SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३२१ -अनियमित विध्यर्थ कृदंत - ग्रह-तव्व-घेत्तव्वं । रुद्-तन्व-रोत्तव्वं । भुज-तव्व-भोत्तव्यं । कृ-तव्व-कातवं वच्-तव्व-वोत्तन्वं । कायवं मुच्-तत्व-मोत्तव्वं । त्वर-तव्व-तुरिअव्वं, तुरेअव्वं । दृश्-तव्व-दहव्वं । तुरितव्वं, तुरेतव्वं । विध्यर्थ कृदंत ( अपभ्रंश )--- प्राकृतमां वपराता 'तव्व' प्रत्ययने बदले अपभ्रंशमां ‘इएव्वउं,' ' एवउं' अने ' एवा' प्रत्यय वपराय छे कर + इएव्वळ = करिएव्वउं - कर्तव्यम् । कर + एव्वउं - करेव्वउं कर + एवा = करेवा मर + इएव्वउं = मरिएल्वउं - मर्तव्यम् । मर + एवढं = मरेव्वउं मर + एवा = मरेवा सह + इएव्वउं - महिएव्वउं ... सोढव्यम् । सह + एव्वळ - सहेबउं सह + एवा = सहेवा सो + एवा = सोएवा - स्वप्तव्यम् । जग्ग + एवा = जग्गेवा ... जागरितव्यम् । प्रा ६१
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy