SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ओहलो केली, कोहलं, चोत्थो, चतुर्दश उदखलः [उऊहलो उलूखलम् ओक्खलं [उलूहलं ] कदलम् केलं, [ कयलं ] कदली [ कयली ] कर्णिकारः कण्णेरो, [ कणिआरो] कुतूहलम् [ कोउहलं ] चतुर्गुणः चोग्गुणो, [च उग्गुणो] चतुर्थः [ चउत्यो] चतुर्थी चोत्थी, [ चउत्थी ] चोदह, [ चउदह ] चतुर्दशी चोदसी, [चउद्दसी ] चतुर्वारः चोव्वारो, [चडव्वारो] त्रयस्त्रिंशत् तेतीसा। त्रयोदश त्रयोविंशतिः तेवीसा। त्रिंशत् तीसा। नवनीतम् नोणीअं, लोणी। 'नवफलिका नोहलिआ। नवमालिका नोमालिआ। निषण्णः गुमण्णो , [णिसण्णो] पूगफलम् पोप्फले। पूगफली पोप्फली। पूतरः पोरो। मावरणम् पहरणं, पाउरणं, पावरण] । १ अशो -पाली प्र . ४४ नि० ५७ तेरह ।
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy