौरवात् प्रयोजनविरहाच्च । व्यक्तिशक्तिमते जातेरुपलक्षणत्वासंभवः प्रागेव दर्शितः । यथा व्यक्तिशक्तिमते जात्यशे शक्तिस्तदवच्छेदकता वा तद्विशेषणानवच्छिन्नैव तथा जातिशक्तिमतेपि सा तथैवेति न गोत्वत्वादिप्रवेशाद् गौरवशङ्कापि. न हि जातिशक्तिमतेपि शाब्दबोधे सा किंचिद्धर्मप्रकारेण भासते येन प्रकारभानार्थ प्रकारविशेषमन्तर्भाव्य शक्तिः कल्पनीया. अपि तु स्वरूपत एक । मीमांसकयोर्भप्रभाकरयोर्मध्ये संप्रति शक्तिविचार भद्दमतमनुवदति- मीमांसका इत्यादिना । मीमांसकमते गवादिपदानां गोत्वादिजातादेव शक्तिर्न तु व्यक्तौ गौरवात, जातिश्च व्यक्ति विना न तिष्ठत्याऽऽनयनादीनां च jAtAvanvayAsaMbhavAjAtiya'ktimAkSipati तादृशाक्षेपेण व्यक्तिबोधो जायते इतिसिद्धान्तः । मूलग्रन्थश्च विशेषतो निगदव्याख्यात एव । आकृतिर्वेति चिन्त्यम्- मीमांसकैराकृतेरेव जातित्वस्वीकारादिति । उक्ते. हेतुमाह- व्यक्तिशक्तीति, तस्याः व्यक्तः । तदवच्छेदकतायाः शक्त्यवच्छेदकतायाः शक्यतावच्छेदकताया इतियावत् । तत्कल्पनायाम्:शक्तिकल्पनायाम् । तार्किकैर्व्यक्तौं शक्तिस्वीकारेपि जातावपि शक्तिः स्वीक्रियते एव व्यक्ती स्वरूपतः जातिनरपेक्ष्येण शक्तिमहासंभवाद् आनन्त्यव्यभिचारदोषादिति जातायेव shktiyuktetyrthH| प्रयोजनविरहादिति- व्यक्तौ शक्तिस्वीकारस्य व्यक्तिमानमेव प्रयोजनं तच्च व्यक्ती शक्त्यसत्त्वेपि जात्याक्षेपेण संभवत्येवेत्यर्थः । ननु व्यक्तिशक्तिमते जातेरुपलक्षणत्वं वक्ष्यामस्तथा च जातौ शक्त्यपेक्षाभावान गौरवमित्याशङ्कयाह- व्यक्तिशक्तिमत इति, गोत्यादिजातेरुपलक्षणत्वे उपलक्षणत्वाविशेषाद् गवादिपदजन्यशाब्दबोधे द्रव्यत्वादेरपि भानापत्तिः स्यादिति तद्वारणाय गोवादिजातेर्व्यक्तिविशेषणत्वमेव स्वीकार्य तथा च जातावपि शक्तिस्वीकारापत्त्या गौरवं स्यादेवेत्यर्थः । प्राक् सामान्यकाण्डान्ते । ननु गोत्वस्वाद्यवच्छिन्नायामेव गोत्वादिजातौ शक्तिः स्यादिति जातिशक्तिमते गोत्वत्वादिप्रवेशाद् गौरवमित्याशङ्कयाह- यथेति । तद्विशेषणानवच्छिन्नैवेति- तद्= गोस्वादिजातिस्तद्विशेषणीभूतं यद् गोत्वत्वादिकं तदनवच्छिन्नैवेत्यन्धयः । सा-शक्तिः । तथैव= तद्विशेषणानवच्छिन्नेव । यथा तर्कमते स्वरूपत एव गोत्वादिजातौ नत्रादिपदानां शक्तिरस्ति न तु गोत्वत्वावच्छिन्नगोत्यादौ तथैव जातिशक्तिमतेपि स्वरूपत एव गोत्यादौ गवादिपदानां शक्तिरस्तीति न गोत्वत्वादिप्रवेशगौरवमिति सारः । स्वमतोपपत्तिमाह- न हीति । सा=जातिः । किंचिद्धर्मप्रकारेण-गोत्वत्वादिप्रकारेण । प्रकारमानार्थम्-गोत्वत्वादिभानार्थम् । प्रकारविशे:धम्-गोत्वत्वादिकम् । स्वरूपत इति- गोत्वत्वाचनवच्छिन्नायामेव गोत्वादिजातौ शक्तिरित्यर्थः ।
Page #184
--------------------------------------------------------------------------
________________ ( 176 ) सादर्श: [ विशेषकाण्डे - अथास्नुमानादिना गोत्वादी शक्तियों भवन् धर्मितावच्छेदकविधया गोवत्वादिकमवश्यं विषयी करोति निर्धर्मितावच्छेदकज्ञानस्यानुमानादिना जननासं भवात् तादृशज्ञानस्य विपरीतज्ञानाविरोधितयाऽनपयुक्तत्वाच. एवं च तादृशध र्मस्य शक्यतावच्छेदकत्वं दुर्वारमेव शक्तिग्राहकमानेन धर्मितावच्छेदकांशे तद्वच्छेदकताग्रहे बाधकाभावात् । यदि चावच्छेदकतामहपिं शक्तिधियस्तदंशे भ्रमत्वं कल्प्यते विषयबाधेनाऽवच्छेदकत्वमेव शक्तिग्राहकमानेन न गृह्यते इत्येव वा स्वीक्रियते तदा प्रतियोगित्वकारणत्वादीनामपि तुल्ययुक्त्याऽवच्छेदकत्वविलयप्रसङ्गः तत्राप्येवं सुवचत्वात् प्रतियोगित्वादिबुद्धेखच्छेदकत्वावगाहित्वमनुभवसिद्धं यदि तदा शक्तिधियस्तदवगाहिता न तथेति वचसि को वा श्रद्दधाति विशेषाभावात् । मा भूद्वा गोत्वत्वा ननु 'गवादिपदं गोश्वादिजाती शक्तं गोत्वादिजातिबोधकत्वाद् यद् यस्य बोधकं तत् तत्र शक्तं भवति' इत्याद्यनुमानादिप्रमाणेनैव गोत्वादौ शक्तिमहो वक्तव्यः प्रमाणेन च धर्मितावच्छेदकधर्मस्य परामर्शो भवत्येवेति धर्मिभूतं यद् गोत्वादिकं तदवच्छेदकतया गोत्वत्वादेरपि शक्तिग्रहें प्रवेशः स्यादेवेति गौरवं स्यादेव, धर्मितावच्छेदकरहितं च ज्ञानमनुमानादिना न जन्यते येन गोस्वत्वप्रवेशो न स्यात् किं च निर्धर्मितावच्छेदककज्ञानोत्पत्तिस्वीकारेपि तादृशज्ञानस्य = निर्धर्मताबच्छेदककज्ञानस्य विपरीतज्ञानविरोधित्वं न संभवति - अवच्छेदकनिष्ठप्रत्यासत्त्यैव प्रतिबध्यप्रतिबन्धकभावस्वीकारादिति स्वरूपतो गोत्वादिविषयकशक्तिग्रहस्य 'गोपदं न गोत्ववाचकम्' इत्यादिविपरीतज्ञानप्रतिबन्धकत्वासंभवान्निष्फलत्वं स्याद् न चैतदिष्टमिति तादृशधर्मस्य = गोत्वत्यादि - धर्मस्य शक्यतावच्छेदकत्वं दुर्वारमेव तथा च गौरवं स्यादेवेत्याशङ्कते - अथेति । शक्तिप्राहकमानेन= शक्तिमाहकानुमानादिना । धर्मितावच्छेदकांशे = गोत्वत्वादौ । तदवच्छेदकताग्र हे शक्यतावच्छेदकतामहे । ननु शक्तिग्रहे गोवत्वादेवच्छेदकताग्रहेपि शक्यतावच्छेदकतामानेपि शक्तिप्रहस्य तदंशे = गोवत्वादिनिष्ठशक्यतावच्छेदकत्वांशे भ्रमत्वं कल्प्यते तथा च शाब्दबोधे गोत्वत्वादेः शक्यतावच्छेदकत्वेन मानापत्तिर्नास्ति - गोत्यत्वादिनिष्ठशक्यतावच्छेदकत्वस्य भ्रमविषयत्वात् किं वा शक्तिग्राहकमानेन गोत्ववादी शक्यतावच्छेदकत्वं गृह्यते एव न विषयवाधात् गोत्ववादी शक्तिनिरूपितामच्छेदकत्वस्य बाधादिति न शाब्दबोधे गोत्खत्वादेर्भानापत्तिरित्याशङ्क्याह- यदि चेति । प्रतिबन्धुत्तरमाह - तदेंति, एवं रीत्या प्रतियोगित्वादीनामप्यवच्छेदकत्वं न स्यादेवेत्यर्थः । किं वा निरूपितत्वं षष्ठयर्थ इति घटत्वादेः प्रतियोगितावच्छेदकत्वं दण्डत्वादेः कारणतावच्छेदकत्वं च न स्यादित्यर्थः । ननु प्रतियोगित्वादिबुद्धेरवच्छेदकत्वावगाहित्यमनुभवसिद्धमिति न तद्विलयप्रसङ्ग इत्याशयाह-प्रतियोगित्वादीति । उत्तरमाह- तदति । तदवगाहिता - गोत्वत्वादिनिष्ठशक्यतावच्छेदकतावगाहिता । तथा = अनुभवसिद्धा । अभ्युपगम्याह- मा भूदिति । गोत्वादौ निरूपकत्व संबन्धेन
Page #185
--------------------------------------------------------------------------
________________ मीमांसकमतखण्डनम्.] शक्तिवादः । (177) दिकमवच्छेदकं शक्तेस्तथापि शक्तिज्ञानकारणतायां गुरुशरीरगोत्वत्वादेमितावच्छेदकतात्मकविषयतानिवेशागौरखं दुर्वारमेव । व्यक्तिशक्तिवादिना तु स्वरूपत्तो गोत्वादिनिष्ठधर्मितावच्छेदकत्वस्यैव निवेशादितिचेत ? "न-पदविशेषणतापन्नशक्तौ निरूपितत्वसम्बन्धेन शक्तिसम्बन्धेन पदे वा स्वरूपतो गोत्वादिप्रकारिकाया एव शक्तिधियः स्वीकारात्, न हि समवायेनैव जातेः स्वरूपतः प्रकारतेति नियमः प्रामाणिक:-'घटं जानामि' इत्यादौ प्रकारितासम्बन्धेन स्वरूपतो घटत्वादीनां ज्ञानाद्यशे प्रकारत्वोपगमात् । 'समवायेन धर्मिविशेषणतापन्नस्यैव सम्बन्धान्तरेणान्यत्र स्वरूपतो भानम्' इत्यपि न नियमा-प्रामाण्यस्य परतो ग्राह्यतामते 'अयं घटः' इत्याकारकस्य स्वरूपतो घरशक्तिरप्यस्ति गोत्वत्वादिकमध्यस्तीति गोत्वत्वादौ शक्त्यवच्छेदकत्वम् । तथापीति- शक्तिग्राहकमावनिष्ठा या शक्तिज्ञानकारणता तस्यां गोत्वत्वादिनिष्ठधर्मितावच्छेदकतास्मकविषयतानिवेशाद गौरवं स्थादेव नाम शक्तिप्राहकमाने गोत्वत्वादेर्धर्मितावच्छेदकत्वेन प्रवेशाद् गौरवं स्यादेवेत्यर्थः । गोत्वत्वं हि सकलगोवृत्तित्वे सति गवेतरावृत्तित्वरूपमेवेति गुरुशरीरम्-भेदाद्यनेकपदार्थप्रवेशादित्युक्तम्-- गुरुशरीरेति । तार्किकः स्वपक्षे गौरवाभावमाह-व्यक्तिशक्तीति, तर्कमते व्यक्तौ शक्तिसिति स्वरूपत एव गोत्वादौ धर्मितावच्छेदकत्वं लब्धमिति गोत्वत्वादिप्रवेशाभावाद्गौरवं नास्ति, यथा मीमांसकमते स्वरूपत एव गोत्वत्वादी धर्मितावच्छेदकत्वं मया प्रदर्श्यते इत्य्र्थ्ः। .:. . ___ अथेत्यादिना शङ्कितं परिहरति-नेति, यदि गोत्वादिजातिविशेष्यकशक्तिज्ञानमुच्येत तदा धर्मितावच्छेदकविधया गोत्वत्वादेः प्रवेशागौरवं स्यादपि नैवमुच्यते किं तु 'स्वनिरूपितत्वसंबन्धेन गोस्वविशिष्टा शक्तिः' इत्येवं निरूपितत्वसंबन्धेन गोत्वप्रकारक शक्तिविशेष्यकं शक्तिज्ञानं स्वीक्रियते किं वा 'स्वनिरूपितशक्तिसम्बन्धेन गोल्वादिविशिष्टं गवादिपदम्' इत्येवं शक्तिसम्बन्धेन गोत्वप्रकारकं पदविशेष्यकं शक्तिज्ञानं स्वीक्रियते. अत्र च गोत्वस्य प्रकारत्यात् प्रकारतायाश्च निरवच्छिन्नाया अपि संभवान्न गोत्वत्वादिप्रवेशाद्वौरव मित्यर्थः । ननु जातेः समवायसम्बन्धेन स्वरूपतः प्रकारत्वं संभवति यथा व्यक्तौ न तूक्तनिरूपितत्वादिसम्बन्धेनापीत्याशक्याह-न होति । उक्ते हेतुमाह-घटमिति, 'घटं जानामि' इत्यत्र घटत्वं यज्ञाने स्वरूपतः प्रकारतया भासते तत् प्रकारितासंबन्धेनैवेति जातेः समवायेनैव स्वरूपतः प्रकारता भवतीति नियमो नास्तीत्यर्थः । ननु समवायेन धर्मिविशेषणतापनस्यैव संबन्धान्तरेणान्यत्र स्वरूपतः प्रकारत्वं भवति तथा च घटत्वं समवायेन घटविशेषगमेवेति तरयोक्तस्थले ज्ञाने प्रकारितासंबन्धेन स्वरूपतः प्रकारत्वं युज्यते न खेवं जातेः शक्तौ पदे वेत्याशङ्कयाह- समवायेनेति । उक्त हेतुमाह-प्रामाण्यस्येति, 'अयं घटः' इत्याकारकस्य स्वरूपतो घटत्वादिज्ञानस्य यः 'घटं जानामि' इत्यनुव्यवसायों भवति तादृशानुव्यवसाये या प्रकारिता तादृशप्रकारितायां नामाऽनुव्यवसायनिष्ठप्रकारितायां स्वनिरूपितत्वसम्बन्धेन तत्संबन्धेन प्रकारितासंबन्वेन ज्ञाने=अनुव्यवसाये वा समवायेन धर्मिवि
Page #186
--------------------------------------------------------------------------
________________ ( 178) सादर्श: [ विशेषकाण्टेत्वादिज्ञानस्यानुव्यवसाये प्रकारितायां तत्सम्बन्धेन ज्ञाने वा समवायेन धर्मिविशे. षणतानापन्नस्पैव घटत्वादेर्भानात् । अस्तु वा प्रकृतेपि गवादिविशेषणतापत्नस्यैव गोत्वादेः शक्ती निरूपितत्वसंबन्धेन पदे वा शक्तिसम्बन्धेन स्वरूपतः प्रकारता. गवादेश्च शक्ती पदे वा स्वस: मवेतनिरूपितत्वस्वसमवेतनाचकत्वरूपपरम्परासंबन्धेन प्रकारता. ताशी च गवादिविषयता न शाब्दबोधजनकतावच्छेदिकेति परम्परासम्बन्धन प्रकारताया जनकतावच्छेदकत्वापेक्षया साक्षात्सम्बन्धावच्छिन्नप्रकारतापास्तथावे लाघवेन व्यक्तिशक्तिसिद्धेविकाशः । शेषणताऽनापन्नस्यैव घटत्वादेः स्वरूपतः प्रकारत्वं भवतीति समवायेन धर्मिविशेषणतापन्नस्टवान्यत्र म्वरूपतः प्रकारत्वं भवतीत्ययमपि नियमो नास्तीत्यन्वयः । अयमर्थः- तर्कमते तद्वति तत्प्रकारकत्वमेव प्रामाण्यं तच्चानुव्यवसायेन गृह्यते यदि 'अयं घटः' इत्यत्र घटत्वं घटविशेषणत्वेन भासेत तदा 'अयं घटः' इति ज्ञानस्य घटत्ववति घटत्वप्रकारकत्वमाप्त्या तत्प्रामाण्यस्यानुव्यवसायेन ज्ञानापेक्षा न स्यादिति प्रामाण्यं परतो ग्राह्यं न स्याद् अस्ति च तर्कमते प्रामाण्यं परतःअनुव्यवसायेन ग्राह्यमिति 'अयं घटः' इत्यत्र घटत्वं घटविशेषणत्वेन न भासते तथा च 'घटं जानामि' इत्यनुव्यवसायकाले समवायेन घटविशेषगतानापनमेव घटत्वमनुव्यवसाये प्रकारिता संबन्धेन अनुव्यवसायनिष्ठप्रकारितायां वा स्वनिरूपितत्वतंबन्धेन स्वरूपतः प्रकारो भवति यथा तथा जातेरपि धर्मिविशेषणतानापन्नायाः शक्तौ पदे वोक्तं स्वरूपतः प्रकारत्वं नानुपपन्नमिति । 'समवायेन धर्मिविशेषणापन्नस्यैवान्यत्र संबन्धान्तरेण स्वरूपतः प्रकारत्वं भवति' इति नियममभ्युपगम्यायाह- अस्तु वेऽत 1 व्यक्तेरन्धयमाह- गवादेरिति, शक्ती व्यक्तेः स्वसमवेतनिरू. पितत्वसंबन्धेन प्रकारता. स्वं व्यक्तिस्तत्समवेता जातिस्तन्निरूपितत्वं शक्तावस्त्येव, पदे च व्यक्तः स्वसमवेतनाचकरसंबन्येन प्रक रता स्वं व्यक्तिस्तत्समवेता जातिस्तद्वाचकत्वं पदेऽस्त्येवेत्यर्थः । नन्वेवं व्यक्तरवि प्रकारत्वे शक्तिज्ञाने व्यक्ति विषयता= व्यक्तिविषयकता प्राप्ता तथा च यथा शक्तिज्ञानस्य जातिविषय त्वाजातौ शक्तिस्तथा गवादिव्यक्तिविषयकत्वाद् व्यक्तावपि गवादिपदानां शक्तिः किन स्यादिन्याशङ्कयाह- तादृशीति, यद्विषयता शक्तिज्ञाननिष्ठशाब्दबोधजनकताया भवच्छेदिका भवति तत्रैव शक्तिः स्त्रीक्रियते. परम्परासंबन्धेन प्रकारताया जनकतावच्छेदकत्वापेक्षया च साक्षार संबचावच्छिन्नकारतावास्तथात्वे जनकतावच्छेदकरये लाघवं भवति व्यक्तेश्च शक्तौ पदे चोक्तारम्परासंबन्धेनै प्रकारतेति गवादिव्यक्तिविषयता शक्तिज्ञाननिष्ठशाब्दबोधजनकताया अवच्छेदिका न भवतीति न व्यको शक्तिसिद्धरवकाशः, जातेस्तु शक्तौ पदे चोक्ता साक्षात्संबन्धेनैव प्रकारतास्तीति जातिविषयता शक्तिज्ञाननिष्ठशाब्दबोधजनकताया अवच्छेदिका भवतीति जातौ शक्तिः सिद्धा । तादृशी-परम्परासंबन्धावच्छिन्ना । विषयतापदेन चात्र प्रकारताख्यविषयता ग्राह्या तथा च न पूर्वीपरविरोधः ।
Page #187
--------------------------------------------------------------------------
________________ मीमांसकमतखण्डनम्. ] shktivaadH। ( 179) अथ जातिशक्तिमतेपि शाब्दबोधे व्यक्तिभानमावश्यकम्- - गौनष्टा' * गौर्जाता ' 'गामानय ' इत्यादौ समभिव्याहृतपदार्थान्वयस्य जातौ बाधात् , परम्परासंबन्धेन तदन्वयोपगमेप्यन्वयितावच्छेदकतया गोत्वत्वादिभानापत्तेः शक्ती गोत्वत्वाधन्तर्भावापत्तेश्च । न हि स्वरूपेण पदार्थस्य पदार्थान्तरान्वयितया भानं कैश्चित् स्वीक्रियते. स्वीकुरु वा प्रकारतया स्वरूपेणोपस्थितजातेर्भानं विशेष्यतया तद्भानं तु न संभवत्येव. निमितावच्छेदककस्य शाब्दबोधस्य प्रवृत्त्यायनुपयोगितया तत्स्वीकाराऽसंभवात् । एवं च जातिमात्रवाचकत्वेनाभ्युपगतपदस्यापि व्यक्तिबोधजनकतायामप्यविवादाद् व्यक्तिशक्तिधुंवैव- शक्तिभ्रमाजन्यलक्षणामहाजन्यतद्रोधजनकताया एव तच्छक्तिसाधकत्वात् , अन्यथा जातावपि zaktya'siddhiprasaGgAt / एवं शत्तरीश्वरसंकेतरूपत्वे व्यक्तिबोधकतायाः पदेऽबाधितत्वेनेश्वरेच्छाविषयतया तस्या अपि शक्यत्वं दुरपन्हवम् । न हि मीमांसकैर्भगवान्नानुमन्यते इत्येतावतैव तादृशयुक्त्य तार्किकः पुनः शङ्कते-अति । व्यक्तिमानावश्यकत्वे हेतुमाह-गौरिति । समभिव्याहृतपदार्थान्वयस्य-नाशाद्यन्त्रयस्य । जातेनित्यत्वेन तन्नाशस्य तदुत्पत्तेश्चासंभवः, निरवयवत्वेन तदानयनस्थासंभवः । व्यक्तेस्तु नाशादयः संभवन्तीत्यर्थः । ननु जातावपि स्वाश्रयसमवेतत्वादिपरम्परासंबन्धन नाशादेरन्वयः संभवतीति न नाशाद्यन्वयार्थ व्यक्तिभानापेक्षेत्याशङ्कयाह--परम्परेति, अत्र स्वमानयनादिस्तदाश्रयो व्यक्तिस्तत्र समवेतत्वं जातावस्त्येव । एवं परम्परासंबन्धेन जातो नाशाद्यन्व्योपगमेप्यन्वयितावच्छेदकतया गोत्वत्वादेः शाब्दबोधे भानापत्तिः स्यादिति शक्तावपि गोत्यस्वादेरन्तर्भावश्च स्यादिति पूर्वप्रदर्शितगौरवं स्यादेवेत्यर्थः । विपक्ष बाधकमाह- न हीति । तद्भानम् स्वरूपतो जातिमानम् । विशेष्यतया माने विशेष्यतावच्छेदकतया गोत्यत्वादेर्भानावश्यकत्वात् . धनवच्छिन्नविशेष्यताया अस्वीकारात् . प्रकारतायास्त्वनवच्छिन्नाया अपि स्वीकारादितिभावः । जातेः स्वरूपतो विशेष्यतया भानस्वीकारे दोपमाह- निर्धर्भितेति । तत्स्वीकारासंभवातु-स्वरूपतो जातिविशेष्यकशाब्दबोधस्य स्वीकारासंभवात् । ___ ताकि उपसंहरति-एवं चेति । व्यक्तिशक्तिवादे विनिगमनामाह- शक्तिअमेति, यस्मात् पदाच्छक्तिभ्रमेण वा लक्षगाग्रहेण वा यस्य बोधो जायते तस्य पदस्य तस्मिन् पदार्थे शक्तिर्न भवति यथा गगर्यादिपदानां घटत्वावच्छिन्ने गङ्गादिपदानां च तीरादौ तथा च शक्तिभ्रमाजन्यो लक्षणाग्रहाजन्यश्च यस्तद्बोधः पदे या तादृशबोधजनकता तादृशजनकतैव तस्य पदस्य तस्मिन् पदार्थे शक्तेः साधिका भवति यथा जातो. व्यक्तिविषयकबोधोपि शक्तिश्रमाजन्यो रक्षणामहाजन्यश्चेति तादशव्यक्तिबोधजनकत्वादेव पदस्य व्यक्तौ शक्तिः सिद्धेत्यर्थः । विपक्षे बाधकमाह- अन्यथेति । उपपत्त्यन्तरमाह- एवमिति । तस्याः व्यक्तेः । ननु यदि मीमांसकरीश्वरः स्वीनियेत तदा शक्तरीश्वरसंकेतरूपत्वं स्यादपि न चैवमस्तीत्याशङ्कयाह-न हीति । तादृशयुक्तयनवकाश:
Page #188
--------------------------------------------------------------------------
________________ ( 180) सादर्शः [विशेषकाण्डेऽनवकाशः- तत्साधकबहुतरमानसत्त्वेन तदुपन्यासस्यापि निरुत्तरत्वापातात् । एवं ज्ञाने पदानां शक्तिरित्येतादृशमतेपि व्यक्तिज्ञानजननसमर्थपदस्य जाताविव व्यक्तावपि वाच्यत्वं दुरपन्हवमेव-शक्तिनिरूपकज्ञानविषयत्वरूपस्य तस्याविशेषण जातिव्यत्तयोःसत्त्वादितिचेत् ? , . न-vyaktizaktAva'smAkaM न वैमत्यमपि तु व्यक्तिशक्तिज्ञानत्वेन शक्तिज्ञानहेतु. तायामेव. अत एव व्यत्तयंशे कुब्जा शक्तिरितिगीयते- तदंशे तज्ज्ञानानपेक्षणात् . अत एव व्यक्तेन वाच्यता न हि शक्तिधीविषयतामात्रेणैव वाच्यता-तादृशविषयताया अन्वयसाधारण्यात् . अपि तु यविषयकत्वेन शक्तिज्ञानस्य तद्विषयकशाब्दधीजनकत्वं तत्त्वमेव तद्वाच्यताव्यवहारनियामकम् । अन्वयांशे कुब्जशक्तिसवेपि यथा तद्विषयकत्वं शक्तिज्ञानजनकतायां नावच्छेदकं तथा व्यत्तयंशे तत्सत्वेपि तद्विषयकत्वस्य शक्तिज्ञानजनकतायामनवच्छेदकत्वान्न व्यक्तौ त्दूव्य्व्हार्ः। ईश्वरसाधकयुक्त्यनवकाशः । तत्साधक ईश्वरसाधक । तदुपन्यासस्य ईश्वरसाधकयुक्तिप्रमाणोपन्यासस्य । ज्ञानशक्तिवादिमतेपि व्यक्तेर्वाच्यत्वमावश्यकमित्याह- एवमिति, तस्थ वाच्यत्वस्य । ज्ञानशक्तिवादिमते शक्तिनिरूपकं ज्ञानं तद्विषयत्वमेव वाच्यत्वमस्ति यथा जातो तच व्यक्तावप्यस्त्येवेत्यर्थः । अधेत्यादिना शङ्कितं मीमांसकः परिहरति-नेति, व्यक्ती पदस्य शक्तिररत्येव यद्यपि तथापि शक्तिज्ञानस्य शाब्दबोधं प्रति व्यक्तिनिरूपितशक्तिज्ञानत्वेन कारणत्वं नास्तीति व्यक्तिनिरूपिता शक्तिः स्वरूपसत्येवोपयुज्यते न तु ज्ञाता सती जातिनिरूपिता शक्तिश्च ज्ञाता सत्युपयुज्यते इति शक्तिज्ञानस्य शाब्दबोधं प्रति जातिनिरूपितशक्तिज्ञानत्वेन कारणत्वमस्तीत्ययमेव जातिव्यक्त्योः शक्तेविवेकः । अत एव शक्तिज्ञानस्य शाब्दबोधं प्रति व्यक्तिशक्तिज्ञानत्वेन रूपेण कारणत्वाभावादेव । व्यक्तिशक्तः कुल्जत्वे हेतुमाह- तदंशे इति. तदंशे व्यत्यशे तज्ज्ञानानपेक्षणात्= शक्तिज्ञानापेक्षाभावात्. शाब्दबोधं प्रति व्यक्तिनिरूपितशक्तिज्ञानस्यापेक्षाभावादित्यर्थः । अत एव-व्यक्तिनिरूपित शक्तिज्ञानस्यापेक्षाभावादेव । स्वाभिप्रायमाह-- न हीति । तादृशविघयतायाः शक्तिज्ञानविषयतायाः । यदि शक्तिज्ञानविषयतामात्रेण वाच्यत्वं स्यात्तदा समवायसंबन्धावच्छिजाया एव जातेः शक्तिज्ञानविषयत्वेन समवायस्यापि शक्तिज्ञानविषयत्वाद् गवादिपदवाच्यत्वं स्याद् न चैवमस्तीति न शक्तिज्ञानविषयत्वेन व्यक्तेर्वाच्यत्वापत्तिरित्यर्थः । अन्वयसाधारण्यात् = समवायादिसंबन्धसाधारणत्वात् । वाच्यत्वनियामकमाह- अपि विति, यथा जातिविश्यकत्वेन शक्तिज्ञानस्य जातिविषयरुशाब्दबोधजनकत्वमस्तीति जातेर्वाच्यत्वमित्यन्वयः । उपसंहरतिअन्वयांशेति, यथा समवायादिसंबन्धे कुञ्जशक्तिसत्त्वेपि तद्विषयकत्वम् समवायादिविषयकत्वं शक्तिज्ञाननिष्ठशाब्दबोधजनकताया अवच्छेदकं न भवतीति न समवायादौ गवादिपदवाच्यत्वव्यव हमरस्तया व्यक्ती तत्सत्त्वेषि-कुब्जशक्तिसत्त्वेपि तद्विषयकत्वस्य व्यक्तिविषयकत्वस्य शक्तिज्ञाननि
Page #189
--------------------------------------------------------------------------
________________ मीमांसकमतम्.] shktivaadH। (181) तद्विषयकत्वस्य शान्दधीविशेषणत्वाद्वादिपदशक्तिज्ञानस्य गोत्वादिज्ञानविषयकस्वेन गोत्वादिशाब्दधीहेतुत्वेपि न गवादिपदस्य गोत्वादिज्ञ्यान्वाच्क्त्वाप्त्तिः। वस्तुतो यविषयकत्वविशिष्टज्ञानविषयकत्वेन शक्तिज्ञानस्य शाब्दधीजनकता यद्विषयकत्वेन वा शान्दधियः शक्तिज्ञानजन्यता तत्त्वमेव तथा । एतेन 'ज्ञानत्वशाब्दबोधजनकतावच्छेदकत्वाभावान व्यक्ती तव्यवहार: गवादिपदवाच्यत्वव्यवहार इत्यन्ययः । व्यक्तिनिरूपितशक्तिविषयकज्ञानापेक्षाभावान व्यक्तेर्वाच्यत्वमित्यर्थः । शक्तिज्ञाने शाब्द. बोधजनकताप्यस्ति जातिविषयकत्वमप्यस्तीति जातिविषयकत्वं शक्तिज्ञाननिष्ठजनकताया अवच्छेदकं जातमिति जातेर्वाच्यत्वं प्राप्तम् । यदि " यद्विषयकत्वेन शक्तिज्ञानस्य तद्विषयकशाब्दधीज. नकत्वम् " इति वाच्यत्वलक्षणे तद्विषयकत्वं शक्तिज्ञानविशेषणं स्यात्तदा शक्तिज्ञाने स्वजन्यगोस्वादिज्ञानविषयकत्वस्थापि सत्त्वाद् गोत्वादिज्ञानस्यापि गवादिपदवाच्यत्वं स्याद् न चैतदिष्टमिति न तद्विषयकत्वं शक्तिज्ञान विशेषणं किं तु शक्तिज्ञानजन्यशाब्दबोधविशेषण तथा च गोत्वादिशक्तिज्ञानेन गोत्वादिविषयकशाब्दबोधो जन्यते न तु गोत्वादिविषयकज्ञानविषयकशाब्दबोध इति न गोत्वादिज्ञानस्य गवादिपदवाच्यतापत्तिन वा गवादिपदस्य गोत्वादिज्ञानवाचकत्वापत्तिआरस्याह-तद्विषयकत्वस्येति । ___ ननूक्तवाच्यत्वलक्षणेन ज्ञानत्वविषयकज्ञानस्यापि ज्ञानपदवाध्यत्वं स्यात् तथा हि ज्ञानशक्तिवादे जातिविषयकज्ञानस्य शक्यत्वं शक्तिज्ञानविषयत्वं च प्राप्तमिति ज्ञानपदस्थले शक्यं यज्ञानत्वज्ञानं तद्विषयकत्वेनैव ज्ञानपदशक्तिज्ञानस्य शाब्दबोधजनकत्वे प्राप्ते "तद्विषयकशान्दधीजनकत्वम्" इत्यत्र तत्पदेन ज्ञानत्वज्ञानस्यापि ग्रहीतुं शक्यत्वात् ज्ञानविषयकशाब्दबोधजनकत्वपक्षे च ज्ञानत्वज्ञानस्यापि सामान्यतो ज्ञानत्वाज् ज्ञानत्वज्ञानस्यापि ज्ञानपदवाच्यत्वं स्यादेव हारनाथेनाप्युक्तम् "ज्ञानविषयकशान्दत्वावच्छिन्नं प्रति ज्ञानपदशक्तिज्ञानत्वेन कारणतया ज्ञानत्वज्ञानस्य च सामान्यतो ज्ञानविषयकत्वेन तद्विषयकशाब्दधीजनकत्वमित्यत्र तत्पदेन ज्ञानत्वज्ञानस्यापि धर्तु सक्यत्वात्" इति. आपत्तिश्चैषा गवादिपदस्थलेपि विज्ञेया-शक्यगोत्वादिज्ञानविषयकत्वेन गवादिपदशक्तिज्ञानस्य शाब्दधीजनकत्व प्राप्त्या वाच्यत्वलक्षणघटकयत्तत्पदयोः समानार्थकत्वाचेत्याशङ्कयाह-वस्तुत इति । यदिति-यथा ज्ञानशक्तिवादे गोत्वादिविषयकत्वविशिष्टं यद्गोत्वादिविषयक शक्यं ज्ञानं तादृशज्ञानविषयकत्वेनैव गवादिपदशक्तिज्ञानस्य शान्दबोधजनकत्वमस्तीति तत्त्वमेव तथा वाच्यताव्यवहारनियामक इति गोत्वादेरेव गवादिपदवाच्यत्वं प्राप्तं न तु गोत्वादिज्ञानस्यापीत्यन्वयः, शक्तिज्ञानविषयीभूतं यज्ज्ञानं तादृशज्ञानविषयस्य वाच्यत्वमितियावत् तादृशज्ञानविषयत्वं च गोत्वादेरेव न तु गोत्वादिज्ञानस्यापि येन तस्य वाच्यत्वं स्यादित्यर्थः । लक्षणान्तरमाह-यद्विषयकत्वेनेति-गवादिपदस्थले शाब्दबोधस्य गोत्वादिविषयकत्वेनैव शक्तिज्ञानजन्यतास्ति न तु गोत्वादिज्ञानविषयकस्वेनापीति गोस्वादेरेव गवादिपदवाध्यत्वं प्राप्तं न तु गोत्वादिज्ञान* स्यापि । एवमेव ज्ञानपदस्थलेपि ज्ञानत्वज्ञान विषयकत्वेन शक्तिज्ञानस्य शाब्दधीजनकत्वात् 'शाब्द
Page #190
--------------------------------------------------------------------------
________________ (182) सादर्श:- [विशेषकाण्डे-- ज्ञानस्यापि ज्ञानपदवाच्यतापत्तिः- शक्यज्ञानविषयकत्वेनैव ज्ञानपदशक्तिज्ञानस्य ज्ञानत्वज्ञानविषयकशाब्दधीजनकत्वात्' इति परास्तम् । कारणत्वस्य कार्यत्वस्य चावच्छेदकगर्भ गोत्वादिविषयकत्वस्य निवेशागोत्वादेर्वाच्यतोपपत्तिः । एवं च 'गोर्गोपदशक्या' इत्याकारिकापि शाब्दबोधोपयोगिशक्तिधीः सम्भवति-व्यत्तयंशे शक्तेरवाधेनाऽन्यथाख्यात्यापत्तिविरहात । तादृशज्ञानस्य शाब्दधीहेतुत्वेपि गोत्वधर्मितावच्छेदककशक्तिज्ञानत्वेन व्यक्तिविषयतामनन्तर्भाव्यैव गोत्वप्रकारकशाब्दबुद्धौ तथात्वात्, उक्तरीत्या व्य्क्तेर्वाच्य्तोप्प्त्तिः। न चैवं व्यक्तयंशे शक्तिज्ञानस्यापेक्षिततया तदंशे शक्तः कुजत्वानुपपत्तिरिति वाच्यम् , कार्यकारणभावाऽवच्छेदककोटौ व्यक्त्यनन्तर्भावस्यैव तदंशे कुब्जत्वव्यधियश्च ज्ञानस्वविषयकत्वेन शक्तिज्ञानजन्यवाद् यत्पदाभ्यां ज्ञानत्वस्य ग्रहणाज्ञानत्वस्यैव ज्ञानपदवाच्यत्वं प्राप्तं न तु ज्ञानत्वज्ञानस्यापीत्याह-एतेनेति । गोत्यादौ वाच्यत्वस्य समन्वयमाह-कारणत्वस्येति, कारणं शक्तिज्ञानं तदवच्छेदकं यद्विषयकत्वविशिष्टज्ञानविषयकत्वं तद्-तत्र तथा कार्य शाब्दबोधस्तदवच्छेदकं यद्विषयकत्यं तद्गर्भे तत्र गोत्वादिविषयकत्वस्य निवेशाद् नाम लक्षणद्वयेपि यत्पदेन गोत्वादिजातेम्रहणाद्गोत्वादेर्वाच्यत्वमुपपन्न मिल्यन्वयः । एवं च=व्यक्तावपि कुब्जशक्तिसवेन 'गोर्गोपदशक्या' इत्याकारकशक्तिज्ञानस्यापि शाब्दबोधजनकत्वं संभवतीत्याह-एवं चेति । ननु मवादिव्यक्ती तव मते शक्तरसत्त्वेन शक्यत्वाभावाच्छक्यत्वाभाववत्या व्यक्ती शक्यत्वावगाहिनः 'गोर्गोपदशक्या' इत्याकारकज्ञानस्याऽन्यथाख्यातित्वं स्यात् तेन चाऽग्रामाण्यं स्यादित्याशङ्क्योक्ते हेतुमाह-व्यक्त्यंशे इति, व्यक्तावपि कुब्जशक्तिसत्त्येनोक्तशक्तिज्ञानस्याऽन्यथाख्या. तित्वापत्तिर्नास्ति येनाप्रामाण्यं स्यादित्यर्थः । अत्र 'अन्यथाख्यातित्वापत्तिविरहात्' इति युक्तः पाठः । अन्यथा अन्यगतधर्मपुरस्कारेण ख्यातिः प्रतीतिरित्यर्थः । ननु 'गोर्गोपदशक्या' इत्याकारकशक्तिज्ञानस्य व्यक्तिविशेष्यकावेन तजन्यशान्दबोधस्यापि व्यक्तिविशेष्यकत्वापत्त्या व्यक्तरपि वा पत्वं प्राप्तमिति कथं व्यक्तेरवाच्यत्वमुच्यते ? इत्याशङ्याह-तादृशज्ञानस्येति, तादृशज्ञानस्य='गोर्गोपदशक्या' इत्याकारकशक्तिज्ञानस्य यद्यपि शाब्दबोधहेतुत्वमस्ति तथापि गोलर्मितावच्छेदककशक्तिज्ञानत्वेन रूपेण व्यक्तिविषयतामनन्तर्भाव्यैव गोत्वप्रकारकशाब्दबोधे हेतुत्वमस्तीत्युक्तरीत्या व्यक्तेरवाच्यत्वमुपपन्नम् । यदि व्यक्तिविषयताया उक्तशक्तिज्ञानेऽन्तर्भावः स्यात्तदा व्यक्तेर्वाच्यत्वं स्यादपि न चैत्रमस्तीत्यर्थः । तथात्वात-हेतुत्वात् । उक्ता रीरि.श्च किंचित्पूर्वग्रन्थे द्रष्टव्या । जातिविषयतायाश्चान्तर्भावाजातेर्वाच्यत्वमप्युपपन्न मिति । / ननु ' गोर्गोपदशक्या ' इत्याकारकशक्तिज्ञानस्यापि शाब्दबोधहेतुत्वे शाब्दबोधं प्रति व्यक्तिविषयकशक्तिज्ञानस्याध्यमेक्षितत्वापत्त्या तदंशे व्यक्ती शक्तेः कुन्जत्वं न स्याद्- व्यक्तिविषयकशक्तिज्ञानम्याऽनपेक्षितत्वेनैव पूर्व व्यक्तिशक्तेः कुब्जत्वप्रतिपादनादित्याशङ्कयाह- न चैवमिति । परिहारहेतुमाह- कार्येति, कार्य शाब्दबोधस्तदवच्छेदकं यद् यद्विषयकत्वं तत्र कारणं शक्तिज्ञानं
Page #191
--------------------------------------------------------------------------
________________ मीमांसकमतम्.] shktivaadH। (183 वहारनिर्वाहकत्वात्, अत एव सामान्यलक्षणापूर्वपक्षे मणिकृतां समानप्रकारकत्वेन शक्तिज्ञानशाब्दबोधयोहे तुहेतुमदभावाभिधानमपि न विरुद्धयते । न च शक्तशे गोत्वादिप्रकारकज्ञानस्य गवांशे गोत्वप्रकारकशाब्दबोधहेतुत्वेपि कार्यकारणयोः समानप्रकारकत्वस्याऽशतत्वानानुभवविरोध इतिवाच्यम्, श. तयेशं गोत्वादिमकारतामादाय समान प्रकारकत्वस्याभिप्रेतत्वे " अपूर्व वक्ष्यते" इत्यस्याऽसंगत्यापतेः- अपूर्ववादे समानप्रकारकात् लिङ्पदस्य कार्यत्वेन घटादिरूपकार्ये शक्तिज्ञानात् , कार्यत्वेनाऽपूर्वविषयकशाब्दबोधः । इत्येवाऽभिधानात, शक्त्यंशे शाब्दधीप्रकारप्रकारकज्ञानस्य हेतुतायास्त्त्राऽनुक्तेः। तदवच्छेदकं यद् यविषयकत्वविशिज्ञानविषयकत्वं तत्र च व्यक्तेः प्रवेशाभावादेव तदंशे व्यक्ती शक्तेः कुम्भत्वमित्यर्थः, एतच्चानुपदमेव प्रतिपादितम् । भत एव= गौर्गोपदशक्या' इत्याकारकशक्तिज्ञानस्वी कारेपि गोत्यादिप्रकारकशाब्दबोधत्वेन गोत्वादिप्रकारकशक्तिज्ञानत्वेन च कार्यकारणभावस्वीकारेण कार्यकारणभावावच्छेदककोटौ व्यक्तिविषयकत्वस्थानन्तर्भावादेव मणिकारोक्तः शाब्दबोधशक्ति ज्ञानयोः समानप्रकारकत्वेन कार्यकारणभावोऽस्माकं मतेन न विरुद्धयते इत्यन्वयः । गोवादिप्रकारकं शक्ति ज्ञानं गोवादिप्रकारक एव तेन शाब्दबोधश्च जायते न तत्र व्यक्तेरन्त र्भाव इत्यर्थः । ___ ननु शक्तिविषयकगोत्वादिप्रकारकज्ञानस्य व्यक्तिविषयकगोत्यादिप्रकारकशाब्दबोधं प्रति हेतुस्वेषि कार्यकारणयोःशाब्दबोधशक्तिज्ञानयोः समानप्रकारकत्वमक्षतमेवेति तर्कमतानुसारेण व्य. के: शाब्दबोधशक्तिज्ञानविषयस्वेपि मणिकारस्य शान्दबोधशक्तिज्ञानयोः समानप्रकारकत्वाभिधान न विरुद्धचते इत्याशङ्कयाह-न चति । परिहारहेतुमाह-"शक्त्यंश इति, व्यक्तिविशेष्यकगोत्वादिजातिप्रकारकयो: शक्तिशानशाब्दबोधयोर्यत त्वदभिप्रेतं गोत्वादिना समानप्रकारकत्वं तादृशपमानप्रकारकत्वस्य मगिकाराभिप्रेतत्वे मणिकारोक्तस्य " अपूर्वे वक्ष्यते " इत्यस्यासंगतिः स्मादित्यर्थः । अपूर्वे अलक्ष गाऽपूर्व्प्दार्थ्प्र्तिपाद्नाव्प्त्रे। मणिकारेणापूर्वप्रन्थे यदुक्तं त. दाह- समानप्रकारकादिति, लिङ्पदस्य कार्यत्वेन रूपेग घटादिरूपकार्ये कार्यत्वप्रकारकं यच्छक्तिज्ञानं जायते तादृशशक्तिज्ञानात् कार्यत्वेन रूपेगाऽदृष्ट लक्षगापूर्वपदार्थविषयकशाब्दबोधो लिङ् पदेन " ज्योतिष्टोमेन स्वर्गकामो यजेत " इत्यादिस्यले जायते इत्यर्थः । अपूर्ववादोक्तैता. न्येन ' कार्यत्वेन शक्तिज्ञानात् कार्यत्वेनापूर्वविषयकशाब्दबोधः' इत्येव लभ्यते न तु शाब्दबोधे व्यक्तिपकारतया भासमानं यद् गोस्वादिकं तादृशगोत्वादिप्रकारकं यद् व्यक्तिविशेष्यकं शक्तिवि षयकज्ञानं तादृशशक्तिज्ञानस्य शाब्दबोधं प्रति हेतुत्वमिति लभ्यते येन मणिकारोक्तं शक्तिज्ञानशाब्दबोधयोः समानप्रकारकत्वं त्वदनुकूलं स्यादित्याह- शत्यंशे इति । मीमांसकमते च शक्तिज्ञाने शक्ती पदे वा गोत्वादिकं प्रकारता भासते इति शक्तिज्ञानं गोवादिप्रकारकं जायते शाब्दबोधे चाक्षिप्यमाणव्यक्तिप्रकारतया गोत्रादिकं भासते इति शाब्दबोधोपि गोत्वादिप्रका
Page #192
--------------------------------------------------------------------------
________________ "( 184) सादर्श: [विशेषकाण्डे- न चैवम् 'जात्यंशे सा ज्ञाता व्यक्तयशे च स्वरूपसती हेतुर्लाघवादिति कुब्ज. शक्तिवादः' इत्यादिचिन्तामणिग्रन्थविरोध इति वाच्यम्, mtbhedenobhygrnthsNgtH| vastutastu जातिमितावच्छेदककशक्तिज्ञानस्य हेतुत्वे व्यक्तेविषयतापि कारणतावच्छेदककोटौ निविशते- विशेष्यतावच्छेदकतात्वेनैव धर्मितावच्छेदकीयविषयताविशेषस्य निवेशनीयत्वात्. अवच्छेदकतानिरूपकविशेष्यताया व्यक्तिविषयतारूपत्वात् , एवं च व्यक्तेरवाच्यताव्यवहारस्य कथं चिदुपपादनेपि शत्यंशे जातिप्रकारकज्ञानहेतुतामतापेक्षा गौरवं दुरिमेव- कारणतावच्छेदकेधिकविषयतानिवेशात् । रको जायते इत्येवं रूपेण शक्ति ज्ञानशाब्दबोधयोः समानप्रकारकत्वं विज्ञेयम् । मणि कारेण चास्पूर्ववादेषि व्यक्तिविशेश्यकजातिप्रकारकशक्तिज्ञानस्य कारणत्वं नोक्तमिति न व्यक्तेर्वाच्यत्वम् । भपूर्वपदार्थस्याऽप्रत्यक्षत्वेन तत्र लिङादिपदस्य शक्तिज्ञानं न संभवति घटादिकमपि कार्यमेवेति तत्र लिङादिपदस्य कार्यत्वेन रूपेण शक्तिज्ञानं संभवतीति घटादिरूपकार्ये शक्तिज्ञानमुक्तम् । वस्तुतस्तु क्रियारूकार्ये लिङादिपदस्थ कार्यत्वेन शक्तिज्ञानं तेन च कार्यत्वेनापूर्वविषयकशाब्दबोध इति वक्तव्यम् । ननु ययुक्तरीत्या कार्यकारणभावावच्छेदककोटौ व्यक्तिविषयकत्वस्यानन्तर्भावादेव व्यक्ती कुब्जा शक्तिस्तदा मणिकारेण "जात्यंशे सा (शक्तिः ज्ञाता व्यक्तयंशे च स्वरूपसती हेतुलाघवादिति कुब्जशक्तिवादः" इति यदुक्तं तेन विरोध इत्याशङ्कयाह- न चैवमिति । परिहारहेतु. माह- मतभेदेनेति, कुजशक्तिवादिनामनेकानि मतानि सन्ति तत्र केन चिन्मतेन मया कार्यकारणभावावच्छेदककोटौ व्यक्ति विषयकत्वस्यानन्तर्भावाद् व्यक्ती शक्तेः कुजत्वमुक्तम्, केन चिन्मतेन च मणिकारेण व्यक्ती स्वरूपसतीत्वेन शक्तेः कुल्श्2अत्वमुक्तमित्युभयसंगतिः । कुजशक्तिवादिनां मतेपि जातिप्रकारकशक्तिज्ञानस्य शाब्दबोधहेतुत्वमतापेक्षया जातिधर्मितावच्छेदककशक्तिज्ञानस्य हेतुरवे गौरवं प्रदर्शयति- वस्तुत इति, जातिधर्मितावच्छेदकं यत्र शक्तिज्ञाने तजातिधर्मितावच्छेदकक शक्तिशानं तस्य शाब्दबोधं प्रति हेतुत्ये व्यक्तिविषयता व्यक्तिविषयकत्वमपि कारणतावच्छेदककोटौ. शक्तिज्ञानावच्छेदककोटौ निविशते एव यतः शक्तिज्ञाने धर्मितावच्छेदकीयविषयता- जातिनिष्ठा या धर्मितावच्छेदकता तद्विषयकत्वस्यविशेष्यतावच्छेदकतात्वेनैव रूपेण निवेशः कर्तव्यः-धर्मितावच्छेदकस्य विशेष्यतावच्छेदकरूपत्वात् . जातिनिष्ठा च या विशेष्यतावच्छेदकता तन्निरूपिका या विशेष्यता सा व्यक्तिविषयतारूपैव वक्तव्या तथा च व्यक्तिविषयकत्वमपि शक्तिज्ञाने प्रविष्टमेवेति व्यक्तिविषयकल्वमपि शक्तिज्ञाननिष्ठकारणताया भवच्छदकं जातमेवेत्यर्थः । उपसंहरति- एवं चेति । कथं चित्= " यद्विषयकत्वविशिष्टज्ञानविषय. कत्वेन शक्तिज्ञानस्य शान्दधीजनकता" इत्याद्युक्तपकारेण । गौरवे हेतुमाह- कारणतेति, शक्ति
Page #193
--------------------------------------------------------------------------
________________ मीमांसकमतम्.] shktivaadH। (185) ... एवं द्रव्यत्वादिधर्मितावच्छेदककप्रमात्मकगवादिपदशक्तिज्ञानाद् द्रव्यत्वादिप्रकारकशाब्दबोधवारणाय शक्त्यंशेधर्मितावच्छेदकावच्छिन्नत्वावगाहित्वस्याप्यधिकस्य निवेशनीयतया गौरवमिति व्यक्ती कुब्जशक्तिवादिनामपि शत्यंशे जातिप्रकारकज्ञानहेतुतामतमेव साधीयः । वस्तुतस्तु सर्वलाक्षणिकस्थलेप्यन्वयबोधस्याऽऽनुभविकत्वेन दुरपन्हवतया लाक्षणिकस्याऽनुभावकत्वं दुरिमेवेति तस्य लक्ष्याथै कुब्जशक्तिप्रसङ्ग इति ज्ञाननिष्ठकारणतावच्छेदके व्यक्तिविषयकत्वस्याधिकस्य प्रदर्शितरीत्या निवेशाद् माम जातिविषकत्ववद् व्यक्तिविषयकत्वस्याप्यधिकस्य कारणतावच्छेदकत्वप्रात्या गौरवमित्यर्थः । जातिप्रकारकशक्तिज्ञानस्य च हेतुत्वे तु जातेधर्मितावच्छेदकत्वेन शक्तिज्ञाने प्रवेशाभावाद् व्यक्तिविषयकत्वस्य रवेशापत्तिर्नास्तीति लाधवमित्यवधेयम् । / जातिधर्मितावच्छेदककशक्तिज्ञानस्य शाब्दबोधहेतुत्वे गौरवान्तरं .. प्रदर्शयति- एषमिति, गवादी द्रव्यत्वादेरपि सत्त्वाद् द्रव्यत्वादिधर्मितावच्छेदककमपि गवादिपदशक्तिज्ञानं प्रमात्मकमेव तादृशशक्तिज्ञानादपि द्रव्यत्वादिप्रकारकशाब्दबोधो नेष्ट इति तद्वारणाय शक्तौ यद् धर्मितावच्छेदकावच्छिन्नत्वं तदवगाहित्वस्याप्यधिकस्य जातिधर्मितावच्छेदककशक्तिज्ञाने निवेशनीयतया गौरव स्यादेव, विषयश्चायं सामान्यकाण्डान्त्यभागे द्रष्टव्यः । द्रव्यत्वादिमितावच्छेदककगवादिपदशक्तिज्ञानं च 'गोपदाद् द्रव्यं बोद्धव्यम् । इत्याकारकम् , एतादृशशक्तिज्ञानाद् द्रव्यत्वप्रकारकशाब्दबोधः स्यादेव गवादिपदशक्तिज्ञानाच गोत्वादिप्रकारक एव शान्दबोध इष्टो न तु द्रव्यत्वादिप्रकारकः, शक्तिज्ञाने शक्तिविषयकर्मितावच्छेदकावच्छिन्नत्वावगाहित्वस्य निवेशे कृते तु गवादिपदस्थले गोत्वमेव धर्मितावच्छेदकं निरूपकृत्वसंबन्धेन गवादिव्यक्तिनिष्ठा च शक्तिर्गोत्वेन धर्मितावच्छेदकेनावच्छिन्ना भवति न तु द्रव्यत्वेन- द्रव्यत्वस्य गवादिनिष्ठधर्मिताया अवच्छेदकस्वाभावादिति गवादिपदशक्तिज्ञानाद् द्रव्यत्वादिप्रकारकशाब्दबोधस्यापतिर्यद्यपि नास्ति तथापि शक्त्यंशे धर्मितावच्छेदकावच्छिन्नत्वावगाहित्वस्याधिकस्य शक्तिज्ञाने निवेशाद् गौवं तु स्यादेव । शक्तिविषयकजातिप्रकारकशक्तिज्ञानस्य शाब्दबोधहेतुत्वे तु गवादौ द्रव्यत्वस्योपलक्षणत्वाद् गोत्वादेरेव च प्रकारत्वाद् गवादिपदशक्तिज्ञानं गोत्वादिप्रकारकमेव संभवति न तु द्रव्यत्वादिप्रकारकमपि गोत्वादिप्रकारकशक्तिज्ञानाञ्च गोत्वादिप्रकारकस्यैव शाब्दबोधस्यापत्तिरस्ति न तु द्रव्यत्वादिप्रकारकस्येति न तद्वारणाय शक्तिज्ञाने शक्तिविषयकधर्मितावच्छेदकावच्छिन्नत्वावगाहित्वस्य 'निवेशापेक्षेति लाघवमित्यनुसंधेयम् । :. मीमांसकः स्वाभिप्रायमाह-वस्तुत इति, सर्वलाक्षणिकस्थले यथा 'धूमात्' इत्यत्र धूमपदस्य धूमज्ञाने पञ्चम्याश्च ज्ञाप्यत्वे लक्षणेति ग्रन्थारम्भे उक्तम् । आनुमाविकत्वेन अनुभवसिद्वत्वेन । मनुभावकत्वम् बोधजनकत्वम् । तस्य लाक्षणिकपदस्य । अनुभवजननसामर्थ्यस्य शक्तित्वे लाक्षणिकपदस्य लक्ष्यार्थे शक्तिः स्याद् न चैतदिष्टम् । ईश्वरानङ्गीकारांदीश्वरसंकेतोपि
Page #194
--------------------------------------------------------------------------
________________ सादर्श: [ विशेषकाण्डे नानुभवजननसामर्थ्यमीश्वरसंकेतो वा वृत्तिरूपा शक्तिरपि तु पदार्थान्तरमेव सा च जातावेव कल्प्यते न तु व्यक्त्यादाविति न तत्र कुब्जशक्तिरपीति तत्त्वम् । अथ व्यक्तेर्गवादिपदावाच्यत्वे गवादिपदाद् व्यक्तः स्मरणमनुभवश्च न स्यात् । न च पदाऽवाच्यत्वेप्यन्वयस्येव व्यक्तेर्भानं शाब्दबोधे नानुपपन्नमितिवाच्यम्, तद्धर्मप्रकारकशाब्दबोधे तद्धर्मप्रकारकपदार्थोपस्थितेर्हेतुतया गोत्वमकारकशाब्दबुद्धौ गोत्वादिप्रकारकव्यक्तिस्मरणस्यापेक्षणीयतया संबन्धग्रहाविषयतया व्यक्तेरस्मरणे व्यक्तेः शाब्दानुभवविषयताया दुरुपपादत्वात्, अन्वयस्य च संसर्गविधयैव भानाच्छादधियोऽन्वयांशे निष्प्रकारकतया तदुपस्थित्यनपेक्षणेन तत्र वाच्यत्वानुपयोगादितिचेत् ? / अत्र भट्टा : - पदान व्यक्तेः स्मरणमनुभवो वा किं त्वाक्षेपादेव व्यक्तिधीरास्स्क्षेपिका च जातिरेव . आक्षेपश्चानुमानमर्थापत्तिर्वा । नच जातिव्यक्तयोर्वैयधिक ( 186 ) शक्तिर्न संभवतीति शक्ति: पदार्थान्तरमेव । सा शक्तिः जातौ निरूपकत्वसंबन्धेन ज्ञेया पदनिष्ठ * वात् । तत्र यत्त्यादौ । स्पष्टं सर्वम् । तार्किकः शङ्कते - अथेति । ननु यथा समवायस्य गवादिपदायाच्यत्वेपि गवादिपदजन्यशाब्दबोधे भानं भवति तथा व्यक्तेरपि भविष्यतीत्याशङ्क्याह-- न वेति । परिहार हेतुमाह-तर्मेति । संबन्वग्रहाविषयतया = शक्तिप्रहाविषयतया । अन्वयस्येति - समवायादेः संसर्गतयैव शाब्दबोधे भानं भवतीति समवायाद्यंशे शाब्दबोधो निष्प्रकारक एव जायते इति तदुपस्थित्यनपेक्षणेन समवायादेरुपस्थित्यपेक्षाभावात् तत्र - समवायादौ तद्भानार्थं वाच्यखापेक्षा नास्तीत्यन्वयः । व्यक्तस्तु प्रकारक एव बोधो भवति - निष्प्रकारकव्यक्तिबोधस्य प्रवृत्त्याद्यनुपयोगित्वादिति व्यक्तिविषयकस प्रकारकबोधार्थं व्यक्तिविषयकस प्रकारको पस्थितेरपेक्षा. तादृशोपस्थितेश्व व्यक्तेर्वाच्यत्वं विनाऽसंभवाद् व्यक्तेर्वाच्यत्वमावश्यकमिति व्यक्तेरन्वयापेक्षया वैषम्यम् । उक्ताशङ्कां भट्टमतेन समावत्ते - अत्रेत्यादिना । यदि पदादू व्यक्तेः स्मरणमनुभवश्च स्यात्तदा तदर्थं व्यक्तेः पदवाच्यत्वं स्यादपि न चैवमस्तीत्यर्थः । व्यक्तत्याक्षेपकपदार्थमाह- आक्षेपिकेति जातिक्ति विना न तिष्ठतीति व्यक्त्याक्षेपिका भवतीति भावः । आक्षेपपदार्थमाह- आक्षेपश्रुति, जातौ व्यक्तिव्याप्यत्वानुसन्धानदशायां जात्या व्यक्तेरनुमानं भवति, जातौ व्यक्ति विनाष्नुपपद्यमानत्वानुसंधानदशायां च जात्याऽर्थापत्त्या व्यक्तेर्मानं भवति यथा दिवाऽभुआनस्य पीनवेन रात्रिभोजनस्य । ननु तत्समानाधिकरणेन तत्समानाधिकरणस्यानुमानादिकं जायते न तु वैयधिकरण्येपि जातिश्च व्यक्तौ व्यक्तिश्व स्त्रावयवेषु वर्तत इति जातिव्यक्त्योर्वैयधिकरण्येपि कथं जात्या व्यक्त्याक्षेपः स्यादित्याशङ्क्याह - न चेति । परिहारहेतुमाह - तादात्म्येति, यत्र जात्यां जातिस्तादात्म्यसंबन्धेन वर्तते तत्र जात्यां व्यक्तिराधेयता संबन्धेन वर्तत एवेति तादात्म्यसम्बन्धेन
Page #195
--------------------------------------------------------------------------
________________ भट्टमतम्.] shktivaadH। (187) रण्यादाक्षेपासम्भवः-तादात्म्यसंबन्धेन जातेराधेयतासंबन्धन व्यत्तयाक्षेपकतायामविरोधात् । वस्तुतस्तु गामानय' इत्यादौ स्वाश्रयवृत्तित्वादिरूपपरम्परासंबन्धेनाऽऽनयनकर्मत्वादौ गोत्वादिजातेरन्वयः शाब्दस्तेन सम्बन्धेन गोत्वादिमत्त्वस्य चाऽधे. यतासंबन्धेन गवादिव्याप्यत्वादाऽऽधेयतासंबन्धेन गवादिमत्वविरहेऽनुपपद्यमानत्वाच्चाऽऽनयनकर्मत्वादावाऽधेयतासंबन्धन गवादिव्यक्तिमकारिका धीराक्स्सेपात्। पूर्वसंसर्गघटकतया शाब्दबोधे व्यक्तिभानेपि कर्मत्वांशे गोत्वाद्य्व्च्छिन्न्व्य्क्तिप्र्कार्क्भानानुरोधेनाऽऽक्स्सेपाद्र्ः। गोत्वं गवाश्रितं गोनिष्ठभेदप्रतियोगितानवच्छेदकधर्मत्वात् किंचिदाश्रितं वा जातित्वाद् इत्यनुमानतो व्यक्तिमानं तु न सार्वत्रिकम्- तादृशहेतूपस्थितेरसार्वत्रिकत्वात्. गवादिपदात् ताशरूपेण गोत्वादेरनुपस्थिते । जातेराधेयतासंबन्धेन व्यक्त्याक्षेपे विरोधो नास्तीत्यन्वयः, जातिराधेयतासंबन्धेन व्यक्तिवती तादात्म्यसंबन्धेन जातिमत्त्वादित्यर्थः । व्यक्त्याक्षेपस्य प्रकारान्तरमाह- वस्तुतस्विति । स्वेति- स्खं गोत्वादिजातिस्तदाश्रयोष्यक्तिस्तत्र वृत्तित्वमानयनकर्मस्वादावस्त्येवेति 'गामानय' इत्यादौ स्वाश्रयवृत्तित्वादिरूपपरम्परासंबन्धेनाऽऽनयनकर्मत्वादौ गोत्वादिजातेरन्वयः शाब्दः, यत्र चानयनकर्मत्वादौ स्वाश्रयवृत्तित्वादिसंबन्धेन गोत्वादिकं भवति तत्राधेयतासंबन्धेन गवादिव्यक्तिरपि भवतीति स्वाश्रयवृत्तित्वादिसंबन्धेन गोत्वादिमत्त्वमाधेयतासंबन्धन गवादिव्यक्तिव्याप्यमितिलब्धं तथाऽऽधेयतासंबन्धन यत्र गवादि. व्यक्तिर्न भवति तत्र स्वाश्रयवृत्तित्वादिरूपसंवन्धेन गोत्वादिमत्त्वस्याऽनुपपत्त्याऽऽनयनकर्मत्वादौ स्वाश्रयवृत्तित्वादिसंबन्धेन गोत्वादिमत्त्वेनाधेयतासंबन्धेन व्यक्तेराक्षेपो भवतीत्यर्थः । ननु गोवादेरानयनकर्मत्वादौ स्वाश्रयवृत्तित्वादिसम्बन्धेनान्वये कृते तादृशसम्बन्धघटकतया 'गामानय' इत्यादिस्थले व्यक्तीनं भवत्येव व्यक्तरेव स्वाश्रयपदार्थत्वादिति किमर्थं जात्या व्यक्तेराक्षेपः क्रियते इत्याशङ्कयाह- पूर्वेति, यद्यपि पूर्वसंसर्गघटकतया स्वाश्रयेत्यायुक्तसंसर्गघटकतया व्यक्तेर्भानं भवति तथापि 'गामानय' इत्यत्र यत् कर्मत्वविशेष्यकं गोरवाद्यवच्छिन्नव्यक्तिप्रकारकं भानं भवति तत्र कर्मत्वप्रकारतया व्यक्ते नाथ जात्या व्यक्त्याक्षेपः क्रियते इत्यर्थः । न च संसर्गघटकतया. भासमानव्यक्तेः कर्मत्वे प्रकारतयाऽन्वयः किं न स्यादिति वाच्यम्, स्वाश्रयवृत्तित्वस्य जातिविशेषणत्वेन तद्घटकव्यक्तेरपि जातिविशेषणत्वात् कर्मत्वे विशेषणत्वासंभवात् 'एकत्र विशेषणस्याऽन्यत्र विशेषणत्वासंभवात्' इति न्यायात् । ननु ' गोत्वं गवाश्रितं गोनिष्ठभेदप्रतियोगितानवच्छेदकधर्मत्वात् गोनिष्ठभेदानुयोगितात्रच्छेदकधर्मत्वात् ' ' गोत्वं किंचिदाश्रितं जातित्वात्' इत्याद्यनुमानेनैव जात्याऽऽश्रयव्यक्तेर्भानं किं. न स्यादित्याशङ्कयाह- गोत्वमिति । परिहारहेतुमाह-- तादृशेति, गवादिपदात् तादृशरूपेण-गोनि
Page #196
--------------------------------------------------------------------------
________________ (188) सादर्श: [ विशेषकाण्डेअथ गवादिपदाद् व्यक्तरस्मरणे गोत्वादिस्मरणमेव कथमुपपद्यते ? गोत्व.. प्रकारकस्मरणे व्यक्तेविशेष्यतया भाननियमात, तद्विशेष्यकस्मरणे च व्यक्तिधटितगोत्वत्वादेः प्रकारतया भाननियमात् । व्यत्ययटितप्रकारस्य संभवेपि स्वरूपत एव जातेः शक्यतया धर्मान्तरविशेष्यतया तत्स्मरणासंभवात् । धर्मान्तरप्रकारेण स्मरणेपि गोत्वाद्यंशे निष्प्रकारकशाब्दज्ञानासंभवेन तादृशस्मृतेरनुपयोगित्वादितिचेत ? , - 'न-पदादाऽऽलोचनरूपस्यैव स्मरणस्योपगमात् । किंचिद्धर्मावच्छिन्नसंबन्ध्युपरक्तसंबन्धज्ञानाधीनतत्संबन्धिस्मृतेः समकारकत्वनियमपि निर्विशेषणकसंब ष्ठभेदप्रतियोगितानवच्छेदकधर्मत्वकिंचिदाश्रितत्वादिरूपेण गोत्वादेरुपस्थितिः सर्वत्र न भवतीति नैतादृशानुमानेन व्यक्तिमानं संमतमित्यर्थः । .... .. शङ्कते--अथेति । उक्त हेतुमाह- गोत्वप्रकारकेति, पदाद् व्यक्तेविंशष्यतया भाने जाते एवं व्यक्तिप्रकारतया पदाद् गोत्यादेः स्मरणसंभवादित्यर्थः । ननु गोत्वादेः प्रकारतया स्मरणे तद्विशेष्यतया व्यक्तिमाननियमपि गोत्वादेविशेष्यतया स्मरणे तु तद्विशेष्यतया व्यक्तिमानापेक्षा नास्तीत्याशङ्कयाह-- तद्विशेष्यकेति, तद्विशेष्यकस्मरणे-गोत्वादिविशेष्यकस्मरणे च विशेष्यतायाःसाव. च्छिन्नत्वनियमेन गोत्वादिप्रकारतया गोत्वत्वादेरपि मानं स्थादेव गोत्वत्वस्य च गवेतरावृत्तित्वे सति सकलगोवृत्तित्वरूपत्वाद् व्यक्तियटितत्वमिति गोस्वत्वघटकतया व्यक्तेर्भानं स्यादेवेत्यर्थः । ननु गोत्यादिविशेष्यकस्मरणे जातित्वप्रमेयत्वादेरपि प्रकारतया भानं संभवति प्रमेयत्वादिकं चन व्यक्तिघटितमिति न व्यक्तिमानापत्तिरित्याशङ्कयाहा व्यक्तयघटितेति, व्यक्तयघटितस्य जातित्वप्रमेयत्वादेः प्रकारस्य संभवेपि स्वरूपत एव जातेः शक्यत्वमस्ति न तु धर्मान्तरावच्छिन्नत्वेन रूपेणेति प्रमेयत्वादिधर्मान्तर विशेष्यतया तत्स्मरणम् गोत्वादिस्मरणं न संभवति, तत्प्रकारकस्मरणं प्रति तत्प्रकारकशक्तिज्ञानस्य कारणत्वादित्यर्थः । स्वरूपतो गोत्यादिशक्तिज्ञानस्य कथंचित् किंचित्पा कारेण स्मरणप्रयोजकत्वकल्पनेप्याह- धर्मान्तरप्रकारेणेति, स्वरूपत्तो गोत्यादिशक्तिज्ञानेन प्रमेय त्वादिधर्मान्तरप्रकारकगोत्वादिस्मरणे जातेपि तादृशस्मरणेन प्रमेयत्वादिधर्मप्रकारक एव गोत्वादिविषयकशाब्दबोधः संभवति न तु निष्प्रकारकोपि. त्वया च गोत्वादिविषयकशाब्दबोधो निष्प्रकारक एवापेक्ष्यते इति तादृशस्मृते प्रमेयत्वादिप्रकारकगोल्लादिस्मृतेरनुपयोग एव- तस्या निष्प्रकारकगोत्वादिशाब्दबोधाजनकत्वादित्यर्थः । परिहरति-- नेति,आलोचनरूपस्य निर्विकल्पकस्य, निर्विशेष्यकनिष्प्रकारकस्येतियावत् तथा च 'पदाजातिस्मरणे म व्यक्तेविशेष्यतया गोत्वत्वादेः प्रकारतया वा भानापत्तिरित्यर्थः । निर्विकल्पकस्मरणे उपपत्तिमाह-- किंचिदिति,यथा किंचिद्धर्मावच्छिन्नः राजत्वावच्छिन्नो यः संबन्धी राजपुरुषसंबन्धी राजा तदुपरक्तः तद्घटितो यः स्वस्वामिभावसंबन्धस्तादृशसंबन्धस्य ज्ञानेन जायमाना
Page #197
--------------------------------------------------------------------------
________________ भट्टमतखण्डनम्, ] शक्तिवादः । (189) न्ध्युपरक्तसंबन्धज्ञानाद् निर्विकल्पकस्मरणे बाधकाभावात् । निर्विकल्पकस्य संस्काराजनकत्वेपि विशिष्टज्ञानाहितविशिष्टगोचरसंस्काराद् विशेष्यांशानुद्रोपदशायां केवलविशेषणांशस्मरणे न विरोध इति वदन्ति । / बदसत्-गवादिपदात् स्वरूपतो गोत्वादिज्ञानेपि व्याप्यतावच्छेदकप्रकारेण. तद्ग्रहासंभवात् ततो व्यक्त्याक्षेपासंभवात् । न च शाब्दधीविषयेण परम्परासंबन्धेन गोत्वादिविशेषितकर्मत्वादिहेतुनाऽऽनयनादौ गवादिकर्मकत्वमनुमेयमिति वाच्यम्, विशिष्टसाध्यस्य प्राग्प्र्तीतेः। नाम राजपुरुषदर्शनजन्या या राजस्मृतिः सा सप्रकारैव यद्यपि भवति- राजत्वप्रकारकराजविशेष्यकत्वात्, एवम् 'हस्ती हस्तिपकसंबन्धी' इत्यत्र हस्तिपकदर्शनजन्याया हस्तिस्मृतेः सप्रकारकत्वम्, तथापि निर्विशेषणकं यद् गोत्वादिरूपं संबन्धि तदुपरतो यः शक्तिरूपसंबन्धस्तज्ज्ञाना नाम स्वरूपतो गोत्वादिशक्तिज्ञानाद् गोत्वादेनिर्विकल्पकस्मरणे बाधक नास्त्येव सप्रकारकशक्तिज्ञानादेव सप्रकारकस्मरणसंभवादित्यर्थः, तदुक्तम् "अस्तु वा पदादपि निर्विकल्पकम् " इति । नन्वेवं पदानिर्विकल्पकस्मरणोपगमे कालान्तरे पदाद् गोत्वादेः स्मरण न स्याद् निर्विकल्पकस्य संस्कारजनकत्वासंभवात् संस्कार विना स्मरणासंभवाचेत्याशङ्कयाहनिर्विकल्पकस्येति, निर्विकल्पकस्य संस्काराजनकत्वेपि विशिष्टविषयकज्ञानेनाऽऽहितः-उत्पादितो यो विशिष्टविषयकसंस्कारस्तस्माद विशेष्यांशानुद्बोधदशाया~ गोत्वादिरूपकेवल विशेषणांशस्मरणे बाधकामावादित्यन्वयः, तथा च व्यवहारकाले जातिप्रकारकव्यक्तिविशेष्यकबोधेन व्यक्तावानन्यव्यभिचाराभ्यां जातौ शक्तिप्रहे जातेपि तादृशविशिष्टविषयकबोधेन जातिप्रकारकव्यक्तिविशेव्यको यः संस्कारो जायते तादृशसंस्कारात् केवलजातिविषयकं स्मरणं जायते- तदुद्बोधकस्य. जातिशक्तिज्ञानसहकृतपदज्ञानस्य सत्त्वात्, व्यक्तिविषयकसंस्कारांशोद्बोधकाभावाद् व्यक्तिस्मरणं च पदान्न जायते इतिसारः । " इति वदन्ति " इत्यस्य पूर्वोक्तन "भट्टाः" इत्यनेनान्वयः । भट्टमतं परिहरति- तदसदित्यादिना, उक्तरीत्या गवादिपदात् स्वरूपतो गोत्वादिज्ञाने जातेपि व्याप्यतावच्छेदकप्रकारेण नाम जात्या व्यक्त्यनुमाने व्याप्या या जातिस्तस्या व्याय्यतावच्छेदकं यद् गोत्वत्वादि तत्प्रकारेण गोत्वत्वादिरूपेण ज्ञानासंभवात् ततः-स्वरूपतो भासमानगोत्वादितो व्यक्तेराक्षेपस्थानुमानस्यासंभव एव, धमत्वेन ज्ञायमानधूमादेव वह्वयनुमानस्वीकारादित्यर्थः । ननु 'गामानय' इत्यत्र शाब्दबोधविषयेण परम्परासंबन्धेन नाम स्वाश्रयनिरूपितत्वसंबन्धेन गोत्वयिशिष्टं कर्मत्वम् गोलकर्मकत्वमानयनेऽस्त्येव तेन हेतुनाऽऽनयने गवादिकर्मकत्वमनुमीयते गोकर्मका वं विना गोत्वकर्मकत्वस्याऽसम्भवात गोवकर्मकत्वस्य च व्याप्यतावच्छेदकरूपेण गोत्वकर्मकत्वत्वरूबेण प्रहणसम्भवान्नोक्तदोषावसर इत्येतादृशानुमानेन व्यक्तिमानं सम्भवतीति न व्यक्तेर्वाच्यत्वापेक्षेत्याशङ्क्याह-न चेति । आनयनं गोकर्मकमुक्तसम्बन्धेन गोत्वविशिष्टकर्मकत्वादिति प्र्योग्ः। अत्र स्वं गोत्वं तदाश्रयो व्यक्तिस्तन्निरूपितत्वमानयननिष्ठकर्मकत्वेस्तीत्यनेन सम्बन्धेन तादशकर्मकत्वं गोत्वविशिष्टं जातम् । परिहारमाह- विशिष्टेति, सपक्षे प्रतीतस्य साध्यस्य केन
Page #198
--------------------------------------------------------------------------
________________ सादर्श:-- [विशेषकाण्डे - एवम् 'गौरानीयताम्' इत्यादौ स्वरूपत उपस्थितस्य गोत्वादेरेव विशेष्यतया भानोपगमे निर्मितावच्छेदककशान्दधीस्वीकारापत्तिः. तादृशबुद्धेराक्षेपकताबच्छेदकावच्छिन्नाऽविषयतया व्यक्त्याक्षेपकताऽनुपयोगितापत्तिश्चेति व्यक्तेः शान्दबोधे विशेष्यादिविधया भानमावश्यकमित्यवधेयम् । एवं गवादावानयनकर्मत्वं सामानाधिकरण्यसम्बन्धेनाऽऽनयनकर्मत्वविशेषितेन गोत्वादिहेतुनाऽनुमेयम्. तच्च न सम्भवति- तादृशगोत्वादेरानयनकर्मत्वादिशून्यगवादिसाधारण्येन व्यभिचारात् । सामानाधिकरण्यसम्बन्धेनाऽऽनयनकर्मत्वादिविशिष्टस्य विशेषणाव्यभिचारित्वेपि साध्यस्य पक्षे सन्देहदशायां साध्यविशिष्टस्य हेतोः पक्षे दुनिश्चयत्वात्. अतो व्यक्तः शान्दबोधे विशेष्यादिविधया भानमावश्यकमित्यपि बोध्यम् । चिद्धेतुना पक्षे सिद्धिर्भवति. गोकर्मकत्वं च विशिष्टसाध्यमेतदनुमानात् पूर्व प्रतीतमेव नास्तीति कथं तस्यैतदनुमानेन सिद्धिः स्यादित्यर्थः । ___ व्यक्तेरवाच्यत्वे दोषान्तरमाह-एवमिति । 'गौरानीयताम्' इत्यत्र गोपदस्य प्रथमान्तत्वेन सद्वाच्यं यद्गोत्वं तद्विशेश्यक एव शाब्दबोधः स्मदोत्वं च स्वरूपत एच शक्यं स्वरूपत एवं चोपतिष्टतीति स्वरूपत एव तद्विषयकशाब्दबोधः स्मादिति धर्मितावच्छेदकस्य गोवत्वस्य गोत्वविशेषणतया भानाभावान्निर्धर्मितावच्छेदककशाब्दबोधस्य गोत्वविषयकस्य स्वीकारापत्तिदोषः-निमितावच्छेदककशाब्दबोधस्य स्र्वास्म्त्त्वादित्य्र्थ्ः। निर्धर्मितावच्छेदककशाब्दबोधस्वी. कारेपि दोषमाह- तादृशेति. जाती व्यक्त्याक्षेपकतास्ति तादशाक्षेपकतावच्छेदकं गोत्वत्वं तदवच्छिन्नं यद्वोत्वं tada'viSayakatayA तादृशबुद्धेः-गोत्वविषयकस्य निर्मितावच्छेदककशाब्दबोधस्य jAteya'ktyAkSepakatAyAmupayogo न सम्भवतीति वैयर्थ्यमेव तथा च शाब्दबोधे व्यक्तेर्जातिविशेध्यतया भानमावश्यकमेव तच्च वाच्यत्वं विना न सम्भवतीति व्यक्तरपि वाच्यत्वमावश्यकमित्यर्थः । ___ व्यक्तरवाच्यत्वे द्रोपान्तरमाह-श्वमिति, 'गौरानयनकर्मत्वविशिष्टा गोत्वविशिष्टत्वात्' इत्येवं यदि सामानाधिकरण्यसंबन्धेनाऽऽनयनकर्मत्वविशिष्टगोत्येन गवादावाऽऽनयनकर्मत्वमनुमीयते तेन चानुमानेन जात्या व्यक्त्याक्षेप इत्युच्यते तदपि न सम्भवतीत्यर्थः । सम्भवाभावे हेतुमाह-- तादृशेति, हेतुभूतगोत्वस्यानयनकर्मल्वाभाववत्यपि गवादी सत्त्वेन व्यभिचारित्वं प्राप्त व्यभिचारिहेतुना चानुमानं न सम्भवतीत्यर्थः । सामानाधिकरण्यसम्बन्धेनाऽऽनयनकर्मत्वविशिष्टं च गोत्वं यद्यपि विशेषणस्यः-साध्यस्याऽऽनयनकर्मत्यस्य व्यभिचारि नास्ति तथापि सन्दिग्धसाध्यवानेव पक्षो भवतीति पक्षे गवादौ साध्यस्यानयनकर्मत्वस्य सन्देहदशायांमनुमानदशायां साध्यविशिष्टस्य सामानाधिकरण्यसंबन्धेनाऽऽनयनकर्मत्वविशिष्टस्य हेतोर्गोवस्य पक्षे गवादौ निश्चयासम्भवात् तेन कथं गवादावानयनकर्मत्वमनुमीयेत येन जात्यात्र व्यक्त्याक्षेपः स्यादित्याह- सामानाधिकरण्येति । उपसंहरति-अत इति । यतो जात्योक्तरीत्या व्यक्त्याक्षो न सम्भवति अत इत्यर्थः ।
Page #199
--------------------------------------------------------------------------
________________ श्रीकरमतखण्डनम् ] शक्तिवादः । ( 191 ) एतेन जातिवाचकपदाजातिबोधः शाब्दो व्यक्तिबोधस्त्वौपादानिक एवेति श्रीकरमतमनुपादेयम् उपादानस्यार्थापत्तिरूपत्वेन भट्टमताविशेषात् । न च जातिरेव व्यक्तिबोधिका जातिकरणकत्वमेवापादानिकत्वं बोधस्येति वाच्यम्, जातेः प्रमाणान्तरत्वकल्पनापेक्षया व्यक्तिशक्तिकल्पनाया एवोचितत्वात् । एवं जातेर्नित्यतथा सर्वदेव तदुपादानकव्यक्तिधीवारणाय जातिहेतुकव्यक्तिबोधे जातिशक्तिज्ञानघटिततच्छान्दसामय्याः सहकारित्वमवश्यमभ्युपगन्तव्यं तथा च तादृशसामय्या एव व्यक्तिज्ञानप्रयोजकतासंभवेन जातेः करणत्वकल्पनमनर्थकम् । न च जातिनिरपेक्षजातिभासकशाब्दसामय्या व्यक्तिभानप्रयोजकत्वे व्यक्तयंशेपि शाब्दत्वमावश्यकं तथा सति च zaktijJAnajanyavyaktismRterapya'pekSA स्यात् जातेः करणत्वे च व्यक्तयंशे औपादानिकत्वमेव न तु शाब्दत्वमिति न तदपेक्षेति वाच्यम्, व्यक्तिभानांशे जातेः करणत्वे तदंशेऽशाब्दत्वापगमसंभवे तदकरणत्वेपि उक्तनिरासप्रकारं श्रीकरमते उपन्यस्यति - एतेनेति । अनुपादेयत्वे हेतुमाह- उपादानस्येति, भमते प्रदर्शिता दोषा अत्राप्यनुसन्धेया इत्यर्थः । नतु जात्या व्यक्तिबोधो जायते तादृशव्यक्तिबोत्रे यद् औपादानिकत्वं तज् जातिकरणकत्वमेव तथा च जातिकरणकबोधविषयत्वं व्यक्तेः प्राप्तमिति न व्यक्तिमानानुपपत्तिरित्याशङ्कयाह - न चेति । परिहारहेतुमाह- जातेरिति, प्रमाकरणं हि प्रमाणं भवति तत्र जातेर्यदि व्यक्तिविषयकबोधकरणत्वं स्यात्तदा प्रमाणान्तरत्वं स्यादेबेति जातेः प्रत्यक्षाद्यतिरिक्तप्रमाणत्वकल्पनापेक्षया व्यक्तौ पदस्य शक्तिकल्पनैवोचिता- लाघवात्, औत् पदस्य शक्तौ सत्यां च पदेनैव व्यक्तिभानं संभवतीत्यर्थः । जातेः करणत्वे दोषान्तरमाह - एवमिति, यदि जात्या व्यक्तिबोधः स्यात्तदा जातेर्नित्यतया सर्वदैव व्यक्तिभानं स्याद् न च सर्वदा व्यक्तिमानं भवतीति सर्वदा जात्युपादानकव्यक्तिबोधवारणाय जातिकरणकव्यक्तिबोध प्रति जातिशक्तिज्ञानघटितजातिविषयकशाब्दबोधसामय्याः सहकारित्वं स्वीकार्य येनोक्तसामग्र्याः सर्वदा संभवाभावात् सर्वदा व्यक्तिमानापत्तिर्न स्यात् तादृशोक्तसामग्र्याः सहकारित्वो पग मे ऽच तादृशतामस्यैव व्यक्तिबोध: संभवतीति तव मतेपि जातेर्व्यक्तिबोधकरणत्वकल्पनमनर्थकमेवेत्यर्थः । ननु यदि जात्या व्यक्तिभानं न स्यात् किं तुक्तरीत्या जातिनिरपेक्षया- जात्यघटितयैव जातिभासकशाब्दबोधसामग्र्या व्यक्तिमानं स्यात्तदा व्यक्तेः शाब्दत्वम् = शाब्दबोधविषयत्वं स्यादेव शाब्दबोधविषयत्वं च तद्विषयकशक्तिज्ञानजन्योपस्थिति विना न संभवतीति व्यक्तेः शक्तिज्ञानजन्यस्मृत्यपेक्षा प्राप्ता तदर्थं च वाच्यत्वापेक्षा प्राप्ता व्यक्तेर्वाच्यत्वे च गौरवं जातेरपि वाच्यत्वस्यावश्यकत्वात् जातेः करणत्वे च व्यक्तावौपादानिकत्वमेव न तु शाब्दत्वमिति न तदपेक्षा -- शक्तिज्ञानजन्यव्यक्तिस्मृत्यपेक्षा तेन च न व्यक्तेर्वाग्यत्वापेक्षेति लाघवमित्याशङ्कयाह - न चेति । परिहारमाह-- व्यक्तिमानांश इति, यदि व्यक्तिमानं प्रति जातेः करणत्वे करणत्वेन तदंश-व्यताशाब्दत्वं संभवति तदा तदकरणत्वेपि = जातेरकरणत्वेपि व्यक्तौ तत् = अशाब्दत्वं संभवत्येव
Page #200
--------------------------------------------------------------------------
________________ सादर्श: (192) { विशेषकाण्डे-- तत्संभवात् । जातेरकरणत्वे व्यक्त्यशे कीदृशकरणस्य जन्यतावच्छेदकधर्मवत्त्वमिति चेत् ? न कस्यापि. तावता क्षतिविरहात् । व्यक्तेरपि बोधः शब्दादेव न त्वाऽऽक्षेपादितः, व्यक्तिशाब्दबोधे शक्तिविरहो नानुपपत्ति प्रयोजयति लक्षणात एव तदुपपत्तेरिति मण्डनाचार्यमतं तदुक्तम्___ "जातेरस्तित्वनास्तित्वे न हि कश्चिद् विवक्षति- / नित्यत्वात् , लक्ष्यमाणाया व्यक्तेस्ते हि विशेषणे ॥ " इति, अस्तित्वनास्तित्वे-उत्पादविनाशौ । लक्षणा च जातिप्रकारेणैव व्यक्ति बोधयति न तु व्यक्तित्वादिनेति नानुभवविरोधः । नीलादिपदस्य शक्यनीलादिगुणपुरस्कारेण लक्षणया बोधकत्ववत शक्यजातिपुरस्कारेण लक्षणया गवादिपदस्य अशाव्दत्वप्रयोजकत्वं जातिनिष्ठकरणत्वस्यैवेति नियमासंभवात् । ननु व्यक्तिबोधं प्रति यदि जाते करणत्वं नास्ति तदा कीदृशकरणनिरूपितजन्यता व्यक्तिबोधे स्यादित्याशङ्कते- जात्रिति। कीड.. शकरणस्येति षष्ठयों निरूपितत्वं तस्य जन्यतायामन्चयः, जन्यता च व्यक्तिबोधे इति ताहशजन्यतावच्छेदकधर्मवत्त्वमपि व्यक्तिबोधे वक्तव्यम् । व्यत्यंशे व्यक्तिविषयकबोधे । उत्तरमाहन कस्यापीति, अत्रापि निरूपितत्वं षष्ठयर्थस्तथा च व्यक्तिबोधे न किंचित्करणनिरूपितजन्यतेत्यर्थः । उक्त हेतुमाह- तावतेति, व्यक्तिबोधे किंचित्करणनिरूपितजन्यताया अभावपि क्षतिविरहादित्यर्थः । यथा तत्र मते गोत्वादिबोधेपि मितिमातृभानं भवति न च तादृशमितिमातृभानं प्रति कस्यचित् करणत्वं स्वीक्रियते तथा प्रकृते व्यक्तिमानं प्रत्यपि न कस्यचित् करणत्वापेक्षेतिभावः । संप्रति मीमांसकेषु मण्डनमिश्रस्य मतमनुवदति-व्यक्तेरपीति । प्रायः स्पष्टं सर्वम् । व्यक्तेराक्षेपेण बोधे ये दोषाः प्रदर्शितास्तेऽस्मिन् मते न सन्तीति सारः । ननु व्यक्तौ शक्तिं विना व्यक्त पदात् कथं बोधः स्यात् त्वया व्यक्ती शक्तेरस्वीकारादित्याशङ्क्याह-- व्यक्तिशाब्दबोध इति । अनुपपत्त्यभावे हेतुमाह- लक्षणात एवेति । तदुपपत्ते: व्यक्तिविषयकशान्दवोधोपपत्तेः । शत्या तद्विषयकशाब्दबोधार्थमेव तत्र शत्स्यपेक्षानियमेन लक्षणाजन्यशाब्दबोधे तत्र शक्त्यपेक्षाभावा-. दितिभावः । उक्तमण्डनमिश्रमते प्रमाणमाह- जातरिति, ते अस्तित्वनास्तित्वे-उत्पादविनाशी नित्यत्वाजातेन संभवत इति लक्षणया बुध्यमानाया व्यक्तरेव विशेषणे भवत इत्यर्थः । ननु 'गङ्गायां घोषः' इत्यत्र गङ्गातीरमात्रे घोषाधारता प्रतीयते न तु तीरत्वावच्छेदेन सकलतीरेष्विति लक्षणया लक्ष्यमाणस्य तद्व्यक्तित्वेनैव बोध इष्ट इति प्रकृतेपि व्यक्तस्तद्व्यक्तित्वेनैव लक्षणया बोधः स्यात्तथा चानुभवविरोधः-जातिप्रकारेणैव व्यक्तिबोधस्य सर्वानुभवसिद्धत्वादित्याशङ्कयाहलक्षणेति । व्यक्तित्वादिना तद्व्यक्तित्वादिना । स्वाभिमतं सदृष्टान्तमाह- नीलादीति, यथा नीलपदस्य नीलत्वगुणे शक्तिर्नीलगुणविशिष्टे च लक्षणैवेति -- नीलो घटः ' इत्यत्र नीलपदं स्वशक्यनीलत्वगुणप्रकारेणैव लक्षणया घटं बोधयति तथा गवादिपदमपि स्वशक्यजातिप्रकारेणैव
Page #201
--------------------------------------------------------------------------
________________ मण्डन मिश्रमतम् ] शक्तिवादः । ( 193 ) व्यक्तिबोधकत्वेऽविरोधात् । " स्वार्थादन्येन रूपेण ज्ञाते भवति लक्षणा" इत्यत्र स्वार्थपदस्य शक्यतावच्छेदकपरत्वात् । अत्रेदं चिन्त्यम् - गवादिपदालक्षणया गोत्वादिप्रकारक बोधोपगमे जातिशक्तिरन्वयबोधे नापेक्ष्येत लक्ष्यतावच्छेदकताया एव जातिभाने प्रयोजकत्वसंभवात् । न च शक्ति विना व्यक्तौ शक्यसंबन्धरूपलक्षणैव न निर्वहतीति शक्तेरुपयोगितेतिवाच्यम्, लक्षणानिर्वाहार्थं जातिशक्तिकल्पने गवादिपदस्य द्रव्यत्वादावपि विनिगमनाविरहेण शक्तिकल्पनप्रसङ्गात् द्रव्यत्वादिसंबन्धेनापि गवादी लक्षण संभवात् । प्रयोगविरहस्य द्रव्यत्वादाविव स्वातन्त्र्येण gotvAdAvapya'viziSTatvAt / लक्षणावटकतया शक्तेरुपयोगितायां तस्या वृत्तित्वानुपपत्तिः स्वातन्त्र्येणा तथात्वात् । लक्षणया व्यक्तिं बोधयतीति नोक्तानुभवविरोध इत्यर्थः । बोधकत्ववत् = विशेष्यबोधकत्ववत् । ननु 'गङ्गायां घोष: ' इत्यादौ स्वार्थात् प्रवाहादन्येन तीरत्वेन रूपेण तीरे ज्ञाते सति तत्र गङ्गापदस्य लक्षणा भवतीति नियमोऽस्ति तत्र मते च गोपदस्य गोत्वमेव स्वार्थी व्यक्तेश्व गौरवप्रकारेण वोधे स्वीकृते स्वार्थरूपेणैव व्यक्तिज्ञानं जातं न तु स्वार्थभूतगोत्वादिजात्यतिरिक्तरूपेणापीति कथं व्यक्तौ गवादिपदस्य लक्षणा स्यादित्याशङ्क्याह- स्वार्थादिति, स्वार्थादन्येन इत्यत्र स्वार्थपदं शक्यतावच्छेदकपरं गवादिपदस्थले च शक्यतावच्छेदकं गोत्वत्वादिकमेव गोत्व - त्वादन्येन गोत्वेन रूपेण व्यक्तिज्ञानमस्त्येवेति न व्यक्तौ गवादिपदस्य लक्षणानुपपत्तिरित्यर्थः । "L उक्तमण्डन मिश्रमतं विविनक्ति - अत्रेदमित्यादिना, यदि लक्षणया गवादिपदाद् गोत्वप्रकारक - बोधः स्यात्तदा अन्ययवोधे- शाब्दबोधं प्रति जातिशक्तेरप्यपेक्षा न स्यादेवेत्यन्वयः । ननु जातौ शक्त्यभावे शाब्दबोधे जातिभानं कथं स्यादित्याशङ्क्याह- लक्ष्यतेति, लक्ष्यार्थबोधे लक्ष्यताव - च्छेदकस्य भानं भवत्येव त्वन्मते व्यक्तिर्लक्ष्यार्थ एवेति जातौ लक्ष्यतावच्छेदकत्वं प्राप्तमिति लक्ष्यतावच्छेदकतया जातिभानं भविष्यतीत्यर्थः । ननु लक्षणा हि शक्यसंबन्धरूपेति जाती शक्ति विना व्यक्तौ शक्यसंबन्धरूपा लक्षणा कथं स्यात् जातौ शक्तिसत्त्वे तु जातेः शक्यत्वप्राध्या तादृशशक्यजातिसंबन्धस्य व्यक्ती सत्त्वालक्षणा संभवतीति तदर्थं जातिशक्तिः स्वीक्रियते इत्याशङ्क्याह--नचेति । परिहारहेतुमाह- लक्षणा निर्वाहार्थमिति व्यक्तौ लक्षणानिर्वाहार्थं यदि जातौ शक्तिः स्वीक्रियते तदा गवादिनिष्टद्रव्यत्वादिसंबन्धेनापि गवादौ गवादिपदस्य लक्षणासंभवेन विनिगमनाविरहेण गवादिपदस्य द्रव्यत्वादावपि शक्तिकल्पनाप्रसङ्गः स्यादेव न चैतदिष्टमित्यन्वयः । विनिगमनेति - द्रव्यत्वादिसंबन्धेन गवादी लक्षणासत्त्वेपि गवादिपदस्य द्रव्यत्वादी शक्तिर्नास्ति, गोत्वादिसंबन्धेन लक्षणासत्त्वाद् गवादिपदस्य गोलादौ शक्तिरस्तीत्यत्र विनिगमनाया अभावादित्यर्थः । ननु द्रव्यत्वादी गवादिपदस्य प्रयोगो न भवतीति न द्रव्यत्वादी शक्तिः कल्प्यते-प्रयोगस्यैव शक्तिकल्पना नियामकत्वादित्याशङ्कयाह - प्रयोगति, प्रयोगस्तु गवादिपदस्य व्यक्तावेव भवति न गोत्वादाविति गोत्वादावपि शक्तिर्न स्यादित्यर्थः । दोषान्तरमाह- लक्षणा घटकतयेति, आ 13 73
Page #202
--------------------------------------------------------------------------
________________ सादर्श: ( 194) [विशेषकाण्डेअथाकृतिविशिष्टायामेव व्यक्तौ लक्षणा- आकृतिप्रकारेण व्यक्तिबोधस्य नैयायिकानामप्यनुमतत्वात् तत्र शत्तयुपस्थितजातेरन्वय उप्ग्म्य्ते। न चाकृतावेव शक्तिर्जातिविशिष्टे लक्षणेति वैपरीत्यमेव किं न स्यादितिवाच्यम्, आकृतेरवयवसंयोगरूपाया आनन्त्यात् तदपेक्षयैकस्यां जातावेव शक्तिकल्पनौचित्यात् । न चावयवसंयोगनिष्ठ जातिरेख शक्यास्तु व्यक्तौ तदन्वयश्च स्वाश्रयघटितपरम्परासंबन्धेन स्वीक्रियतामितिवाच्यम्, आकृतिप्रकारकबोधस्याऽऽनुभविकत्वात् । लक्ष्यार्थव्यक्त्यनुपरक्तायां केवलजातौ प्रयोगविरहश्च न शक्तयभावसाधक:अप्रयोजकत्वात्, तत्राऽप्रयोगमात्रस्यैव तदशक्यत्वे बीजत्वात्, jAtAva'prayogasyA'siddhatvAta, तात्पर्यसत्वे च वृत्तियाधीनबोधोपगमे क्षतिविरहः । न चैवं यदि लक्षणाघटकतया लक्षणानिर्वाहार्थमेव शक्तरुपयोगस्तदा तस्याः शक्तेर्वृत्तित्वं न स्यात्स्वातन्त्र्येगाऽतयात्वात्-शाब्दबोधानुपयोगित्वापातात्, स्वातन्त्र्येण शाब्दबोधोपयोगिन एवं वृत्तित्वस्वीकारादित्यर्थः । ___ शङ्कते-अथेति, आकृतिविशिष्टव्यक्तौ लक्षणास्वीकारादाकृतिप्रकारेणैव व्यक्तेर्लक्षणया बोधो भविष्यात. आकृतिप्रकारेण व्यक्तिबोधश्च नैयायिकानामप्यनुमतस्तत्र-आकृतिप्रकारेण भासमानव्यक्तौ शक्त्योपस्थितजातेरन्वय उपगम्यते एवं च जातेर्लक्ष्यतावच्छेदकतया भान न सम्भवतीति जातिभानार्थं जातौ गवादिपदानां शक्तेरावश्यकतेति "जातिशक्तिरन्वयबोधे नापेक्ष्येत" इत्याधुक्तोपालम्भस्यावसरो नास्तीत्यर्थः । वैपरीत्येन शङ्कते- न. चेति । परिहारमाह- आकृतेरिति । तदपेक्षया अवयवसंयोगरूपानन्ताकृतौ शक्तिकल्पनापेक्षया । शङ्कते- न चेति । अवययसंयोगनिष्ठा जातिः अवयवसंयोगत्वमाऽऽकृतित्वं वा । तदन्वयः अवयवसंयोगनिष्टजात्यन्वयः । स्वाश्रयटितपरम्परासंबन्धश्च स्वाश्रयसामानाधिकरण्यसंबन्धः स्वमाकृतित्वं तदाश्रय आकृतिस्तत्सामानाधिकरण्यं व्यक्तावस्ति-आकृत्याचारावयवेष्वेव व्यक्तेरपि समवेतत्वाद् आकृतेरवयषसंयोगरूपत्वेनावयवेष्वेव समवेतत्याद् एतादृशपरम्परासंबन्धेन व्यक्तौ शक्यभूतावयवसंयोगनिष्ठजातेरन्यय इत्यर्थः । परिहरति- आकृतीति, यद्यवयवसंयोगनिष्ठजातिरेव शक्या स्यासदा तत्प्रकारक एव व्यक्तबोधः स्याद् आकृतिप्रकारकश्च बोधो न स्याद् न चैतदिष्टम्- आकृतिप्रकारकबोवस्यैव सर्वानुभवसिद्धत्वादित्याकृतिविशिष्टायामेव व्यक्ती लक्षणेत्येव युक्तमित्यर्थः । / यदुक्तं केवल जाती गवादिपदस्य प्रयोगाभावान्न शक्तिः संभवतीति तत्राह- लक्ष्यार्थेति । उक्ते हेतुमाह- अप्रयोजकत्वादिति, सामान्यतः प्रयोगविरहस्य शक्त्यभावसाधनेऽप्रयोजकावादित्यर्थ:- व्यक्त्यादावपि सर्वदा प्रयोगासम्भवात् । यदि जातौ कदापि गवादिपदस्य प्रयोगो न स्थात्तदा जातेः शक्यत्वं न स्यादपि न चैवमस्तीत्याह- तत्रेति । ननु केवलजातो तु गवादिपदस्य प्रयोगो नैव भवति जातिव्यक्त्योरुभयोश्च शक्त्या बोधो न सम्भवति त्वन्मते व्यक्तौ शक्तेरभावादिति गवादिपदात् कथं शाब्दबोधः स्यादित्याशङ्ख्याह- तात्पर्येति, शक्त्या जातेर्लक्ष
Page #203
--------------------------------------------------------------------------
________________ मीमांसकमतखण्डनम्.] शक्तिवादः । ( 195) केवलमुख्यतात्पर्येण 'गवि नित्यत्वम्' इति स्वारसिकप्रयोगापत्तिरितिवाच्यम्, शक्त्या स्वरूपत उपस्थिताया जातेः समानपदोपात्तर्मिण्येवाश्रयतासंबन्धेनाऽन्वयस्य व्युत्पन्नत्वात् । न चान्वयितावच्छेदकरूपेणानुपस्थिताया जातरन्वयो विरुध्यते- व्युत्पत्तिवैचित्र्येण प्रकारतया स्वरूपत उपस्थिताया जातेरन्वयस्वीकारे क्षतिविरहात् । इतिरीत्या चेन्मतमेतत् परिष्क्रियते तथापि स्वरूपतो गोत्वाद्यन्वयबोधस्य लक्ष्यार्थे गवादी स्वीकारे तादृशान्वयबोधं प्रति योग्यताज्ञानादीनां कारणताकल्पनाधिक्यात. गोत्वादिविशिष्टव्यक्तिशाब्दधीसामग्रीप्रतिबन्धकतायां जातिव्यणया व्यक्तेर्बोधः सम्भवतीति शक्तिलक्षणेतिवृत्तिद्वयेन जातिव्यक्त्युभयविषयकशाब्दबोधस्वीकारे दोषाभावादित्यर्थः, तथा च व्यक्तिमानकाले किं वा लक्षणया भासमानव्यक्त्या सह भासमानजातौ गवादिपदस्य प्रयोगो भवत्येवेति न जातौ शक्त्यनुपपत्तिः । ननु यदि जातौ गवादिपदस्य प्रयोगो भवति तदा जाती नित्यत्वस्य सत्त्वेन केवलमुख्यतात्पर्येण 'गनि नित्य्त्व्म्। इति स्वारसिकप्रयोगः स्यादेवल्याशङ्क्याह- न चेति । परिहारहेतुमाह-- शक्त्येति, गवादिपदेन शक्त्या स्वरूपत उपस्थिताया जातेः समानपदोपात्तर्मिणि गवादिपदेन लक्षणयोपस्थितार्या व्यक्तावेवाश्रयतासम्बन्धेनान्वयो भवतीति जातेनित्यत्वेऽन्वयासम्भवादेव जातिमुद्दिश्य 'गवि नित्यत्वम्' इति प्रयोगस्यापत्तिर्नास्ति, 'एकत्र विशेषणस्यान्यत्र विशेषगत्वासंभवात्' इति न्यायादित्यर्थः । nanva'nvayitAvacchedakarUpeNopasthitasyaiva कचिदन्वयः संभवति जातेश्च त्वया न गोत्वत्वादिरूपेणोपस्थितिः स्वीक्रियते स्वरूपत एवोपस्थितिस्वीकारादिति कथं jAtewktAvanvayaH स्यादित्याशक्याह- न चेति । उत्तरमाह- व्युत्पत्तीति, स्वरूपत उपस्थितायाः अन्वयितावच्छेदकरूपेणानुपस्थिताया अपि जातेः प्रकारतया व्यक्ताबन्वयम्वीकारे दोपाभावात्, अन्वयितावच्छेदकरूपेणानुपस्थितस्य. विशेष्यतयैवान्वयाऽसम्भवादित्यर्थः । उक्तरूपेणोक्तमतपरिष्कारमुद्दिश्याह- इतिरीत्येति । तथापीति- यद्यप्युक्तरीत्या त्वन्मते ऽगवि नित्यत्वम् ' इति प्रयोगापत्तिरपि नास्ति जातेरन्वयितावच्छेदकरूपेणोपस्थितेश्चापेक्षापि नास्ति तथापि स्वरूपत उपस्थितगोत्वादेर्लक्ष्यार्थव्यक्तावन्धयस्वीकारे तादृशान्वयबोधं प्रति योग्यताशानादीनां कारणताकल्पनाधिक्येन गौरवं स्पादेव- पृथगुपस्थितपदार्थयोरन्वयस्य योग्यताज्ञान विना तादृशान्थयबोधस्यासंभवात्. अन्यथा वहिकरणकसेचनान्वयबोधोपि स्यात्, तार्किकमते तु जातिविशिष्टव्यक्तौ शक्तिस्वीकाराद् गवादिपदाजातिविशिष्टाया एव व्यक्तरुपस्थितिर्भवति न तु जातिव्यक्त्योः पृथक् पृथग येनोक्तयोग्यताज्ञानादीनां कारणताकल्पनापत्तिः स्यादित्यर्थः । उक्तमते दोषान्तरमाह- गोत्वादीति, समानविषयकानुमिति प्रति विभिन्न विषयकप्रत्यक्ष प्रति च शा. ब्दबोधसामग्र्याः प्रतिबन्धकत्वमिष्टमस्ति तथा च त्वन्मते जातिविषयकोपस्थितेरपि प्रतिबन्धकत्वं स्पद् व्यक्तिविषयकोपस्थितेरपि प्रतिबन्धकवल्यादिति प्रतिबन्धकतावच्छेदकत्वं तत्तद्विषयकत्त्वद्वयस्य
Page #204
--------------------------------------------------------------------------
________________ ( 196 ) सादर्श: [ विशेषकाण्डे - क्तिविषयको पस्थितिद्वयस्य निवेशनीयतया प्रतिबन्धकतावच्छेदकशरीर गौरवाच जात्याकृतिविशिष्टव्यक्तिशक्तिपक्ष एव साधीयान् । माभाकरास्तु जातिशक्तिज्ञानादेव जातिप्रकारेण व्यक्तेः स्मरणं शाब्दबोधश्व. न तु निर्विकल्पकरूपं जातिस्मरणम् - निर्विकल्प कानभ्युपगमात् । व्यक्तिसंबन्धज्ञानविरहेण तदंशानुद्रोधादू व्यक्तिस्मरणासंभव इति तु नाशङ्कनीयम् - व्यक्तिमंविषयीकृत्य स्वरूपतो गोत्वादिज्ञानासंभवेन गोत्वायुद्बोधकस्यैव व्यक्त्युद्बोधकत्वाद् उद्घोधकस्य फलवलकल्प्यत्वात् । स्यादिति प्रतिबन्धकतावच्छेदकशरीरगौरवम्, तर्कमते तु जातिविशिष्टव्यक्तौ शक्तिस्वीकाराजातिविशिष्टव्यक्तिविषयको पस्थितेरेकस्या एव प्रतिबन्धकत्वापत्त्या लाघवमिति जात्याकृतिविशिष्टव्यक्तावेव शक्तिरुचितेत्यर्थः । यद्यत्युक्तमीमांसकमते गोत्वविशिष्टव्यक्तौ शक्तिर्नास्ति तथापि लक्षणयोपस्थितव्यक्तौ शक्त्योपस्थितजातेरन्वयो भवत्येवेतिरीत्या गोत्वादिविशिष्टव्यक्तिविषयकशाब्दबोधसामग्र्यां प्रतिबन्धकत्वमिष्टमस्तीत्यभिप्रायेण "गोत्वादिविशिष्टव्यक्तिशाब्दधी प्रतिबन्धकतायाम्" इत्युक्तम् । मानविषयकानुमितिं प्रति शाब्दसामय्याः प्रतिबन्धकत्वमस्ति तत्रानुमितिसामग्र्या व्याप्तिज्ञानपरामर्शादिवटितत्वेन गुरुत्वाच्छान्दसामग्रयां चैतादृशगुरुत्वस्याभावात् सूचीकटाहन्यायेन प्रथमं विषयसाम्ये शाब्दबोध एव जायते, विषयभेदे तु शक्तिज्ञानादिरूपा शाब्दसामग्री कोशादिदर्शनेन कालान्तरेपि संभवति पक्षदर्शनादिरूपाऽनुमितिसामग्री तु कालान्तरे न संभवतीति प्रथममनुमितिरेव जायते । विभिन्नविषयकप्रत्यक्षं प्रति शाब्दसामय्याः प्रतिबन्धकत्वमस्ति तत्र पदज्ञानपदार्थोपस्थित्यादिरूपशाब्दसामग्र्या उपस्थितत्वात् प्रथमं शाब्दबोध एव जायते, विष साम्ये तु विषयेन्द्रियसंयोगादिरूप प्रत्यक्ष सामय्याः कालान्तरेऽसंभवाच्छान्दसामग्रीभूतशक्तिज्ञावोपस्थित्यादेश्व कालान्तरेपि संभवात् प्रथमं प्रत्यक्षमेव जायते इति तत्त्वम् । संप्रति प्रभाकरमतमनुवदति - प्राभाकरा इत्यादिना । प्रभाकरमते व्यक्तौ शक्तिमहे आनन्त्यव्यभिचारदोपौ जातिव्यक्त्युभयोः शक्तिग्रहे गौरवमिति शक्तिग्रहः केवलजातायेन तादृराजातिशक्तिज्ञानात् स्मरणशाब्दबोधौ तु जातिप्रकारकव्यक्तिविशेष्यकायैव भवत इत्यर्थः । पदादुक्तनिविकल्पक जातिस्मरणं पराचष्टे - न त्विति । ननु पदस्य जातिमात्रे शक्तिग्रहे व्यक्तया सह पदस्य वाच्यवाच्यकभावरूपशक्तिसंबन्धस्य ग्रह एव नास्तीति तदंशानुद्बोधात् = व्यक्तेरनुद्वोवाद् व्यक्तिस्मरणं कथं स्यादित्याशङ्कयाह - व्यक्तिसंबन्धेति । अनाशङ्कनीयत्वे हेतुमाह- व्यक्तिमिति, व्यक्ति विना स्वरूपतो गोत्वादेर्ज्ञानं न भवतीत्यर्थापत्त्या जात्युक्रोधकस्यैव व्यक्तयुद्बोधकत्वं कल्प्यतेउद्बोधकस्य फलबलकल्प्यत्वात् फलं चात्र स्मरणं तच्च जातिव्यक्तयुभयविषयकमेव भवति व्यक्त्युद्बोधकस्यान्यस्योपलम्भाभावाजात्युद्बोधकस्यैव व्यक्तयुद्बोधकत्वं कल्प्यते इत्यर्थः ।
Page #205
--------------------------------------------------------------------------
________________ प्रामाकरमतम् ] शक्तिवादः । (197) संबन्धितावच्छेदकहस्तित्वादिसंबन्धाग्रहेपि हस्त्यादिसंबन्धिहस्तिपकादिज्ञानास्मकोदोधकबलाद् हस्त्यादिस्मरणे हस्तित्वादेः प्रकारतया भानवद् व्यक्तिसंबन्धज्ञानमन्तरेणापि जातिसम्बन्धिपदज्ञानाजातिस्मरणे व्यक्तर्विशेष्यतया भाने विरो* धविरहात् । तद्धर्मप्रकारकस्मृतौ तद्धर्मावच्छिन्नसंबन्धितया गृहीतवस्तुज्ञानस्य hetutAyAma'dRSTAdirUpoddhodhakajanitasmRtau व्यभिचारवारणाय कार्यतावच्छेदकसंकोचस्यावश्यकतया तत एव प्रकृते व्यभिचारानवकाशात् । उक्ते उदाहरणमाह- संबन्धितेति, यथा -- हस्ती हस्तिपकसंबन्धी ' इत्यत्र संबन्धितावच्छेदकं यद् हस्तित्वं तेन सह हस्तिपकसंबन्धस्याऽग्रहेपि हस्तिसंबन्धिहस्तिपकदर्शनरूपं यद् हस्तिस्मरणोद्बोधकं तस्माद् हस्तिस्मरणे जाते तादृशस्मरणे हस्तित्वं प्रकारतया भासते तथा पदस्य व्यक्त्या सह शक्तिरूपसंबन्धस्य ज्ञानामावेपि जातिसंबन्धिपदज्ञानात्-जातिशक्तपदज्ञानाजाति. स्मरणे जाते तादृशस्मरणे व्यक्तेर्जातिविशेष्यतया माने विरोधाभावादित्यर्थः । ननु यदुक्तम् 'जातिशक्तपदज्ञानाजायमानजातिस्मरणे जातिविशेष्यतया व्यक्तेर्भाने विरोधो नास्ति ' तन संभवति- तद्धर्मप्रकारकस्मृतौ तद्धर्मावच्छिन्नसंबन्धितया गृहीतवस्तुज्ञानम्य हेतुत्वनियमाद् यथा हस्तित्वप्रकारकस्मरणं प्रति हस्तित्वावच्छिन्नहस्तिसंबन्धितया गृहीतं यद् वस्तु हस्तिपकस्तज्ज्ञानस्य कारणत्वमस्ति तथा च प्रकृते यदि गोत्वावच्छिन्नगोशक्ततया गोपदं ज्ञातं स्यात्तदा तादृशपदज्ञानाद्वोत्वप्रकारकं व्यक्तिविशेष्यकं स्मरण स्यादपि न चैवमस्ति केवलजातो त्वया शक्तिस्वीकारेण व्यक्तौ शक्तेरभावात् पदेन सह व्यक्तेः शक्तिरूपसम्बन्धाभावात, केवलजातिशक्तिपदज्ञानादप्युक्तजातिप्रकारकव्यक्तिविशेष्यकस्मरणस्वीकारे चात्रोक्तनियमस्य व्यभिचारः स्थादित्याशङ्क्याह- तद्धर्मेति, तद्धर्मेत्याद्युक्तनियमस्वीकारेपि यत्रादृष्टादिरूपोद्बोधकबलाजाति. प्रकारकव्यक्तिविशेष्यकम्मरणं जायते तत्र जात्यवच्छिन्नव्यक्तिसम्बन्धितया गृहीतवस्तुज्ञानस्याभावादुक्तनियमस्य व्यभिचारः प्राप्नोत्येवेति तादृशव्यभिचारवारणाय कार्यतावच्छेदकस्यावश्यं संकोचः कर्तव्य एव यथा 'तद्धर्मावच्छिन्नसंबन्धितया gRhItavastujJAnAda'vyavahitottarajAyamAnasmaraNaM प्रति तद्धर्मावच्छिन्नसंबन्धितया गृहीतवस्तुज्ञानं कारणम्' एवं चादृष्टादिरूपोद्बोधकजन्यस्मरणे तद्धर्मावच्छिन्नसम्बन्धितया गृहीतवस्तुज्ञानादव्यवहितोत्तरत्वाभावात् तादृशस्मरणं प्रति तद्धर्मावच्छिन्नसम्बन्धितया गृहीतवस्तुज्ञानं कारणमेव नास्तीति न तत्रैतादृशनियमस्य व्यभिचार इति ततः उक्तकार्यतावच्छेदकसंकोचादेव प्रकृते पदज्ञानाजायमानजातिप्रकारकव्यक्तिविशेष्यकस्मरणेप्युक्तनियमस्य व्यभिचारो नास्त्येव जातिशक्तपदज्ञानाजायमाने जातिप्रकारकव्यक्तिविशेध्यकस्मरणे तद्धर्मावच्छिन्नसंबन्धितया गृहीतवस्तुज्ञानादव्यवहितोत्तरत्वस्याभावात् तादृशस्मरणंप्रति तद्धर्मावच्छिन्नसम्बंधितया गृहीतवस्तुज्ञानस्य कारणत्वाभावात्, तदव्यवहितोत्तरजायमानस्मरणं प्रत्येव तस्य कारणत्वादित्यर्थः ।
Page #206
--------------------------------------------------------------------------
________________ ( 198) सादर्श: [विशेषकाण्डेजातिशक्तिज्ञाने नियमतो जातिप्रकारेण व्यत्यभानात् तज्जन्यसंस्कारानियमतो व्यक्तिस्मरणासम्भव इति चेत् ? का क्षातः- व्यक्तिविषयकज्ञानान्तरस्यावश्यकतया तजनितसंस्कारादेव व्यक्तिस्मरणसम्भवात् । अथ भवतु जातिशक्तपदज्ञानाजातिप्रकारेण व्यक्तिस्मरणं तथापि तत्प्रकारकशाब्दबोधो न सम्भवति- तद्धर्मप्रकारकर्मिविषयकशाब्दबोधे तद्धर्मप्रकारेण धर्मिगृहीतवृत्तिकपदज्ञानजन्यतद्धर्मप्रकारकव्यक्तयुपस्थितेहेतुत्वात् । पदे गृहीत. त्तिकत्वमात्रनिवेशे घटत्वादिगृहीतवृत्तिकपदे गोत्वाद्यवच्छिन्ननिरूपितसंबन्धान्तरावगाहिज्ञानजन्यगोत्वादिप्रकारकस्मरणाद्गोत्वादिप्रकारकशाब्दबोधापत्तिः । ननु यदि जातिविषयकशक्तिज्ञाने नियमेन जातिप्रकारकव्यक्तिभानं स्यात्तदा तजन्यसंस्का. राजातिशक्तपदज्ञानानियमेन व्यक्तिस्मरणं स्यादपि न चैत्रमस्ति त्वया शक्तिशाने व्यक्तिभा. नस्यास्वीकारादित्याशङ्कते- जातिशक्तीति । उत्तरमाह- केति । उक्तक्षत्यभावे हेतुमाहव्यक्तीति, जातौ शक्तिग्रहकाले व्यक्तः प्रत्यक्षादिकं भवत्येव तादृशप्रत्यक्षादिनापि व्यक्तिविषयकसंस्कारो जायते तादृशसंस्कारादेव व्यक्तिस्मरण भवतीति न का चिदनुपपत्तिः, व्यक्तिविषयकसंस्कारस्योद्रोधस्तु जातिविषयकसंस्कारोद्बोधकादेवेत्यर्थः । जातिशक्तपदज्ञानाजातिप्रकारकव्यक्तिविशेष्यकस्मरणे स्वीकृतेपि तादृशस्मरणान्जातिप्रकारकव्यक्तिविशेष्यकशाब्दबोधस्तु नैव सम्भवतीत्यभिप्रायेणाशङ्कते- अथेति । उक्तासम्भवे हेतु. माह- तद्धर्मेति, तद्धर्मपकारकर्मिविषयकशाब्दबोधं प्रति तद्धर्मप्रकारेण धर्मिणि गृहीतवृत्तिकं यत्पदं तादृशपदस्य ज्ञानेन जन्या या तद्धर्मप्रकारकव्यक्त्युपस्थितिस्तस्याः कारणत्वमस्ति त्वन्मते च धर्मिणि व्यक्तौ शक्तिग्रह एव न भवतीति कथं जातिप्रकारकन्यक्तिविशेष्यकशाब्दबोधः स्यादित्यर्थः । ननु पदे तद्धर्मप्रकारेण धर्मिगृहीतवृत्तिकत्वस्य निवेशो न क्रियते येनोक्तदोषः स्यात् किंतु गृहीतवृत्तिकत्वमात्रस्य निवेशः कर्तव्यस्तथा च प्रकृते पदं जातौ गृहीतवृत्तिका मस्त्येवेति तादृशपदस्य ज्ञानाजायमाना या जातिप्रकारकव्यक्तिस्मृतिस्तया जातिप्रकार कव्यक्तिविशेष्यकशाब्दबोधस्य नानुपपत्तिरित्याशङ्याह- पदे इति, पदे गृहीतवृत्तिकस्वमात्रस्य निवेशे कृते घटत्वे गृहीतवृत्तिकं यद् घटपदं तद्विषयकं गोत्वावच्छिन्नगो व्यक्तिनिरूपितं यत् कालिकादिसम्बन्धान्तरं तदवगाहि यद् 'घटपदं गोत्वावच्छिन्नकालि. कम्' इत्यादिज्ञानं तजन्यं यद् गोत्वप्रकारकगोस्मरणं तस्मादपि गोत्वप्रकारकगोविशेष्यक शाब्दबोधः स्याद् न चैतदिष्टमिति पदे तद्धर्मप्रकारेण धर्मिगृहीतवृत्तिकत्वस्य निवेशः कर्तव्यस्तथा चोक्तरीत्या जातिप्रकारकव्यक्तिविशेष्यकनोधस्यानुपपत्तिरस्त्येव । ननु तद्धर्मप्रकारकशाब्दबोधं प्रति तद्धर्मगृहीतवृत्तिकपदज्ञानजन्यतद्धर्मप्रकारकोपस्थितेर्हेतुत्वमुच्यते इति पदे तद्धर्मगृहीतवृत्तिकत्वस्य निवेशः क्रियते तथा च घंटपदस्य गोत्वे गृहीतवृत्तिकत्वाभावादेवो
Page #207
--------------------------------------------------------------------------
________________ प्राभाकरमतखण्डनम् . ] शक्तिवादः । (199) सर्मगृहीतवृत्तिकत्वनिवेशे पशुत्वादिधर्मागृहीतशक्तिकविशिष्टवाचकपश्वादिपदात् पशुत्वादिविशिष्टविषयकशाब्दबोधस्य गुरून्नाम्नुम्त्स्याप्य्नुप्प्त्तिः। न च प्रकारीभूतधर्मभेदेन कार्यकारणभावभेदस्य यत्त्वतत्त्वाननुगमेनावश्यकखाजातिप्रकारकशाब्दबोधे एव जातिरूपधर्ममात्रगृहीतवृत्तिकपदज्ञानजन्यस्मरणस्य हेतुत्वमङ्गीकार्यमिति वाच्यम्, एवमपि जातिमल्लाक्षणिकपदज्ञानाजातिप्रकारकशाब्दबोधानुपपत्तेर्जागरूकत्वात्, लक्षणाज्ञानाधीनपदार्थोपस्थितेहेतुत्वान्तरकल्पने च गौरवात् । तस्थले तादृशधटपदज्ञानाद् गोत्वप्रकारकशाब्दबोधापत्ति स्ति, गोपदस्य च गोत्वे गृहीतवृत्तिकवात् तादृशगोपदज्ञानाद् गोत्वप्रकारकगोविशेष्यकशाब्दबोधस्यानुपपत्तिरपि नास्तीत्याशङ्कयाहतद्धर्मेति, एवं हि त्वन्मते पशुपदस्य पशुत्वधर्मे शक्तिर्नास्ति किं तु पशुत्वविशिष्टव्यक्तावेव विशिट्वाचकत्वस्वीकारात् तादृशपशुपदात पशुत्वविशिष्टस्य यः शाब्दबोधोऽनुमतः स न स्यात्- पशुपदस्य प्रकारीभूतपशुत्वधर्मे गृहीतवृत्तिकत्वाभावादित्यर्थः । तद्धर्मप्रकारेण धर्मिगृहीतवृत्तिकपदज्ञानजन्यतद्धर्मप्रकारकस्मरणस्य हेतुत्वे तु पशुपदस्य पशुत्वविशिष्टे गृहीतवृत्तिकत्वेन पशुत्वप्रकारेण पशुव्यक्तिगृहीतवृत्तिकत्वात् पशुत्वविशिष्टव्यक्तिविषयकशाब्दबोधस्यानुपपत्तिर्नास्ति । गुरूणाम्-प्राभाकराणाम् । लोमादिविशिष्टस्य पशुत्वेन पशुत्वं लोमादिकमेव तत्र पशुपदशक्तिस्वी. कारेप्यानन्त्यव्यभिचारदोषसंभवात् जातिशक्तिवादिभिरपि पशुत्वविशिष्टव्यक्तावेव पशुपदस्य शक्तिः स्वीक्रियते न तु पशुत्वे इत्यवधेयम् । ननु ' तद्धर्मप्रकारकशाब्दबोधे तद्धर्मप्रकारेण धर्मिगृहीतवृत्तिकपदज्ञानजन्यतद्धर्मप्रकारकस्मरणस्य हेतुत्वम् ' इत्येवं यत्तत्पदाभ्यामनुगमो न संभवत्येकतत्पदेन गोत्वस्यापरतत्पदेन घटत्वस्थापि ग्रहणसंभवादिति 'गोलप्रकारकशाब्दबोध प्रति गोत्वमात्रे गृहीतवृत्तिकपदज्ञानजन्यगोत्व. प्रकारकस्मरणस्य हेतुत्वम् । इत्येवं प्रकारीभूतगोत्वादिधर्मभेदेन कार्यकारणभावभेदस्यावश्यकरवा. जातिप्रकारकशाब्दबोधे एव जातिरूपधर्ममात्रगृहीतवृत्तिकपदज्ञानजन्यस्मरणस्य हेतुत्वमङ्गीकार्य यथा गवादिपदस्थले, पशुपदस्थले तु जातिप्रकारकशाब्दबोधो न भवति किं तु लोमादिद्व्यप्रकारक एवेति तादृशशाब्दबोधं प्रति धर्ममात्रगृहीतवृत्तिकपदज्ञानजन्यस्मरणस्य हेतुत्वमेव नास्तीति न पशुत्वधर्मागृहीतवृत्तिकपशुपदात् पशुव्यक्तिविषयकशाब्दबोधस्यानुपपत्तिरित्याशङ् क्याह- न चेति । परिहारहेतुमाह- एवमिति, एवमपि द्रव्यपदस्य सुवर्णे लक्षणास्तीति द्रव्यपदं सुवर्णत्वजातिमति लाक्षणिकमिति तादृशद्रव्यपदज्ञानात् सुवर्णस्वजातिप्रकारकशाब्दबोधो लक्षणया न स्यादेव- द्रव्यपदस्य सुवर्णत्वे गृहीतशक्तिकत्वाभावात् । यदि शक्यार्थविषयकशाब्दबोध प्रति जातो गृहीतशक्तिकपदज्ञानजन्योपस्थितेः कारणत्वमस्ति न तु लक्ष्यार्थविषयकशाब्दबोध प्रत्यपि लक्ष्यार्थविषयकशाब्दबोधं प्रति लक्षणाज्ञानाधीनोपस्थितेः कारणत्वस्वीकारादित्युच्यते ? तदा लक्ष्यार्थबोधं प्रति लक्षणाज्ञानाधीनोपस्थितेहेतुत्वान्तरकल्पनाद् गौरवं स्यादित्याह-लक्षणेति ।
Page #208
--------------------------------------------------------------------------
________________ (200) सादर्श: [ विशेषकाण्डेन च तन्मतेऽध्याहतार्थस्याप्यन्वयबोधविषयतया पदजन्यपदार्थोपस्थितित्वेन हेतुतैव नास्ति कथमुक्तानुपपत्त्यवकाश इतिवाच्यम्, सर्वपदार्याध्याहारस्थलेऽन्वयबोधवारणाय तन्मतेपि तादृशहेतुताया व्यवस्थापितत्वात् । न च तथापि पदज्ञानजन्यपदार्थोपस्थितित्वघटितकारणतावच्छेदकेन जातिमव्यक्तिलाक्षणिकपदजन्यव्यक्त्युपस्थितेरसंग्रहो न दोषाय- अध्याहृतपदार्थोपस्थितेयेन रूपेण हेतुता व्यवस्थापिता लक्ष्यार्थोपस्थितेरापि तदूपाक्रान्ततयैवोपपत्तेः, ननु तन्मते-प्रभाकरमतेऽध्याहृतपदार्थस्यापि शाब्दबोधविषयत्वं भवति यथा 'द्वारम्' इत्युक्तेऽध्याहृतस्य विधानपदार्थस्थ. न चाध्याहृतपदार्थस्योपस्थितिः पदज्ञानजन्या भवतीति न शाब्दबोधं प्रति पदज्ञानजन्यपदार्थोपस्थितेर्हेतुत्वं किं तूपस्थितिमात्रस्यैवेति नाध्याहृतपदार्थस्य शाब्दबोधविषयत्वानुपपत्तिस्तथा चोक्तस्थलेष्यप्युपस्थितेः सत्त्वादेव न शाब्दबोधानुपपत्तिरित्याशङ्क्याह-- न चेति । परिहारहेतुमाह--- सर्वेति, यदि पदजन्यपदार्थोपस्थितेहेतुत्वं शाब्दबोधे न स्यात्तदा सर्वपदार्थाध्याहारस्थलेपि प्रभाकरमते शाब्दबोधः स्यादेव न च प्रभाकरमतेपि सर्वपदार्थाध्याहारस्थले शान्दबोध इष्ट इति तद्वारणाय प्रभाकरमतेपि तादृशहेतुतायाः-शाब्दबोधं प्रति पदजन्यपदार्थोपस्थितेर्हेतुत्वं व्यवस्थापितमेवास्तीत्युक्तरीत्योक्तानुपपत्तीनामवकाशोऽस्त्ये. वेत्यर्थः । यत्र चेष्टया द्वारपिधानं प्रतिपाद्यते तत्र द्वारयोः विधानस्यापि चाध्याहारात् सर्वपदाध्याहार एव । ननु यद्यपि शाब्दबोधं प्रति पदजन्यपदार्थोपस्थितेहेतुत्वं सिद्धं लक्षणाज्ञानाधीनोपस्थितेश्च शक्तिज्ञानाधीनोपस्थितिरूपत्वं न संभवतीति न शक्तिज्ञानाधीनोपस्थित्या संग्रहः संभवतीति पृथक् कारणत्वं प्राप्त.तथापि पदज्ञानजन्यपदार्थोपस्थितित्वघटितं यच्छाब्दबोधकारणतावच्छेदकं तेन रूपेण तीरत्वादिजातिमद्व्यक्तौ तीरादौ लाक्षणिकं यद् गङ्गादिपरं तजन्यतीरादिव्यक्तयुपस्थितेरसंग्रहे दोषो नास्त्येवेश्याशङ्कते- न चेति, दोषाभावे हेतुमाह- अध्याहृतेति, अध्याहृतपदार्थस्थापि प्रभाकरमते zAbdabodhaviSayatvamastyevetya'dhyAhRtapadArthopasthiteryana रूपेण शाब्दबोधहेतुत्वं भवति लक्ष्यार्थोपस्थितेरपि तद्रूपाक्रान्ततयैव तेनैव रूपेण शाब्दबोधहेतुत्वमुपपद्यते तत्राध्याहृतपदार्थोपस्थितेहिं योग्यतादिज्ञानाधीनोपस्थितित्वेन रूपेण शाब्दबोधहेतुत्वं भवति यथा 'द्वारम्' इत्युक्ते द्वारपदार्थस्य पिधानेन सह योग्यतादिकमम्तीति तादृशयोग्यतादिज्ञानेनाऽन्याहार्यपिधानपदार्थस्योपस्थितिर्जायते इति तादृशोपस्थित्याऽध्याहृतपिधानस्य शाब्दबोधविषयत्वं भवति तथा लक्ष्यार्थविषयकबोधस्थलेपि घोषस्य तीरेण सह योग्यतादिकमस्त्येवेति तादृशयोग्यतादिज्ञानेन गङ्गापदात् तीरोपस्थितिर्जायते इति तादृशोपस्थित्या तीरस्य शाब्दबोधविषयत्वं भवतीति लक्ष्यार्थोपस्थितेः शक्तिपदज्ञानजन्यपदार्थोपस्थितित्वेन रूपेण शाब्दबोधाजनकत्वेपि दोषो नास्तीत्यर्थः । नन्वेवं सर्वलाक्षणिकपदस्थले सर्वार्थाध्याहारस्थले च शाब्दबोधः किं न स्यादित्याशङ्कयाह- शक्तपदस्येति, शक्तस्यैव पदस्य शाब्दबोधजनकत्वं स्वीक्रियते इति सर्वलाक्षिणकस्थले कस्यापि पदस्य
Page #209
--------------------------------------------------------------------------
________________ प्रभाकरमतखण्डनम् ] shktivaadH। (201) शक्तपदस्यैवाऽनुभावकतेति सिद्धान्तात् सर्वलाक्षणिकस्थलेऽन्वयबोधानुपगमातू तत्स्थलीयसामग्रीबलात् सर्वार्थाध्याहारस्थलेप्यन्वयबोधापत्तिरिति शङ्कानवकाशादितिवाच्यम्, यत्र लाक्षणिकपश्चांदिपदाद्गोत्वादिप्रकारिकोपस्थितिस्तदव्यवहितोत्तरद्वितीयादिविभक्तितः शक्त्या कर्मत्वाद्युपस्थितिस्ततश्च कर्मत्वादिविशेध्यको गोत्वाद्यवच्छिन्नप्रकारकः शाब्दबोधस्तत्स्थलीयसामग्री लक्षणाधीनपदार्थोपस्थितेरध्याहारात्मकोपस्थितिसाधारणरूपमात्रेण हेतुतामते कर्मत्वायुपस्थापविभक्तिप्रकृतिभूतपश्वादिपदाद् यत्र न गोत्वाद्यवच्छिन्नोपस्थितिरपि तु निराकाक्षपदान्तरादनुमानादितो वा तत्राप्यक्षतैवेति तादृशशाब्दबोधस्य तत्रापत्ते1रित्वात् । अर्थाध्याहारमतेपि यत्र साकाङ्क्षपदान्न प्रकृतवाक्यार्थघटकस्य कस्याप्यर्थस्योपस्थितिस्तत्र शाब्दबोधोत्पत्तेरनिष्टत्वादितिचेत् ?, शक्यार्थबोधकत्वाभावाच्छाब्दबोध एव न जायते येन तत्स्थलीयसामग्रीबलात् सर्वलाक्षणिकपदस्थलीयसामग्रीबलात् सर्वार्थाध्याहारस्थले शाब्दबोधापत्तिः स्यादित्यर्थः वस्तुतस्तु पूर्वमध्याहृतपदार्थोपस्थितेर्येनरूपेण हेतुता तेन रूपेण लक्ष्यार्थोपस्थितेर्हेतुताया उक्तत्वादत्र सर्वार्थाध्याहारस्थलेऽन्वयबोधानुपगमात् तत्स्थलीयसामग्रीबलात् सर्वलाक्षणिकस्थलेप्यन्वयबोधापत्तिरिति शङ्कानवकाशात्! इत्येवं व्क्त्व्य्म्। परिहारहेतुमाह- यत्रेति, yadya'dhyAhRtapadArthopasthiteryena रूपेण हेतुता लक्ष्यार्थो. पस्थितेरपि तेनैव रूपेण शाब्दबोधं प्रति हेतुता स्यात्तदा पशुपदस्य गोत्यावच्छिन्ने लाक्षणिकत्वाद् यत्र- 'पशुमानय , इत्यादौ गोत्यावच्छिन्ने लाक्षणिकात् पशुपदाद् गोत्वप्रकारकगोविशेष्यकोपस्थितिस्तादृशपशुपदाव्यवहितोत्तरवर्तिद्वितीयाविभक्तितः शक्त्या कर्मत्वोपस्थितिर्जायते तदनन्तरं तादशोपस्थितिभ्यां गोत्वावच्छिन्नप्रकारककर्मत्वविशेष्यकः 'govishissttmaanynkrmtvm| इत्याकारकः शाब्दबोधो जायते तत्स्थलीया उक्तकर्मत्वविशेष्यकशाब्दबोधस्थलीया योक्तोपस्थितिद्वयरूपा शाब्दबोधसामग्री सा लक्षगाज्ञानाधीनपदार्थोपस्थितेरध्याहारात्मकोपस्थितितुल्यरूपेण-योग्यतादिज्ञानाधीनोपस्थितित्वेन रूपेण शाब्वोधं प्रति हेतुतामते यत्र कर्मत्वाद्युपस्थापकद्वितीयादिविभक्तिप्रकृतिभूतपश्वादिपदान्न गोत्वावच्छिन्नोपस्थितिः किं तु निराकाङ्क्षदुग्धादिपदान्तरादनुमानादितो वा गोत्वावच्छिन्नोपस्थितिस्तत्रापि ( सोक्ता शाब्दबोधसामग्री अक्षतैवनिराकाङ्क्षदुग्धादिपदादनुमानादितो वा जायमानाया अपि गोत्वावच्छिन्नोपस्थितेर्योग्यतादिज्ञानेनैव जायमानत्वादिति ताशस्थलेपि तादृशशाब्दबोधस्यगोप्रकारककर्मत्वविशेष्यकशाब्दबोधस्यापत्तिः स्यादेव न चैतदिष्टमितिनाऽध्याहृतपदार्थोपस्थितितुल्यरूपेण लक्ष्यार्थोपस्थिते: शाब्दबोधहेतुत्वं संभवतीति लक्षणाज्ञानाधीनोपस्थितेरुक्तरीत्या शाब्दबोधं प्रति हेतुत्वान्तरकल्पनेन गौरवं स्यादेवेत्यर्थः । ननूक्तस्थले उक्तशाब्दबोध इष्ट एवेत्याशङ्कयाह- अर्थाध्याहारेति, अर्थाध्याहारमतेपि यत्र प्रकृतवाक्यार्थघटकस्य कस्याप्यर्थस्य साकाङ्क्षपदादुपस्थितिर्न भवति तत्र शाब्दबोधोत्पत्तेरस्वीकारात् तत्र प्रदर्शितशाब्दबोधापत्तिरिनिष्टैवेत्यर्थः । तन्मते शक्तपदस्यैवाऽनुभावकत्वनियमेन शक्तपदेन किंचिदर्थोपस्थितौ सत्यामेव शाब्दबोधस्येष्टत्वादितिभावः ।
Page #210
--------------------------------------------------------------------------
________________ (202) सादर्श: [ विशेषकाण्डेन-शक्तिलक्षणासाधारणस्याऽनतिप्रसक्तवृत्तित्वस्य दुर्बचतया शक्तित्वशक्यसंबन्धत्वाभ्यामेव तयोनिवेशनीयतया शक्तिलक्षणाधीनपदार्थोपस्थित्योः कारणताभेदस्य व्यक्तिशक्तिवादिनामप्यावश्यकतया शक्त्यधीनपदार्थोपस्थितेस्तद्धर्मगृहीतशक्तिकपदज्ञानजन्यतद्धर्मप्रकारकोपस्थितित्वेनैव तद्धर्मप्रकारकशाब्दबोधहेतुतायाः कल्पयितुमुचितत्वात् । न च तद्धर्मावच्छिन्नविषयतानिरूपितशक्तिविषयताशालिज्ञानत्वेन व्यक्ती शक्तिलक्षणाग्रहयोर्व्यक्तिशक्तिवादिमतेऽनुगमः सम्भवति- 'गोसम्बन्धिशक्तं पदम्' इत्याकारके 'पदशक्यसम्बन्धिनी गौः' इत्याकारके वा लक्षणाग्रहेपि तार्किकेन प्रभाकरमते यलक्षणाज्ञानाधीनोपस्थितेहेतुत्वान्तरकल्पनेन गौरवं प्रदर्शितं तादृशगौरवं व्यक्ति शक्तिवादितार्किकमतेप्यस्त्येवेति प्रदर्शयन् प्राभाकरोऽयेत्यादिना शकितं परिहरतिनेति । तयोः शक्तिलक्षणयोः । व्यक्तिशक्तिवादितार्किकमतेपि शक्तिज्ञानाधीनोपस्थितेलक्षणा ज्ञानाधीनोपस्थितेश्च शाब्दबोधं प्रति पृथक् पृथगेव कारणत्वं संभवति- शक्तिलक्षणयोरेकरूपेणानुगमासंभवादित्याह- शक्तिलक्षणाधीनेति । तथा च ताकिकेनापि शक्त्यधीनपदार्थोपस्थिते. स्तद्धर्मगृहीतशक्तिकपदज्ञानजन्यतद्धर्मप्रकारकोपस्थितित्वेनैव रूपेण तद्धर्मप्रकारकशाब्दबोधं प्रति हेतुत्वं वक्तव्यम्, अनेन च रूपेण लक्षणाधीनोपस्थितेस्तु शाब्दबोधहेतुत्वं न संभवति- तस्यास्तद्धर्मगृहीतशक्तिकपदशानजन्यवाभावादिति लक्षणाधीनोपस्थितेः पृथगेव हेतुत्वं स्वीकार्यमिति प्रदर्शितगौरवं तार्किक्रमतेप्यस्त्येवेत्यर्थः । ननु व्यक्तिशक्तियादितार्किकमते व्यक्तिविषयकस्य शक्तिज्ञानस्य लक्षणाज्ञानस्य च तद्धर्मावछिन्नविषयतानिरूपितशक्तिविषयताशालिज्ञानत्वेन रूपेणानुगमः संभवति यथा 'गङ्गापदं प्रवाहे शक्तम् । इत्याकारकशक्तिज्ञाने प्रवाहत्त्वावच्छिन्ननिरूपिता या शक्तिविषयता ( शक्तिविषयकता ) तच्छालित्वमस्त्येव, लक्षणास्थले यद्यपि तद्धर्मावच्छिन्नविषयताया नाम लक्ष्यार्थविषयतायाः शक्तिविषयतायाश्च परस्परं साक्षानिरूप्यनिरूपकभावो नास्ति तथापि परम्परया तु निरूप्यनिरूप. कभावोस्त्येव- लक्ष्यार्थविषयतायाः शक्यार्थविषयताद्वारा शक्तिविषयतया समं निरूप्यनिरूपकभावस्याऽक्षतत्वादिति ' गोसंबन्धिशक्तं पदम् । 'तीरसंबन्धिप्रवाहशक्तं गङ्गापदम् ' इत्याकारकपदविशेष्यकलक्षणाज्ञानेपि ' पदशक्यसंबन्धिनी गौः 'ऽगङ्गापदशक्यसंबन्धि तीरम् ' इत्याकारकार्थविशेष्यकलक्षणाज्ञानेपि च शक्यार्थविषयताद्वारा लक्ष्यार्थविषयतानिरूपिता या शक्तिविषयता तच्छांलित्वमस्त्येवेत्येतादृशविषयताशालिज्ञानजन्यत्वेन शक्तिज्ञानाधीनलक्षणाज्ञानाधीनोपस्थित्योः संग्रहसंमवात् तार्किकमते लक्षणाज्ञानाधीनोपस्थितेः पृथक् कारणताकल्पनापत्त्यभावाद् गौरवं नास्तीत्याशङ्कते- न चेति । प्रभाकरमते तु नैवं शक्तिलक्षणाज्ञानयोरनुगमः संभवति- जाती शक्तिस्वीकारेण गङ्गापदस्य यत्र प्रवाहत्वे शक्तिस्तेन प्रवाहत्वेन तीरस्य साक्षात् संबन्धाभावात् तीरविषयतायाः प्रवाहत्वविषयताद्वारापि शक्तिविषयतया समं निरूप्यनिरूपकमावासंभवात, तार्किकमते :
Page #211
--------------------------------------------------------------------------
________________ ___ (203) प्रभाकरमतम्.] शक्तिवाद । गोत्वाद्यवच्छिन्नविषयतया समं परम्परया शक्तिविषयताया निरूप्यनिरूपकभावसत्वादितिवाच्यम्, साक्षानिरूपितत्वपरम्परानिरूपितत्वयोरनुगमकरूपाभावात् । यत्तु वृत्तिसंसर्गकपदप्रकारकज्ञानमेव शाब्दबोधोपयोगि. एवं च शक्तिसंसर्गतानिरूपकपदप्रकारतानिरूपिततद्धर्मावच्छिन्नविशेष्यताशालिज्ञानत्वेन तद्धर्मावच्छिन्नविशेष्यकशक्तिलक्षणाज्ञानयोरनुगमः संभवत्येव- शक्यसम्बन्धेनार्थाशे पदप्रकारकग्रहस्यापि तथात्वात्, संसर्गतावच्छेदकीयविषयतायामपि संसर्गतात्वसत्त्वादिति । तु व्यक्तौ शक्तिस्वीकारेण गङ्गापदस्य यत्र प्रवाहे शक्तिस्तेन प्रवाहेण तीरस्य साक्षात् संबन्धसत्त्वात् तीरविषयतायाः प्रवाहविषयताद्वारा गङ्गापदशक्तिविषयतया समं निरूप्यनिरूपकभावसंभवादितिभावः । गोत्याद्यवच्छिन्नविषयतया नाम लक्ष्यार्थविषयतया । परिहरति-- साक्षादिति । स्पष्टार्थं वाक्यम् । तथा च शक्तिलक्षणाज्ञानयोरनुगमासंभवात् तज्जन्योपस्थित्योः पृथक् पृथगेव कारणत्वं तार्किकमतेपि प्राप्तमिति प्रदर्शितगौरवं तदवस्थमेवेत्यर्थः __ यत्त्विति-- शक्तिसंसर्गकपदप्रकारकार्थविशेष्यकज्ञानं शाब्दबोधकारणमित्युच्यते तथा च तद्धविच्छिन्नविशेष्यकशक्तिज्ञानस्य तद्धर्मावच्छिन्नविशेष्यकलक्षणाज्ञानस्य च शक्तिसंसर्गतानिरू. पिका या पदनिष्ठा प्रकारता तादृशपदप्रकारतानिरूपता या घटत्वादिधर्मावच्छिन्ना विशेष्यता तादृशविशेष्यताशालिज्ञानत्वेन. रूपेणानुगमः संभवत्येवेति न तार्किकमते लक्षणाज्ञानाधीनोपस्थितेर्हेतुत्वान्तरकल्पनापत्तिर्येन गौरवं स्यादित्यर्थः, तत्र ' स्वनिष्ठशक्तिनिरूपकावसबन्धेन गङ्गापदविशिष्टः प्रवाहः ' इति शक्तिवानम् . अत्र स्वं गङ्गापदं तनिष्ठशक्तनिरूपकत्वं प्रवाहेऽस्त्येव, ' स्वनिष्ठशक्तिनिरूपकशक्यसंबन्धेन ( शक्यसंबन्धित्वेन संबन्धेन ) गङ्गापदविशिष्टं तीरम् ' इत्याकारकमविशेष्यकं लक्षणाज्ञान शाब्दबोधकारणमस्ति, स्वं गङ्गापदम् , एतादृशशक्तिलक्षणाज्ञानयोरुभयोरपि शक्तेः संसर्गतया पदस्य प्रकारतयाऽर्थस्य च विशेष्यतयाप्रवेशाच्छक्तिनिष्ठसंसर्गतानिरूपकपदप्रकारतानिरूपिततद्धर्मावच्छिन्नविशेष्यताशालित्वमस्त्येवेति तेन रूपेणानुगमः । शक्यसंबन्धेन स्वनिष्टशक्तिनिरूपकशक्यसंबन्धेनाऽआंशे लक्ष्यार्थविषयकस्य पदप्रकारकस्य लक्षणाज्ञानस्यापि तथात्वात्--शक्तिज्ञानसमानत्वाद् नाम शक्तिसंसर्गतानिरूपकपदप्रकारता. निरूपिततद्धर्मावच्छिन्नविशेष्यताशालित्वादित्याह- शक्येति । ननु स्वनिष्ठशक्तिनिरूपकत्वादेः संसर्गस्वेन शक्तेः संसर्गतावच्छेदकत्वमेव संभवति न तु संसर्गत्वं त्वया च शक्तेः संसर्गत्वमेवोच्यते तत्कथमुपपद्यतेत्याशङ्कयाह- संसर्गतावच्छेदकीयेति, शक्ती सांसर्गिकविषयताया अभावेप्यत्र ससर्गतावच्छेदकीयविषयता त्वस्त्येव संसर्गतावच्छेदकीयविषयतायामपि संसर्गतात्वमस्त्येवेति शक्तेः. संसर्गघटकावेन संसर्गत्वमक्षतमेवेत्यर्थः ।
Page #212
--------------------------------------------------------------------------
________________ (204) सादर्श: [विशेषकाण्डेतदसत्-शक्तिकालीनत्वादिसंबन्धावगाहिज्ञानवारणाय पदप्रकारत्वार्थविशेध्यत्वोभयनिरूपितशक्तिनिष्ठसांसर्गिकविषयताया निवेशस्यावश्यकतया शक्तिसं. सर्गकज्ञानसंग्राहकेण रूपेण लक्षणाग्रहाऽसंग्रहात् । अथ धर्मशक्तपदस्य धर्मिस्मरणशाब्दबोधजनकत्वे लोमाद्यात्मकोपाध्यवच्छिन्नबोधकपश्वादिपदस्यापि धर्मिशक्तिविलीयतां युक्तेः साम्यात् । न च निर्विकल्पकरूपस्य स्मरणस्य शाब्दबोधस्य चाऽनभ्युपगमाज्जातिवाचकपदाद् व्यक्त्याविषयकस्मरणाद्यसंभवेन तस्य व्यक्तिस्मरणादिजनकत्वम्. धर्म्यविषयकस्यापि च लोमत्वाद्यवच्छिन्नविषयकस्य स्मरणादेः संभवात् पश्वा परिहरति--तदसदिति, यदि शक्तिसंसर्गकपदप्रकारकार्थविशेष्यकज्ञानम्य शाब्दबोधकारणत्वं स्यात्तदा 'स्वनिष्ठशक्तिकालिकत्वसंबन्धेन घटपदविशिष्टो घटः ' इत्यादिशक्तिकालिकत्वादिसंबवावगाहिज्ञानादपि शाब्दबोधः स्यादेव- अत्रापि शक्तेः संसर्गतया पदस्य च प्रकारतया प्रवेशात, न चैतदिष्टमिति शक्तिकालिकत्वादिसंबन्धावगाहिज्ञानाच्छाब्दबोधवारणाय पदनिष्टा या प्रकारता अर्थनिष्टा च या विशेष्यता तदुभयनिरूपिताया एवं शक्तिनिष्टमांसर्गिकविषयताया निवेश: कर्तव्य. स्तत्र च शक्तिसंसर्गकशक्तिज्ञानस्य संग्राहकेण पदनिष्टप्रकारतानिरूपितार्थनिष्ठविशेष्यतानिरूपितशक्तिनिष्ठ सांसर्गिकविषयताशालिवेन रूपेण लक्षणाज्ञानस्य संग्रहो न संभवति- शक्तिनिष्ठसांस. गिकविषयतायाः शक्यार्थमात्रनिरूपितत्वेन लक्ष्यार्थनिरूपितत्वाभावादिति लक्षणाज्ञानाधीनोपस्थितेः पृथगेय हेतुत्वापत्त्या प्रदर्शितगौरवं तदवस्थमेवेत्यर्थः । 'स्वनिष्ठशक्तिकालिकत्वसंबन्धेन घटपदविशिष्टो घटः ' इत्यत्र च शक्तिनिष्टसांसर्गिकथिषयतायाः पदप्रकारत्वार्थविशेष्यत्वनिरूपि. तत्वाभावादेतादृशज्ञानेन शाब्दबोधापत्तिर्नास्तीत्यवधेयम् । अत्र च स्वनिष्टशक्तिसंबन्धेन घटपदविशिष्टो घटः ' इत्यादिरूपेण शक्तिज्ञानमवधार्यम् । ___ तार्किकः शङ्कते-अथेति, यदि धर्ममात्रशक्तपदस्य धर्मिविषयकस्मरणशाब्दबोधजनकत्वं स्वीक्रियते तदा युक्तेः साम्याद् नाम यथा गवादिपदानां गोत्यादिधर्ममात्रशक्तत्वेपि गवादिव्यक्तिविषयकशाब्दबोधजनकत्वेन गवादिव्यक्ती शक्तिर्नास्ति तथा पशुपदस्थापि लोमादिधर्ममात्र शक्तिरस्तु तयैव शक्त्या पशुव्यक्तिबोधजनकत्वं भविष्यतीति पशुव्यक्तौ शक्तिर्न स्वीकार्येत्यर्थः । ननु जातिवाचकगवादिपदाद् यदि व्यक्तिं त्यक्त्वा गोत्वादेः स्मरणादिकं स्यात्तदा निर्विकस्पकमेव स्यात्-स्वरूपत एव गोत्वादी शक्तिस्वीकाराद् गोत्वत्वादेर्भानासंभवाद् न च निर्विकल्पकरूपयोः स्मरणशाब्दबोधयोः स्वीकारोस्तीति तस्य-जातिमात्रशक्तगवादिपदस्य व्यक्तिविषयकस्मरणशाब्दबोध जनकत्वं स्वीक्रियते. पशुपदस्य तु यदि धीमणि पशुव्यक्ती शक्तिर्न स्यात् किं तु लोमादिरूपधर्ममात्रे शक्तिः स्यात्तदा पशुपदालोमादीनां लोमत्वादिरूपेणैव स्मरणादिकं स्यात् तच्च न निर्विकल्पकं . येन तत्र पशुव्यक्तिमानस्यावश्यकता स्यादिति पशुव्यक्तिविषयकस्मरणशाब्दबोधौ न स्यातामिति पशुव्यक्तिविषयकस्मरणशाब्दबोधयोरुपपत्त्यथ तस्य-पशुपदस्य धर्मिवाचकत्वं धर्मिणि शक्तिश्च स्वीक्रियते इत्याशङ्कयाह-- न चेति । परिहारहेतुमाह-उपाधेरिति,
Page #213
--------------------------------------------------------------------------
________________ प्रभाकरमतम्.] shktivaadH। (205) दिपदस्य लोमत्वाद्यवच्छिन्नमात्रवाचकत्वोपगमे न धामधीः संभवतात तस्य धर्मवाचकत्वमितिवाच्यम्, उपाधे(मविनिर्मोकण . भानसंभवरूपस्य जात्यपे. क्षया विशेषस्य सत्त्वेपि जातिशक्तपदज्ञानस्य जातिप्रकारिकायामिवोपाधिशक्तपदज्ञानस्याप्युपाधिप्रकारकर्मिविषयकबुद्धौ कारणताकल्पने बाधकाभावाद् उपाधिमात्रशक्तादपि धर्मिधीसंभवादितिचेत् ?, .. न- लोमत्वाद्यवच्छिन्नसंबन्धान्तरवत्तया गृहीतात् पश्वादिपदालोमत्वादिना लोमादिमुख्यविशेष्यकस्यैव स्मरणस्य धर्मिस्मरणोद्बोधकान्तरविरहदशायामु. त्पाददर्शनात तत्तद्रूपावच्छिन्नशक्तत्वेन गृहीतात पदादपि तत्तद्रूपावच्छिन्नमुख्यविशेष्यकस्मरणोत्पादस्यानुभविकत्वात् ततस्तद्धर्मावच्छिन्नप्रकारकर्मिस्मरणस्य नियमतः स्वीकारासंभवालोमादिमात्रशक्तत्वेन गृहीतपदान्नियमतस्तत्प्रकारक शाब्दबोधस्याऽनिर्वाहात् । अविशेषितगोत्वादेः संबन्धान्तरज्ञानादपि तत्प्रकारलोमाद्यात्मकोपार्लोमत्यादिरूपेण धर्मिणं विनापि भानं संभवति जातेश्च धर्मिणं विना भानं न संभवति-निर्विकल्पकस्मरणादेरस्वीकारादिति जात्यपेक्षयोपाधेर्विशेषस्य सत्त्वेपि यथा जातिमात्रशक्तपदज्ञानस्य जातिप्रकारकव्यक्तिविशेष्यकशाब्दबोधं प्रति कारणता त्वया कल्प्यते तथा पशुपदस्प लोमाद्यात्मकोपाधिमात्रे शक्ती स्वीकृतायामपि तादृशोपाधिमात्रशक्तपशुपदज्ञानस्यापि लोमाद्यात्मकोपाधिप्रकारकपशुव्यक्तिविशेष्यकशाब्दबोधं प्रति कारणताकल्पने बाधकं नास्ति युक्तेः साम्यादुपाधिमात्रशक्तपदादपि धर्मिविषयकशाब्दबोधसंभवादिति पशुपदस्य पशुव्यक्ती शक्तिर्न स्वीकार्येत्यर्थः । __ अथेत्यादिना शङ्कितं प्राभाकरः परिहरति- नेति । तत्तद्रूपेति-यस्य पदस्य यद्पावच्छिन्ने शक्तिग्रहो भवति तस्मात् पदात् तद्रूपावच्छिन्नस्यैव मुख्य विशेष्यतया स्मरणं भवतीति नियमात् 'लोमत्वावच्छिन्नकालिक पशुपदम्' इत्यादिलोमत्वावच्छिन्नस्य कालिकत्वादिसंबन्धान्तरवत्तया गृहीतात् पशुपदाद् धर्मिस्मरणोद्बोधकान्तरविरहदशायां लोमादिमुख्यविशेष्यकस्मरणस्योत्पत्ति. दर्शनाच ततः लोमाद्यात्मकोपाधिमात्रशक्तपशुपदात् तद्धर्मावच्छिन्नप्रकारकर्मिस्मरणस्य लोमा त्वावच्छिन्नलोमप्रकारकपशुव्यक्तिविशेष्यकस्मरणस्य नियमतः स्वीकारासंभवात् लोमादिमात्रशक्तत्वेन गृहीतात् पशुपदानियमतस्तत्प्रकारकशाब्दबोधस्य लोमप्रकारकपशुव्यक्तिविशेष्यकशाब्दबोधस्याऽनिर्वाहात् पशुपदस्य पशुव्यक्ती शक्तिः स्वीक्रियते, यदि पशुव्यक्तिं विना लोमादेः स्मरणं न स्यादेव तदा लोममात्रशक्तपशुपदात् लोमभानकाले पशुव्यक्तेरपि भानं स्यादेवेति पशुपदस्थ पशुव्यक्ता शक्तिकल्पना न स्यादपि न चैत्रमस्ति-पशुव्यक्ति विनापि लोमत्वादिप्रकारकलोमादिस्मरणसंभवादित्यर्थः । 'लोमत्वावच्छिन्न कालिकं पशुपदग्' इत्येवं लोमपशुपदयोः समानकालिकत्वसंबन्धे गृहीते 'एकसंबन्धिज्ञानमपरसंबन्धिस्मारकम्' इतिनियमात् पशुपदज्ञानेन लोममुख्यविशेष्यकस्मरणं जायते इत्युक्तम्-"लोमत्वाद्यवच्छिन्नसंबन्धान्तरबत्तया" इति । जातिवाचकपदस्य विशषमाह-अविशेषितेति, गोत्वादेर्गोत्वत्वादिना विशेषितस्य भानं न भवतीत्यविशेषित
Page #214
--------------------------------------------------------------------------
________________ (206) सादर्श: [विशेषकाण्डेकर्मिस्मरणस्यैवोपगमेन तत्र तादृशशक्तिसंबन्धज्ञानानियमतस्तत्प्रकारकधमिस्मरणोपगमेनुभवविरोधविरहात, अष्टापतेरपि सुकरत्वेन प्रतिबन्देर्वादिनिवर्तकत्वायोगाच्च । अथ गवादिपदस्थ समवायेन गोत्वादिविशिष्टवाचकत्वानुपगमे तज्जन्यबोधे गोत्वादेः समवाय एव संसर्गतया भासते न तु संबन्धान्तरमित्यत्र किं नियामकम् ?वाच्यानन्तर्भावस्य समवायसाधारण्येन संबन्धान्तराऽभानप्रयोजकत्वासंभवात, नहि जातिव्यक्ति विना न भासते इतिवत् समवायं विनापि न भासते इत्यपि नियमो येन जातिशक्तिज्ञानजन्यबोधे समवायभानस्याप्यावश्यकता न तु संबन्धान्तरभानमिति स्यात्, तदादिपदात समवायमविषयीकृत्यापि संबन्धान्त. रेण गोत्वादिविशिष्टविषयकवोधोदयादितिचेत् ?, गोत्वादेः गोत्वकालिकं गोपदम् । इत्यादिरूपेण समानकालिकत्वादिसंबन्धान्तरवत्तया गृहीतादपि गवादिपदाद् गोवादिप्रकारकव्यक्तिविशेष्यकमेव स्मरणं जायते इति तत्र गवादिपदे ( गवादिपदविषयकात् तादृशशक्तिसंबन्धज्ञानात् गोत्वादिमात्रे शक्तिरूपसंबन्धज्ञानान्नियमेन गोत्वादिप्रकारकव्यक्तिविशेष्यकस्मरणोपगमेऽनुभवविरोधाभावाद् गवादिपदस्य गोत्यादिजातिमात्रे शक्तिरुपेयते न तु व्यक्तावपि- गोत्वादेर्व्यक्ति बिना भानासंभवाद् व्यक्तौ शक्तिं विनापि व्यक्तिमानसंभवादित्यर्थः । नन्वेवं गवादिपदानां पश्यादिपदानां च वैषम्यं स्यादित्याशङ्कयाह- अत्रेति, अत्र एतादृशवैषम्ये इष्टापत्तिरेवास्तीत्येतादृशवैषम्यप्रदर्शनरूपा प्रतिबन्दिआदिनः प्राभाकरस्य पराजयं कर्तुं न शक्कोतीत्यर्थः प्रतिभाति । ___व्यक्तौ गोत्वादिसंसर्ग तया यत् समवायो भासते तत्र तार्किकः शङ्कते- अथेति । स्पष्टं सर्वम् । समवायसंबन्धेन गोत्वादिविशिष्टा या व्यक्तिस्तद्वाचकत्वानुपगमे । तजन्यबोधे गवादिपदजन्यबोधे । यद्युच्यते वाच्यानन्तर्भावात् संबन्धान्तरं गोत्वादेः संसर्गतया न भासते तदा वाच्यानन्तर्भावस्तु समवायेप्यस्त्येव समवायेन गोत्वादिविशिष्टस्य वाच्यत्वानभ्युपगमात् केवलगोत्वादेव वाच्यत्वस्वीकारादित्याह-वाच्यानन्तर्भावस्येति । स्वाभिप्रायमाह- नहीति । न विति-- गवादिपदजन्यबोधे समवायभानस्याप्यावश्यकतास्तीति हेतोः संबन्धान्तरमानं न भवतीति सिद्धयेतेत्यर्थः । वस्तुतस्तु "संबन्धान्तरभानम् " इत्यत्र -- संबन्धान्तरभानस्य ' इत्येवं पाठो युक्तः । ननु समवायं विना गोत्वादिविशिष्टव्यक्तेः कथं मानं स्यात् क वा भानं भवतीत्याशङ्याह- तदादीति, 'कालो गौः स ज्ञायते ' इत्यादिस्थले समवायं विनैव तच्छब्देन कालिकसंबन्धेन गोत्वविशिष्टकालविषयकबोधो जायते एवेति जातिशक्तिवादिमते गवादिपदजन्यबोधे नियमेन समवायमान नोपपद्यते इति समवायेन गोत्वादिविशिष्टव्यक्तावेव शक्तिः स्वीकार्या तथा च समयायेन गोत्वाद्विविशिष्टव्यक्तेर्वाच्यत्वे समवायस्थ वाच्यान्तर्भादेन नियमात् समवायभानमुपपद्यते, संबन्यान्तरस्य च बाच्यान्तर्भावित्वाभावाद् भानापत्तिर्नास्तीत्यर्थः ।
Page #215
--------------------------------------------------------------------------
________________ -ज्ञानशक्तिवादः ] शक्तिवादः । (2009) एवं सति ज्ञानशक्तिरेवादरणीया तथा च गवादिपदस्य समवायेन गोत्वादि-प्रकारकज्ञाने एव शक्तेरुपगमात् ततो नाऽभ्रान्तानां संबन्धान्तरेण तत्प्रकारकधीःतत्संबन्धेन तत्प्रकारकज्ञानशक्तिग्रहस्यैव तादृशबोधहेतुत्वादिति वाच्यानन्तर्भावस्य समवायास्साधारण्येन संबन्धान्तरभान प्रयोजकत्वासंभवादिति कृतं पल्लवितेन ॥ ॥ इति श्रीमहामहोपाध्यायन्याय सिद्धान्तवागीश श्रीगदाधरभट्टाचार्यविरचितः शक्तिवादविचारः समाप्तः ॥ उक्ताशङ्कायामाह -- एवं सतीति, यदि जातिमात्रे शक्तिस्वीकारेण गवादिपद जन्यबोधे नियमेन समवायमानं नोपपद्यते तदा गवादिपदस्य समवायेन गोत्वादिप्रकारकज्ञाने एव शक्तिः स्वीकार्य तथा च समवायस्य वाच्यान्तर्भावेण गोत्वादेः संसर्गतया समवायस्यैव मानं संभवतीति ततः = गवादिपदादभ्रान्तानां संबन्धान्तरेण गोवादिप्रकारकभानस्यापत्तिर्नास्तीत्यर्थः । गवादिपदादआन्तानां समवायातिरिक्त सबन्धेन गोत्वादिप्रकार कशाब्दबोधासंभवे हेतुमाह- तत्संबन्धेनेति, यस्य पदस्य येन संबन्धेन यत्प्रकारकज्ञाने शक्तिग्रहो जायते तस्मात् पदादभ्रान्तस्य तेनैव संबन्धेन तत्प्रकार कशाब्दबोधो जायते इतिनियमेन गवादिपदानां समवायेनैव गोत्वादिप्रकारकज्ञाने शक्तिमहा गवादिपदजन्यशब्दबोधे गोलादेः संसर्गतया समवाय एव भासते न संबन्धान्तरमित्यर्थः । समवायेन गोत्वादिप्रकारकज्ञाने शक्तिग्रहात् समवायस्य वाच्यान्तर्भूतत्वेन वाच्यानन्तर्भावः समवायसाधारणो नास्ति येन वाच्यानन्तर्भावस्य समवायातिरिक्तसंबन्धभानप्रयोजकत्वं स्यादित्याह -- वाच्यानन्तर्भावस्येतिशम् ॥ श्रीमद्गुरुमुखाज्जातपदार्थानां हि संग्रहः । स्वकीयज्ञानरक्षायै कृतोयं युक्तयत्नतः ॥ व्याख्यां व्युत्पत्तिवादस्य ह्यादर्शाख्यां प्रकाश्य च । बालेभ्यः शक्तिवादस्य ह्यादर्शोयं प्रकाशितः ॥ अनेकप्रन्धनिर्माणश्रमसंदोहवर्षितम् । - शरीरं शीर्णतां प्राप्तमेतद् व्यसनदुष्कलम् ॥ वन्दे श्रीमद्धयग्रीवं मन्देभ्यः करुणानिधिम् । विद्यागुरुं तथा वन्दे श्रीगङ्गाधरशास्त्रिणम् ॥ यः साङ्ख्ये कपिलः पतञ्जलिरलं शाब्दे कवित्वे परं श्रीहर्षोऽयदर्शने शिवतनुस्तर्केषु यो गौतमः । मीमांसामत जैमिनिर्ध्रुवमुपाध्यायो महद्भ्यो महान् स्याऽईईपदमृद् गुरुर्विजयते शास्त्री स गङ्गाधरः ॥ ॥ इति पञ्चनदीय (पंजाबी) पण्डितसुदर्शनाचार्यशाखिप्रणीता शक्तिवादस्याऽऽदर्शाख्या व्याख्या समाप्ता ॥
Page #216
--------------------------------------------------------------------------
________________ nAma. Augus // श्रीः ॥ पंजाबीपण्डितसुदर्शनाचार्य प्राचीनपुस्तकानां शास्त्रिप्रणीतमुद्रितपुस्तकानां सूचनिका सूचनिका ko0 ru0 A0 पुस्तकनाम अपरोक्षानुभूति-श्रीशङ्कराचार्यकृत शास्त्रदीपिकाप्रकाशः और स्वामिश्रीविद्यारण्यमुनिव्युत्पत्तिवादादर्शः कृत दीपिका सहित तथा श्रीयुत शक्तिवादादर्शः पं. रामस्वरूपजीकृत भाषाटी. विशिष्टाद्वैताधिकरणमाला कासमेत । जिसमें-संक्षेपसे वेदाअद्वैतचन्द्रिका संस्कृतमापा न्तप्रक्रियाका सरलरीतिसे भलीश्रीरङ्गदेशिकशतकम् प्रकार वर्णन है .... .... 0-10 नीतिरत्नमाला अद्वैतसुधा .... .... ..... 0-12 भगवद्गीतामाषाभाष्य पञ्चदशी-सटीक-पं रामकृष्णाख्य भगवद्गीतासतसई विद्वान्की तत्त्वविवेकव्याख्या टीश्रीसृतियतीन्द्रवन्दना का सहित.... .... ... 2-0 भावारचरितामृत ब्रह्मसूत्र- शारीरक) शांकराष्टादशरहस्यभाषा भाष्यसहित, इसमें शाङ्करभाष्यस्त्रीचर्या की गोविन्दराजकृत रत्नप्रभा, श्रीवैष्णवत्रतनिर्णय सर्वतंत्रस्वतंत्र वाचस्पतिमिनकृत शङ्खचक्रतिलकबन्धपत्र भामती, आनंदगिरिकृत न्यायानर्धनलचरित्रनाटक निर्णय यह तीनों टीकाए~ नागरीदर्पण ( हिंदीव्याकरण संयुक्त है, ..., .... .... 10पुस्तकमाप्तिस्थानम्खेमराज श्रीकृष्णदास श्रीवेंकटेश्वरस्टीम्यन्त्रालय (प्रस) बंबई. an m Danemomra