SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ तत्रच सुसाधकः श्रेष्ठः साधकः पूर्वोक्तं लिलपयेत् जलेनेतिशेषः, तशः पादपूरणे तथा पूजादिकं कुर्यात्, मानतुङ्ग । शास्त्रं आदिशट्रेन मन्त्रजपादि परिग्रहाः, च तथा तत्र गुग्गुलस्याष्टोत्तरशतं गुटिका हकारादिमन्त्रपूर्वकम्, हकारादि: मन्त्रोचारण पूर्वकमिति यावत्, विधिना सह विधिपूर्वकं होमयेत्हयात्, चशङ्कः पादपूरणे, लिङ्गपूजातन्तरं। कत्तव्यमाह भैरवमित्यादिना तथा तत्र भैरवं सम्पुज्य समभ्यर्य सम्यक्तया भैरवपुजांविधायेत्यर्थ, लिङ्गता मालिङ्गसकाशात् मणीन् गृन्हीयात्, स्वपूजया भैरव पूजयाच प्रहष्टमेतल्लिङ्गं मत्कार्य सिद्धध्यर्थ मेतान् मणीन में प्रयच्छति इति मनसि सम्मधार्य लिङ्गतो मणीन् गृहीयादितिभावः, लिङ्गतो मणिग्रहणनानन्तरं कर्तव्यमाह |2|| गत्वैत्यादिना लिङ्गतो मणिग्रहणानन्तरं रत्नगिरेः शंझंगत्वा रत्नाख्यस्य पर्वतस्य शिखरभार्ग गत्वा च तथा कुण्डेस्नानं विधाय कुत्वा कुण्डजले स्नात्वेत्यर्थः, ततस्तदनन्तरम्-स्नानानन्तरमित्यर्थः, देव्या उत्सङ्गे कोडे तान् मणीन् मोचपेत् निदध्यात् चकारः पादपूरणे, पुनस्तदनन्तरम्-देव्याउत्सझे मणिमोचनानन्तरमित्यर्थः, गरुडस्थापितलिङ्गे यथायेन प्रकारेण पूजाविधिः कृत आसीत्, तथा तेनैव प्रकारेण तत्रापि "पुजाविधिः कर्तव्यः"। इति वाक्यशेष: अत्रविशेषमाह मन्त्रइत्यादिना-तु किन्तु नमोयक्तः नम इत्यव्येन युक्तः शकारादिमन्त्रोऽस्ति १सर्वकार्य साधनाभिलाषी जन इत्यर्थः ॥२ चःसमुच्चये ॥ ३ हकारादिमन्त्रोऽयं विज्ञेयः "ही" इति, ॐ ही स्वाहा एमित्रमुच्चायें गुग्गुल गुटिका जुहुयात् ॥ ४ तुहिचस्मह वैपादपूरणे इत्यमरः ।। ५ चशब्दः समुच्च ॥ ६ कोडं भुजान्तरम् इत्यमरः ॥ ७ तुहिचस्म हवैपाद पूणे| इत्यमरः ।। ८ तुशब्दो भेदनिदर्शकः ॥
SR No.008422
Book TitleMantungashastram
Original Sutra AuthorMantungsuri
Author
PublisherMahavir Granthmala
Publication Year
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy