SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ३३० पर् + क = परकं ( परकीयम् ) राय + क = राइकं ( राजकीयम् ) अम्ह + एच्चय = अम्हेचयं ( अस्मदीयम् ) तुम्ह + एच्चय = तुम्हेचयं ( युष्मदीयम् ) सव्वंगिओ ( सर्वाङ्गीणः ) सांग+ इअ पह + इअ पहिओ ( पान्थः ) अप्प णय = अप्पणयं (आत्मीयम् ) + = नव एक + = - वैकल्पिक रूपो + ल = नवल्लो, नवो एकलो, एको एकलो, एको मनाक् + अय = मणयं · मणियं, मणा पीत + ल = पीअलं ( नवक: ) ( एककः ) मनाक् + इयं = मिश्र + आलिअ = मीसालिअं, मी (मिश्रम् ) दीर्घ + र = दीहर, दीहं ( दीर्घम् ) विद्युत् + ल = विज्जुला, विज्जू (विद्युत् ) पत्र + ल = पतलं, पतं (पत्रम् ) } ( मनाक् ) पीवलं, पीअं } ( पीतम् ) अन्ध + ल = अपलो, अंघो ( अन्धः ) संस्कृतनां सिद्ध तद्धितांत रूप उपरथी पण प्राकृत रूपो बने छे: धनिन् आर्थिकः = = धनी धणी । तपस्विन् = तपस्वी = तत्रस्सी । अत्थिओ 1 राजन्यः = रायण्णो ।
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy