SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ २९० धूमायते सुखायते शब्दायते धूमाए-इ, धूमाअए-इ । (धूमने उद्बमे छे) सुहाए-इ, सुहाअए, इ । (सुखने अनुभवे छे) सद्दाए, ई, सद्दाअए-इ। (शब्द करे छे-बोलावे छे) इत्यादि. सह्यभेद वर्तमानकाळ, विध्यर्थ, आज्ञार्थ अने (ह्यस्तन ) भूतकाळमां धातुने — 'ई' अने ' इज्ज ' प्रत्यय लगाडवाथी तेनुं सह्यभेदी अंग १ पालिमां सह्यभेदी अंग बनाववा माटे 'य' 'इय' अने 'ईय' तथा क्यांय 'इय्य' (प्रा. ईअ, इज) प्रत्ययनो व्यवहार याय छे: पञ्चते, पच्चति (पच्यते) बुज्झते, बुज्झति (बुध्यते) वुच्चते, वुच्चति (उच्यते) य अने इय- तुस्सते, तुसियति (नुष्यते) पुच्छते, पुच्छियति (पृच्छयते) मंजियति (मज्यते) इय्य- करिय्यति, करिय्यते (क्रियते) ईय- महीयति (मह्यते) मथीयति (मथ्यते) करीयति (क्रियते) कय्यति कयिरति -जूओ पालिप्र. पृ० २३४-२३७
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy