SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ आस्तिकः = अत्थिओ । आर्षम् = आरिसं ! कानीनः = काणीणो । भैसम् = मिक्खं । मदीयम् - मईयं । वाङ्मयम् = वम्मयं । पीनता गणिया(शी०पीणदा) कौशेयम् = कोसेयं । (पै० पीनता) पितामहः = पिआमहो । यदा - भया । तदा - तया । कदा = कया । अन्यदा = अण्णया। सर्वदा = सन्वया । सर्वथा = सन्त्रहा। इत्यादि. धातुपाठ (परिशिष्ट) आठमा अध्यायना चोथा पादमा आचार्य हेमचंद्र प्राकृत धातुओने आ रीते आपे छः सूत्रांक अर्थनी दृष्ठिए हेमचंद्रे मूळ रूपना मूकेलं मूळ रूप आदेशो २ कथ् प्रा० कह वज्जर पज्जर उप्पाल पिसुण संघ बोल्ल णिवर (दुःखकथने)
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy