SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ३२० ३ विध्यर्थ - कृदंतने लागेल संस्कृत य' प्रत्ययने स्थाने प्राकृ तमां ' अ ' पण लागे छे. सिद्ध रूपो उपरथी बनतां विध्यर्थ- कृदंतो- कार्यम् – कज्जं । - । . किञ्च । कृत्यम् ग्राह्यम् - गेज्झं । Gall गुह्यम् - गुज्झं । वर्ज्यम् वज्जं । वाच्यम् - वच्चं । वक्कं । वाक्यम् जन्यम् – जन्नं । भृत्यः भिच्चो । भार्या अर्यः — गेयम् - गेज्जं, गेयं । इत्यादि । I - वद्यम् - वज्जं । - भव्यम् - भव्वं । अवद्यम् - अवज्जं । तव्य - हस - हंसिअव्वं, हसेअव्वं, हसितव्वं, हसेतव्वं । हसाविअव्वं, हसावितव्वं । भज्जा । अज्जो । च - पेयम् - पेज्ज, पेअं । पेया- पेज्जा, पेआ । I आर्यम् - अज्जं । पाच्यम् - पच्चं । इत्यादि । । शौ० हसिदव्वं, हसेदव्वं, हसाविद । सुस्सूसितव्वं, सुस्त, सुस्सूसिअन्नं, सुस्सूसेअन्वं । चकमितव्वं, चंकमेतव्वं, चकमिअव्वं, चकमे अन्वं । हो-होत, होअव्वं । चि चिव्विवं चिव्वे अव्वं, चिव्वितव्यं, चिव्वेतव्वं । ज्ञा-नातव्वं, नायव्वं । अणिज्ज | हसणिज्जं, हसणीअं, हसावणिज्जं, हसावणीअं, अणीअ किरणिज्जं, करणीअं सुस्सूसणिज्जं, सुस्सूसणीअं, चकमणिज्जं, चंक्रमणीअं, वच -- वयणिज्जं, वयणीअं । इत्यादि ।
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy