SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ मृत्युः मिच्चू, मच्नू । वृद्धः विद्धो, बुढो । वृन्तम् विटं, वेट । शृङ्गम् सिंगं, संगं । (ग) 'ऋ-उ-- नीचेना शब्दोमां 'ऋ' नो (उ' थाय छः ऋजुः उज्जू । ऋतुः उऊ । ऋषभः उसहो । जामातृक: जामाउओ । नप्तृकः नत्तुओ। निभृतम् निहु । निवृतम् निउअं । निर्वृतम् निव्वुअं । निर्वृतिः निव्वुई । परभृतः परहुओ । परामृष्टः परामुट्ठो । पितृकः पिउओ। पृथक पुहं । पृथिवी पुहई । पृथ्वी पहुवी । प्रभृति पहुडि । प्रवृत्तिः पउत्ती । प्रवृष्टः परहो । प्राभृतम् बाहुडं । प्रावृतः पाउओ । प्रावृष् पाउसो। भृतिः भुई । भ्रातृकः भाउओ। मातृकः माउओ। मातृका माआ। मृणालम् मुणालं। मृदङ्गः मुइंगो। वृत्तान्तः वुत्तंतो। वृद्धः वुडो । वृद्धिः वुड्डी । वृन्दम् बुदं । वृन्दावनः बुंदावणो। विवृतम् विउअं। वृष्टः बुट्टो । वृष्टि: बुट्ठी । स्पृष्टः पुट्ठो । संवृतम् संवुअं । इत्यादि। वैकल्पिक.- . निवृत्तम् निउत्तं, निअत्तं । बृहस्पतिः बुहप्फई, बहप्फई । मृषा मुप्ता, मोसा। वृन्दारकाः बुंदारया, वंदारया । वृषभः उसहो, वसहो। (ब) -ऊ-- मृषा मूसा, मुसा। (०) (ङ) 'ऋ-ए वृन्तम् वेट, विटं। (..) १ पाली प्र० पृ. २ ( उ) २ पाली प्र० पृ० ३ (ऋ-ए) टिप्पण । प्रा.
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy