SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ | लिङ्गपूजाविधाने हकारादिमन्त्रो गृहीत आसीदत्र तु देवी पूजा विधाने नमो युक्तःशकारादिमन्त्रो ग्राह्य मानतुङ्गका इतिभावः, फलोद्देश पूर्वकमुपसंहारमाह मन्त्रेत्यादिना मन्त्रः-हकाराविःशकारादिश्च, तन्त्रं गुग्गुलगुटिका मोचन शास्त्रं होमादिरूपम्, मणयापूर्वमुक्ताः, मन्त्रश्चतन्त्रश्च मण्यश्चैतषां समाहारो मन्त्रतन्त्रमाणिः-तस्यमन्त्रतन्त्रमणे पुल्लिङ्गनिर्देशआर्षः, यद्वा मन्त्रतन्त्राभ्यां युक्तोमणिर्मन्त्रतन्त्र मणिस्तस्येति बोध्यम्, मन्त्रस्यतन्त्रस्य मणेयो भेदोऽस्ति सदम्पत्योःजायाच पतिश्चेतिदंपती तयोः भुक्तिमुक्तिदो भोगमोक्षप्रदोऽस्ति, लौकिकभोगानमोक्षश्च | ददातीत्यर्थी, तथा तत्कालफलदायकस्त्वरितं फलदाताऽस्ति, सद्यएव फलं ददातीत्यर्थः सचानलेशोद्देशेन अल्पतमकथनेन उक्तःकथितः, तस्यात्रवर्णन मतिसंक्षेपेण कृतमित्यर्थः ॥ ५५ ॥ ५६ ॥ ५७ ।। ५८ ॥ ५९॥ ६०॥ भाषा टीका-इसके पश्चात् केदार क्षेत्रपर आकर लिङ्ग के ऊपर उन मणियों को रख दे तथा एक सौ आठ | गोलियो को भी धीरेसे रखदे तथा साधक पुरुष वहाँ लिकु को स्नान करावे तथा पुजा आदि भी करे, तथा गूगल की जो एक सौ आठ गुटिकायें हैं उनका विधीपूर्वक हकारादि मन्त्र से होम करे, वहां पर भैरव की १ स च नमो युक्तः शकारादिमन्त्रोऽयम् " ॐ श्रींनमः एतं मन्त्र मुच्चार्य देवीपूजाविधयेतितात्पर्यम् ॥ २ तन्त्रं कुटुम्बकृत्येस्यात् |सिद्धान्तेचौषधोत्तमे | प्रधाने तन्तु वायेच शास्त्रभेदेपरिच्छदे ॥ श्रुति शाखान्तरे देतावुभयार्थ प्रयोजने । इतिकर्तव्यतायाञ्च इति मेदिनी ॥ ३ मणियों के ग्रहण करनेके पश्चात् ।। ४ कि जिससे वे गुटिकायें टूट न जावे ॥ ५ अपने कार्य को सिद्ध करनेकी इच्छा रखनेवाला पुरुष ॥ ६ आदि शद्धसे || | मन्त्र जप आदि का ग्रहण होता है ॥ ७हकारादि मन्त्रका निदर्शन संस्कृत टीका के नोट में कर दिया गया है।
SR No.008422
Book TitleMantungashastram
Original Sutra AuthorMantungsuri
Author
PublisherMahavir Granthmala
Publication Year
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy