SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ (च) -ओ मृपा मोसा, मुसा । वृन्तम् वॉट विंटं । ( वै०) (छ) ऋ अरि हप्तः दरिओ। (ज) ऋ-हि- आवृतः आदिओ। (अ) ऋ-रि---- नीना शब्दोमा ऋ' नो रि' थाय छे-ते क्याय नित्ये. अने क्याय विकल्पे थाय छः 'अन्यादृशः अन्नारिसो। अन्यादृक्ष: अन्नारिच्छो। अन्यादृक् अन्नारि । अमृदृशः अमरिसो । अमदृक्षः अमूरिच्छो । अमदृक् अमूरि । अमादृशः अम्हारिसो। अस्माक्षः अम्हारिच्छो । अस्माहक अम्हारि । ईदृश: एरिसो। ईदृक्षः परिच्छो। ईदृक् एरि । एतादृशः एआरितो । एतादृक्ष: एआरिच्छो। एतादृक् एआरि। कीदृशः केरिसो। कीक्षः केरिच्छो। कहिक केरि। तादृशः तारिसो। तादृक्ष: तारिन्छो । तादृक् तारि। भवादृशः भवारिसो। भदादृक्षः भवारिच्छो। भवाहक भवारि। यादृशः जारिसो। यादृक्षः जारिच्छो । यादृक् जारि । युप्मादृशः तुम्हारिसो । युप्मादृक्षः तुम्हारिच्छो । युप्मादृक् तुम्हारि । सदृशः सरिसो। सदृक्षः सरिच्छो। सदृक् सरि । वैकल्पिक:--- ऋजुः रिज्जू , उज्जू । ऋणम् रिणं, अणं । ऋतु: रिऊ, उऊ । ऋषभः रिसहो, उसहो । ऋषिः रिसी, इसी। १ अहीं · अन्यादृश वगेरे शब्दोमां स्वतन्त्र 'ऋ' नथी किन्तु 'दृ' मा 'नर' ले, 'द' लोप माटे जुओ पृ. १० नि० २। ।
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy