SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ वदरम् बदरी मयूखः रुदितम् लवणम् विचकिलम् विंशतिः सुकुमारः 'स्थविर: ८६ बोरं । बोरी ! मोहो, रुष्णं । लोणं वेइ ं । वीसा । सोमालो थेरो । [ मऊहो ] [ लवणं ] [ सुकुमालो ] १०९ शब्द - सर्वथाविकार आ नीचे ते शब्दो आपवामां आवे छे जे केटलेक अंशे के सर्वथा ( पोताना मूळ रूपथी ) अन्य रूपवाळा थई जाय छेः अधस् हे । त्रस्तम् हित्यं, तङ्कं [ तत्थं ] अप ओ, [ अ ] दिशा दिसा | अप्सरस् अच्छरसा, अच्छरा । ऐ । दुहिता धूआ, [दुहिआ ] दशा दावा | अयि अब ओ, [ अ ] द्रहः हरो । आयुः आउ, [ आऊ ] द्रहक: हरओ । धनुष वणुहं, [ घणू ] आरब्धः आढतो, [ आरद्धो ] इदानीम् एहि, एत्ता, दाणिं [इआणि] धृतिः दिही, [धिइ] शौ० दाणिं । १ स्थविरः = थेरो - (पाली ) २ आ सिवाय वीजे क्यांय 'ऐ' नो प्रयोग इष्ट नथी - ( जुओ पृ० १ - टिप्पण )
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy