SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ क्षीरार्णव अ. ११६ क्रमांक ..१८ એક બાર સ્તંભોને બે મજલાથી પાંચભૂમિ મજલા સુધીને મેરૂમ૫ જાણુ. એ બાર સ્તંભોથી બબ્બે સ્તંભોના ઓછા ઓછા કમથી અનુક્રમે ચોસઠ સ્તંભ સુધીના પચીશ મંડપ જાણવા (ચેસઠ સ્તંભોને ચેલેક્ય વિજય भ७५ मे भिनी oneya) ३५-३६. एक सौ बारह स्तंभोंका दो मजलोंसे पाँच भूमि-मजले तकका मेरूमंडप जानना । एक सौ बारह स्तंभोंसे दो दो स्तंभोंके कम कम क्रमसे अनुक्रमसे चौसठ स्तंभों तकके पच्चीस मंडपों जानना । (चौसठ स्तंभोंका त्र्यैलोक्य विजय मंडप दो भूमिका जानना। ३५-३६. एक भूम्यादि पंचभूम्या गर्भसूत्रानु सारतः । 'छाद्यादधत्यं पदान तथा पद्मसंभवा ॥ ३७॥ "जंघाकार्या सातस्या नवधा पंचलक्षणं । 'जंघाछाद्य समोदधः षोडशांश मथोर्धत् ॥ ३८ ॥ उत्तरंगोतर सूत्रेण प्राय पट्टानसंशयः। गर्भछाधं तुलाधस्ता'' शाखोत्सशचोर्ध्वत् ॥३९॥ एतत् क्षेत्रस्य मित्युक्तं ब्राह्मपदं न संशय । मंडपाने द्वितीयांश्च१२ युग्मपदं यदा भवेत् ॥४०॥ द्वार चानिक्रमं यत्र। भारषटुं न संशयः । द्वारस्या यत' त्रिभागं च ' पद दशांश विधियते ॥४१॥ न दोषो समाख्यातो स्ताल भेदो न योजयेत् । अलिंदास्यैवलिंदस्य "सम सूत्रानुसारतः॥४२॥ बाह्यलिंदं च कर्तव्यं किंचिन्मूलाधिकं शुभं । गभसूत्रानुसारेण मध्यदेवा चतुष्किदा ॥४३॥ (६) छाद्यादू_द्विपदरयात् (७) अंघोऽर्धेतु तथा कार्या (८) पद (९) जंघोत्सेधंसमोदयं (१०) समोर्धतः (११) तत्सेधस्था (१२) तृतीयस्तु (१३) यस्यद्वारपट्ट (१४) द्वारस्था (१५) सावद् (१६) भ्रम (१५) मंडपंकास्यदे बुधः। (૧) શ્લોક ૩૭ થી ૪૩ સુધીનાં સાત શ્લેકના પાઠ ભેદની સ્પષ્ટતા કઈ વિદ્વાન શિપી દ્વારા થશે તો તે નવી આવૃત્તિમાં સાભાર સ્વીકારીશ. અશુદ્ધ પાઠવાળી પ્રતે પરથી અમે જે આપી શક્યા છીએ તેનાથી અમે સંતુષ્ટ નથી. (१८) लोक ३७ से ४३ तकके सात श्लोकके पाठ भेदकी स्पष्टता कोई बिद्वान शिल्पीके द्वारा होगी तो उसे नये संस्करणमें साभार स्वीकारेंगे। हमको अशुद्ध पाठोंवाली प्रतों परसे जो पता चला है उससे हम संतुष्ठ नहीं है ।
SR No.008421
Book TitleKshirarnava
Original Sutra AuthorN/A
AuthorPrabhashankar Oghadbhai Sompura
PublisherBalwantrai Sompura
Publication Year
Total Pages416
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Art, & Culture
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy